Lesson 9
1) Translate the following into English:
१. रात्रौ मुनिर्नगरीमगच्छत्। तत्र स नृपस्य प्रासादमगच्छत्, प्रासादात् बहिर्भूमौ चासीदत्। नृपस्य दासस्तं मुनिमपश्यत्। सोऽचिन्तयत् – क एषोऽत्र प्रासादात् बहिस्तिष्ठति – इति। स दासो मुनिं प्रति अगच्छत् अवदत् च – कस्त्वम्। कुतोऽत्र नृपस्य प्रासादात् बहिस्सीदसि। त्वं नृपात् किमिच्छसि – इति। ततः स मुनिर्दासमवदत् – हे दास, अहं तव नृपस्य गुरुर्भवामि। त्वं नृपाय कथय – तव गुरुः प्रासादात् बहिस्तिष्ठति – इति। दासस्तद् नृपाय अकथयत्। नृपः प्रासादात् बहिरगच्छत्, गुरुं चापशयत्। स गुरुमवदत् – हे गुरो, नमस्ते। त्वं ममातिथिः। मम प्रासादे अहं त्वां पूजयेयम्। तुभ्यं कुसुमानि फलानि च यच्छेयम्। मम भक्त्या त्वं तुष्येः – इति। ततः स नृपस्तं मुनिं प्रासादे आनयत्। स तं तत्रापूजयत्। नृपो भार्यामवदत् – हे भार्ये, एष मे गुरुः। तस्मै यदि त्वं फलानि कुसुमानि च यच्छेः, स तुष्येत्। यदि स तुष्येत, तर्हि आवयोः सुखं भवेत्, दुःखं च नश्येत – इति। ततः सा भार्या भक्त्या तं मुनिमनमत्, अपूजयत् च। स मुनिस्तयोर्भक्त्यातुष्यत्। सोऽवदत् – हे नृप, तव भक्त्याहमतुष्यम्। त्वं यद् इच्छसि, तत् ते यच्छेयम् – इति। स नृपोऽवदत् – हे गुरो, अहं धनमिच्छामि। यद् अहं स्पृशेयं, तत् कनकं भवतु – इति। गुरुरवदत् - मम शक्त्या यत् त्वं स्पृशेस्तत् कनकं भवेत् – इति। नृपः सुखेन भार्यामस्पृशत्। तदैव सा भार्या कनकमभवत्, भूमौ चापतत्। स नृपो गुरुमवदत् – हे गुरो किमेतद्। कुतो मम दुःखम् – इति। गुरुरवदत् – हे नृप, यतस्त्वं कनकाय अस्पृहयः, ततस्त्वं दुःखमविन्दः। यदा त्वं धनमचिन्तयः, तदा तव मतिरनश्यत्। यदा तव मतिरनश्यत्, तदा त्वमेव तव अरिः अभवः। कनकं मा चिन्तय। ईश्वरमेव चिन्तय। यदि त्वमीश्वरं चिन्तयेः, तर्हि ईश्वरस्य शक्त्या तव भार्या जीवनं विन्देत् – इति। ततः स नृपो भूमौ असीदत्, भक्त्या ईश्वरमनमत्, ईश्वरस्य शक्तिं चाशंसत्। तस्य भक्त्या ईश्वरोऽतुष्यत्, तस्य च भार्यायै जीवनमयच्छत्।
Translating line by line:
रात्रौ मुनिर्नगरीमगच्छत्। तत्र स नृपस्य प्रासादमगच्छत्, प्रासादात् बहिर्भूमौ चासीदत्।
In the night the sage came to the city. There he went to the king’s palace and sat outside on the ground.
नृपस्य दासस्तं मुनिमपश्यत्। सोऽचिन्तयत् – क एषोऽत्र प्रासादात् बहिस्तिष्ठति – इति। स दासो मुनिं प्रति अगच्छत् अवदत् च – कस्त्वम्।
The king’s servant saw that sage. He thought – Why is this man here waiting outside. The servant went towards the sage and said – who are you.
