Lesson 12
1) Translate the following sentences into English and change them into gerund- and/or infinitive constructions if possible
१. यदाश्वास्तृणं खादन्ति, तदा ते पुष्यन्ति।
When horses eat grass then they become strong.
अश्वास्तृणं खादित्वा पुष्यन्ति।
२. यदा दासः कनकञ्चोरयति तदा नृपो दासन्तुदति।
When the servant steals gold then the king hits the servant.
३. यदाहं कमलान्यदिशम् तदा त्वं काकमपश्यः।
When I showed you a lotus then you saw a crow.
४. यदा जना मां पश्येयुस्तदा ते सर्वतो धावेयुः।
When people see me then they run everywhere.
जना मां दृष्ट्वा सर्वतो धावेयुः।
५. यदा बालाः पर्वतं प्रत्यधाबन् तदा तेऽश्राम्यन्।
When the boys ran towards the mountain then they beecame tired.
बालाः पर्वतं प्रति धावित्वा अश्राम्यन्।
६. यदाहं कनकहदीव्यम् तदा त्वमतुष्य।
When I gambled gold then you were happy.
७. यदा जना नृपं पश्यन्ति, तदा ते तं पूजयन्ति।
When the people see the king then they worship him.
जना नृपं दृष्ट्वा तं पूजयन्ति।
८. यदा जना ईश्वरस्य बलं चिन्तयन्ति, तदा ते ईश्वरं नमन्ति।
When people think of Ishwara’s strength then they salute him.
जना ईश्वस्य बलं चोन्तयित्वा ईश्वरं नमन्ति।
९. यदा नृपः काव्यं लिखति, तदा स सुखं विन्दति।
When the king write poetry then he gets happiness.
नृपः सुखं वेत्तुम काव्यं लिखति।
१०. यदा दासो वनं गच्छेत्, तदा स वृक्षान् कृन्तेत्।
When the servant goes to the forest then he may cut trees.
दासो वृक्षान् कर्तितुम् वनं गच्छेत्।
११. यदा जनकोऽश्वावमुञ्चत् तदा तौ वनं प्रति अधावताम्।
When father released the two horses then they ran towards the forest.
१२. यदा रामस्तस्या गृहं गच्छेत्, तदा स तुष्येत्, सा न तुष्येत्।
When Ram will go to her house then he will be pleased, she will not not be pleased.
रामस्तस्या गृहं गत्वा तुष्येत्, सा न तुष्येत्।
१३. यदा बालश्शस्त्रण्यपठत्, तदा स फलान्यलभत।
When the boy studies weapons then he will get fruits.
बालश्शस्त्राणि पठित्वा फलानि लभते।
१४. यदा नृपोऽयजत्, तदा तस्य भार्या पुत्रमविन्दत्।
When the king will worship then his wife will get a son.
नृपः तस्य भार्या पुत्र वेत्तुम्/वेदितुम् अयजत्।
१५. यदा बालो वृक्षं रोहते, तदा स चन्द्रं पश्येत।
When the boy climbs a tree then he will see the Moon.
बालो वृक्षं रूढ्वा चन्द्रं पश्येत।
बालश्चनद्रन्दृष्टुम् वृक्षं रोहते।
१६. त्वं तानि फलानि क्षालय, ततश्च तानि भक्षय।
You wash those fruits and then eat them.
त्वं तानि फलानि क्षालयित्वा तानि भक्षय।
त्वं तानि फलानि भक्षयितुम् क्षालय।
१७. यदा श्वश्रूस्त्वां पश्येत, तदा सा कुप्येत्।
When mother-in-law will see you then she will be angry.
श्वश्रूस्त्वां दृष्ट्वा कुप्येत्।
श्वश्रू: कोपुत्वा त्वां पश्येत।
श्वश्रू: कोपुतुम् त्वां पश्येत।
१८. कश्चित् मुनिर्नृपस्य प्रासादं प्रति अगच्छत्, नृपाय चावदत्।
Some sage went to the king’s palace and spoke to him.
कश्चित् मुनिर्नृपस्य प्रासादं प्रति गत्वा नृपाय चावदत्।
कश्चित् मुनिर्नृपाय वदितुम प्रासादं प्रति अगच्छत्।
१९. यदा नृपस्तं मुनिं प्रासादमनयत्, तदा स मुनिर्धनायास्पृहयत्।
यदा नृपस्तं मुनिं प्रासादम् अनयत्, तदा स मुनिः धनाय अस्पृहयत्।
When the king brought the same to the palace, then the sage longed for wealth.