कुतोऽत्र नृपस्य प्रासादात् बहिस्सीदसि। त्वं नृपात् किमिच्छसि – इति।
Why are you here sitting outside the king’s palace?
ततः स मुनिर्दासमवदत् – हे दास, अहं तव नृपस्य गुरुर्भवामि। त्वं नृपाय कथय – तव गुरुः प्रासादात् बहिस्तिष्ठति – इति। दासस्तद् नृपाय अकथयत्।
Then the sage told the servant – Servant, I am your king’s Guru. You tell the king thus – “Your Guru is waiting outside the palace”. The servant said that to the king.
नृपः प्रासादात् बहिरगच्छत्, गुरुं चापशयत्। स गुरुमवदत् – हे गुरो, नमस्ते। त्वं ममातिथिः।
The king came outside the palace and saw the Guru. He said to the Guru – Salutations Guru. You are my guest.
मम प्रासादे अहं त्वां पूजयेयम्। तुभ्यं कुसुमानि फलानि च यच्छेयम्। मम भक्त्या त्वं तुष्येः – इति।
I will worship you in my palace. I will give flowers and fruits to you.
ततः स नृपस्तं मुनिं प्रासादे आनयत्। स तं तत्रापूजयत्।
After that the king brought the Sage to the palace. He worshipped him there.
नृपो भार्यामवदत् – हे भार्ये, एष मे गुरुः। तस्मै यदि त्वं फलानि कुसुमानि च यच्छेः, स तुष्येत्।
The king told the (his) wife – Wife this is my Guru. If you were to give him fruits and flowers he will be pleased.
यदि स तुष्येत, तर्हि आवयोः सुखं भवेत्, दुःखं च नश्येत – इति।
If he is pleased then we two will be happy and sadness will be removed/destroyed.
ततः सा भार्या भक्त्या तं मुनिमनमत्, अपूजयत् च। स मुनिस्तयोर्भक्त्यातुष्यत्।
Therefore, the wife, with devotion, prayed to the sage and worshipped him. The sage was pleased with the devotion of those two.
सोऽवदत् – हे नृप, तव भक्त्याहमतुष्यम्। त्वं यद् इच्छसि, तत् ते यच्छेयम् – इति।
He said – King, I am pleased with your devotion. What you want I will give you.
स नृपोऽवदत् – हे गुरो, अहं धनमिच्छामि। यद् अहं स्पृशेयं, तत् कनकं भवतु – इति।
The king said – Guru I want wealth. Let what I touch become gold.
गुरुरवदत् - मम शक्त्या यत् त्वं स्पृशेस्तत् कनकं भवेत् – इति।
Guru said – Through my power that which you will touch will become gold.
नृपः सुखेन भार्यामस्पृशत्। तदैव सा भार्या कनकमभवत्, भूमौ चापतत्।
The king with happiness touched his wife. Then only (immediately) the wife became gold and fell to the ground.
स नृपो गुरुमवदत् – हे गुरो किमेतद्। कुतो मम दुःखम् – इति।
The king said to the Guru – Guru what is this? From where does my sadness come.
गुरुरवदत् – हे नृप, यतस्त्वं कनकाय अस्पृहयः, ततस्त्वं दुःखमविन्दः।
Guru said – King, because you long for gold, therefore you get sadness.
यदा त्वं धनमचिन्तयः, तदा तव मतिरनश्यत्। यदा तव मतिरनश्यत्, तदा त्वमेव तव अरिः अभवः।
When you think of wealth then your intellect is destroyed. When your intellect is destroyed then you only become your enemy.
कनकं मा चिन्तय। ईश्वरमेव चिन्तय।
Do not think of gold. Only think of God.
यदि त्वमीश्वरं चिन्तयेः, तर्हि ईश्वरस्य शक्त्या तव भार्या जीवनं विन्देत् – इति।
If you were to think of god, then through god’s strength your wife will get life.
ततः स नृपो भूमौ असीदत्, भक्त्या ईश्वरमनमत्, ईश्वरस्य शक्तिं चाशंसत्। तस्य भक्त्या ईश्वरोऽतुष्यत्, तस्य च भार्यायै जीवनमयच्छत्।
Therefore, the king sat on the ground with devotion prayed to god and praised god’s strength. Due to his devotion God was pleased and gave his wife life.
२. काकास्तरौ असीदन्। ते चञ्चुभिः फलान्यखादन्। धेन्वाश्चञ्चुर्न भवति।
काकाः तरौ असीदन्। ते चञ्चुभिः फलानि अखादन्। धेन्वाः चञ्चुः न भवति।
Crows sat on the tree. They ate fruits with their beaks. Cows dont have beak.
३. वधूः श्वश्र्वाः शक्तिं नाबोधत्। ततः सा दुःखमविन्दत्।
वधूः श्वश्र्वाः शक्तिं न अबोधत्। ततः सा दुःखम् अविन्दत्।
The daughter-in-law did not know the strength of the mother-in-law. Therefore she found/got misery.
४. नृपस्य मित्रं कविर्भवति।
नृपस्य मित्रं कविः भवति।
King’s friend is the poet.
५. यदि जनकः शिशुं ताडयेत्, तर्हि स शिशुस्तं जनकं पशुं चिन्तयेत्।
If the father beats the child, then the child will think that father is an animal.
६. वीरोऽरीणां तनूः शस्त्रेण कृन्ततु। वयं तस्य शक्तिं शंसेम।
वीराः आरीणां तनूः शस्त्रेण कृन्ततु। वयं तस्य शक्तिं शंसेम।
Let the heroes cut the bodies of the enemies using weapons. We will praise their strength.
७. फलानां राशौ रेणवः पतन्ति। तानि फलानि यूयं मा खादेत।
Dust falls on the heap of fruits. You will not eat those fruits.
८. यो नरो मम धनमचोरयत्, तमहं रात्रौ रज्ज्वा अतुदम्।
यः नरः मम धनम् अचोरयत्, तम् अहं रात्रौ रज्ज्वा अतुदम्।
The man who stole my wealth, I beat him using a rope at night.
2) Rewrite the above story after making sandhis where there are no sandhis, and dissolving the sandhis where there are sandhis
रात्रौ मुनिर्नगरीमगच्छत्।
रात्रौ मुनिः नगरीम् अगच्छत्।
तत्र स नृपस्य प्रासादमगच्छत्, प्रासादात् बहिर्भूमौ चासीदत्।
तत्र सः नृपस्य प्रासादम् अगच्छत्, प्रासादात् बहिः भूमौ च असीदत्।
नृपस्य दासस्तं मुनिमपश्यत्।
नृपस्य दासः तं मुनिम् अपश्यत्।
सोऽचिन्तयत् – क एषोऽत्र प्रासादात् बहिस्तिष्ठति – इति।
सः अचिन्तयत् – कः एषः अत्र प्रासादात् बहिः तिष्ठति – इति।
स दासो मुनिं प्रति अगच्छत् अवदत् च – कस्त्वम्।
सः दासः मुनिं प्रत्यगच्छत् अवदत् च – कः त्वम्।
कुतोऽत्र नृपस्य प्रासादात् बहिस्सीदसि।
कुतः अत्र नृपस्य प्रासादात् बहिः सीदसि।
त्वं नृपात् किमिच्छसि – इति।
त्वं नृपात् किम् इच्छसि – इति।
त्वं नृपात् किम् इच्छसीति।
ततः स मुनिर्दासमवदत् – हे दास, अहं तव नृपस्य गुरुर्भवामि।
ततः सः मुनिः दासम् अवदत् – हे दास, अहं तव नृपस्य गुरुः भवामि।
ततस्सः मुनिः दासम् अवदत् – हे दास, अहन्तव नृपस्य गुरुः भवामि।
त्वं नृपाय कथय – तव गुरुः प्रासादात् बहिस्तिष्ठति – इति।
त्वं नृपाय कथय – तव गुरुः प्रासादात् तिष्ठति - इति।
त्वन्नृपाय कथय – तव गुरुः प्रासादात् बहिः तिष्ठतीति।
दासस्तद् नृपाय अकथयत्।
दासः तद् नृपाय अकथयत्।
नृपः प्रासादात् बहिरगच्छत्, गुरुं चापशयत्।
नृपः प्रासादात् बहिः अगच्छत्, गुरुं च अपशयत्।
नृपः प्रासादात् बहिः अगच्छत्, गुरुञ्च अपशयत्।
स गुरुमवदत् – हे गुरो, नमस्ते।
सः गुरुम् अवदत् – हे गुरो, नमस्ते।
त्वं ममातिथिः। मम प्रासादे अहं त्वां पूजयेयम्।
त्वं मम अतिथिः। मम प्रासादे अहन्त्वां पूजयेयम्।
तुभ्यं कुसुमानि फलानि च यच्छेयम्। मम भक्त्या त्वं तुष्येः – इति।
तुभ्यं कुसुमानि फलानि च यच्छेयम्। मम भक्त्या त्वं तुष्येः – इति।
ततः स नृपस्तं मुनिं प्रासादे आनयत्। स तं तत्रापूजयत्।
ततः सः नृपः तं मुनिं प्रासादे आनयत्। सः तं तत्र अपूजयत्।
ततस्सः नृपः तम्मुनिम्प्रासादे आनयत्। सः तन्तत्र अपूजयत्।
नृपो भार्यामवदत् – हे भार्ये, एष मे गुरुः। तस्मै यदि त्वं फलानि कुसुमानि च यच्छेः, स तुष्येत्।
नृपः भार्याम् अवदत् – हे भार्ये, एषः मे गुरुः। तस्मै यदि त्वं फलानि कुसुमानि च यच्छेः, सः तुष्येत्।
नृपः भार्याम् अवदत् – हे भार्ये, एषः मे गुरुः। तस्मै यदि त्वं फलानि कुसुमानि च यच्छेस्सः तुष्येत्।
यदि स तुष्येत, तर्हि आवयोः सुखं भवेत्, दुःखं च नश्येत – इति।
यदि सः तुष्येत, तर्हय आवयोः सुखं भवेत्, दुःखं च नश्येत – इति।
ततः सा भार्या भक्त्या तं मुनिमनमत्, अपूजयत् च। स मुनिस्तयोर्भक्त्यातुष्यत्।
ततः सा भार्या भक्त्या तं मुनिम् अनमत्, अपूजयत् च। सः मुनिः तयोः भक्त्या अतुष्यत्।
ततस्सा भार्या भक्त्या तं मुनिम् अनमत्, अपूजयत् च। सः मुनिः तयोः भक्त्या अतुष्यत्।
सोऽवदत् – हे नृप, तव भक्त्याहमतुष्यम्। त्वं यद् इच्छसि, तत् ते यच्छेयम् – इति।
सः अवदत् – हे नृप, तव भक्त्या अहम् अतुष्यम्। त्वं यद् इच्छसि, तत् ते यच्छेयम् – इति।
स नृपोऽवदत् – हे गुरो, अहं धनमिच्छामि। यद् अहं स्पृशेयं, तत् कनकं भवतु – इति।
सः नृपः अवदत् – हे गुरः, अहं धनम् इच्छामि। यद् अहं स्पृशेयं, तत् कनकं भवतु – इति।
सः नृपः अवदत् – हे गुरः, अहन्धनम् इच्छामि। यद् अहं स्पृशेयन्तत् कनकम्भवतु – इति।
गुरुरवदत् - मम शक्त्या यत् त्वं स्पृशेस्तत् कनकं भवेत् – इति। नृपः सुखेन भार्यामस्पृशत्।
गुरुः अवदत् - मम शक्त्या यत् त्वं स्पृशेः तत् कनकं भवेत् – इति। नृपः सुखेन भार्याम् अस्पृशत्।
गुरुः अवदत् - मम शक्त्या यत् त्वं स्पृशेः तत् कनकम्भवेत् – इति। नृपः सुखेन भार्याम् अस्पृशत्।
तदैव सा भार्या कनकमभवत्, भूमौ चापतत्। स नृपो गुरुमवदत् – हे गुरो किमेतद्।
तदैव सा भार्या कनकम् अभवत्, भूमौ च अपतत्। सः नृपः गुरुम् अवदत् – हे गुरो किम् एतद्।
कुतो मम दुःखम् – इति। गुरुरवदत् – हे नृप, यतस्त्वं कनकाय अस्पृहयः, ततस्त्वं दुःखमविन्दः।
कुतः मम दुःखम् – इति। गुरुः अवदत् – हे नृप, यतस्त्वं कनकाय अस्पृहयः, ततस्त्वं दुःखम् अविन्दः।
कुतः मम दुःखमिति। गुरुः अवदत् – हे नृप, यतस्त्वङ्कनकाय अस्पृहयः, ततस्त्वन्दुःखम् अविन्दः।
यदा त्वं धनमचिन्तयः, तदा तव मतिरनश्यत्। यदा तव मतिरनश्यत्, तदा त्वमेव तव अरिः अभवः। कनकं मा चिन्तय। ईश्वरमेव चिन्तय।
यदा त्वं धनम् अचिन्तयः, तदा तव मतिः अनश्यत्। यदा तव मतिः अनश्यत्, तदा त्वम् एव तव अरिः अभवः। कनकं मा चिन्तय। ईश्वरम् एव चिन्तय।
यदा त्वन्धनम् अचिन्तयस्तदा तव मतिः अनश्यत्। यदा तव मतिः अनश्यत्, तदा त्वम् एव तव अरिर्भवः। कनकम्मा चिन्तय। ईश्वरम् एव चिन्तय।
यदि त्वमीश्वरं चिन्तयेः, तर्हि ईश्वरस्य शक्त्या तव भार्या जीवनं विन्देत् – इति।
यदि त्वमीश्वरं चिन्तयेः, तर्हि ईश्वरस्य शक्त्या तव भार्या जीवनं विन्देत् – इति।
यदि त्वमीश्वरञ्चिन्तयेः तर्हीश्वरस्य शक्त्या तव भार्या जीवनं विन्देतिति।
ततः स नृपो भूमौ असीदत्, भक्त्या ईश्वरमनमत्, ईश्वरस्य शक्तिं चाशंसत्।
ततः सः नृपः भूमौ असीदत्, भक्त्या ईश्वरम् अनमत्, ईश्वरस्य शक्तिं च अशंसत्।
ततस्सो नृपः भूमौ असीदत्, भक्त्येश्वरम् अनमत्, ईश्वरस्य शक्तिञ्च अशंसत्।
तस्य भक्त्या ईश्वरोऽतुष्यत्, तस्य च भार्यायै जीवनमयच्छत्।
तस्य भक्त्या ईश्वरः अतुष्यत्, तस्य च भार्यायै जीवनम् अयच्छत्।
3) Write the declensions of the following: अरि, शिशु, शक्ति, चञ्चु
4) Translate the following into Sanskrit:
There was a king. He desired (अ+इच्छत् = ऐच्छत्) happiness. He thought: “If I get gold, I would get happiness.” He went to his friend and asked him: “O friend, are you satisfied in your life?” The friend said: “O king, I am satisfied. I am a poet, and a poet longs for his poetry. My poetry is my happiness. I do not have gold. I do not want gold. I am happy without gold.” The king went to the forest. In the forest he saw a sage. The sage was sitting on a heap of leaves near a lake. The king asked the sage: “O sage, if you want gold, I may give you gold. Gold is happiness.”. The sage said: “I am satisfied, since I get what I want. I do not want gold. I am satisfied with the fruit I get in this forest.”
एको नृपोऽभवत्। स सुखमैच्छत्। स अचिन्तयत् “यद्यहङ्कनकं विन्देयम् अहं सुखम् विन्देयम्।”। स तव मित्रम्प्रतयगच्छत् अपृच्छत् च “ हे मित्र, किम् त्वं तव जीवने तुष्येः”। मित्रोऽवदत् “हे नृप, अहन्तुष्यामि। अहङ्कविश्च कविस्स्पृहति तस्य काव्यं। मम काव्यं मम तुष्यम् भवति। मम कनकं न भवति। अहङ्कनकन्नेच्छामि। अहङ्कनकं विना तुषयामि।” नृपः वनम् अगच्छत्। वने स मुनिमपश्यत्। मुनिर्पत्रराशौ ह्रदमभितोऽसीदत्। नृपो मुनिमपृच्छत् “हे मुनि, यदि त्वङ्कनकम् इच्छेत् अहन्तुभ्यङ्कनकं यच्छामि। कनकं सुखम्भवति।” मुनिः अवदत् “अहन्तुष्यामि यतः अहम् इच्छामि विन्दामि। अहङ्कनकन्नेच्छामि। अहम् एतस्मिन् वने फलेन तुष्यामि”
अहम् एतस्मिन् वने प्राप्तेन फलेन तुष्यामि।
You can add लब्धेन / प्राप्तेन for get. Note: These forms of words (लब्धेन / प्राप्तेन) have not been taught in the lessons so far.
Notes
Visarga Sandhi: Visarga changes to र् if it is preceded by any vowel except अ or आ and followed by a vowel or voiced consonant.
मनिः + अत्र = मुनिरत्र ; मुनिः + गच्छति = मुनिर्गच्छति ; तरोः + इति = तरोरिति ; तरोः + धावति = तरोर्धावति
Vowel Sandhi: अ or आ + अ or आ = आ (similar for इ उ ऋ)
राम + अत्र = रामात्र ; माला + आकाशे = मालाकाशे
उपरि + इति = उपरीति; नदी + इति = नदीति
गच्छतु + उपरि = गच्छतूपरि; गच्छतु + ऊर्मिः = गच्छतूर्मिः
पितृ + ऋषिः = पितॄषिः ; पितृ + ॠकरः = पितॄकारः
इ or ई => य् if followed by any other vowel: उपरि + अश्वः = उपर्यश्वः; नदी + एव = नद्येव
उ or ऊ => व् if followed by any other vowel: धावतु + अत्र = धावत्वत्र
ऋ or ॠ => र् if followed by any other vowel: पितृ + अत्र = पित्रत्र
अ or आ + इ or ई = ए - च + इति = चेति; मुनिना + इह = मुनिनेह
अ or आ + उ or ऊ = ओ – अत्र + उपरि = अत्रोपरि; मुनिना + उपरि = मुनिनोपरि
अ or आ + ए or ऐ = ऐ – च + एव = चैव; धेन्वा + एतद् = धेन्वैतद्
अ or आ + ओ or औ = औ - च + ओदनम् = चौदनम्; पिबाम + औषधम् = पिबामौषधम्
Exceptions: Long ई, ऊ, ए do not change, if they occur at the end of dual forms of nouns or verbs. Similarly the final vowels of interjections like आ, हे, अहो मुनी अत्र। धेनू इति। माले अत्र।
Vocabulary
Word | Meaning | Word | Meaning |
---|---|---|---|
मुनि | sage | मति (f) | Intelligence, thought, mind |
राशि | heap | भक्ति | devotion |
अतिथि | guest | भूमि | Earth, ground |
अरि | enemy | रात्रि | night |
कवि | poet | शक्ति | strength |
तरु | tree | धेनु | cow |
इषु | arrow | चञ्चु | beak |
गुरु | teacher | रज्जु | rope |
शिशु | child | तनु | body |
पशु | animal | रेणु | dust |