२०. दा ईश्वरोऽतुष्यत्, तदा स नृपाय जिवनमयच्छत्।
When Ishwara was pleased then he gave life for the king.
ईश्वरोऽतुष्ट्वा नृपाय जिवनमयच्छत्।
२१. यदा मुनिः प्रासादमत्यजत्, तदा सोऽतुष्यत।
When the sage abandoned the palace then he was pleased.
मुनिः प्रासादं त्यक्त्वा तुष्येत्।
२२. यदा मम भार्या कुसुमानि स्पृशेत्, तदा सा सुखं विन्देत्।
When my wife will touch the flowers then she will get happiness.
मम भार्या कुसुमानि स्पृष्ट्वा सुखं विन्देत्।
मम भार्या सुखं वेदितुम/वेत्तुम् कुसुमानि स्पृशेत्।
२३. यदा त्वं धनमचिन्तयस्तदा त्वमेव तवारिरभवः।
When you think of wealth then you only become your enemy.
त्वं धनम् चिन्तयित्वा तवारिरभवः।
२४. नारी गुरुमनमत्, ततश्च सासीदत्।
The woman saluted the teacher and then she sat.
नारी गुरुन्नत्वा असीदत्।
२५. काकास्तरौ सीदेयुः फलानि च खादेयुः।
Crows may sit on the tree and may eat fruits.
काकास्तरौ सत्त्वा फलानि खादेयुः।
काकाः फलानि खादितुम तरौ सीदेयुः।
२६. यदा गजा जले गाहन्ते, तदा ते मोदन्ते।
When the elephants dive into water then they rejoice.
गजा जले गाहित्वा/गाढ्वा मोदन्ते।
गजा मोदितुम् जले गाहन्ते।
२७. यदा जननी बालमीक्षते, तदा सा कुप्यते।
When the mother sees the boy then she is angry.
जननी बालमीक्षित्वा कुप्यते।
जननी कोपितुम बालमीक्षते।
२८. यदा बालो वृक्षात् पतति, तदा स वेपते।
When the boy falls from the tree then he trembles.
बालो पत्तित्वा वेपते।
बालो वेपितुम् वृक्षात् पत्तति।
२९. अहं मम भार्यया वचनेन खिद्ये, वनं च गच्छामि।
I am sad due to my wife’s words and I am going to the forest.
३०. यदा जननी बालस्य दुःखेनाक्लिश्यत, तदा सा अवेपत।
When the mother suffered because of the boy’s sadness then she trembled.
जननी बालस्य दुःखेन् क्लिशित्वा/क्लिष्ट्वा अवेपत।
३१. यदा स बालोऽम्रियत, तदा स स्वर्गमगच्छत्।
When the boy died then he went to heaven.
बालोऽमृत्वा स्वर्गमगच्छत्।
बालो स्वर्गम् गन्तुम
३२. सा नारी वनेऽभ्राम्यत्, नृपमपश्यत, अरमत च।
The woman roamed the forest, saw the king and rejoiced.
सा नारी वनेऽभ्रमित्वा नृपम् दृष्ट्वा अरमत।
सा नारी नृपं द्रष्टुम रन्तुम च वनेऽभ्राम्यत्।
३३. यादा पुत्रो जायते तदा जना मोदते।
If a son is born people rejoice.
जनाः पुत्रो जनित्वा मोदते।
३४. अहं नद्याम् पतेयं जीवनं च त्यजेयम्।
I will fall in the river and abandon life.
अहं नद्याम् पतित्वा जीवनं त्यजेयम्।
अहं जीवनं त्यकतुम् नद्याम् पतेयम्।
३५. जना जीवनं सुखं मन्यन्ते, न च तत् कदापि त्यजन्ति।
People think life is happiness and dont want to every abandon it.
जना जीवनं सुखं मनित्वा/मत्वा न कदापि त्यजन्ति।
३६. यदा मुनिर्नार्याश्शरीरञ्जल ऐक्षत, तदा स तां जलात् तीरेऽनयत्।
When the sage saw the woman’s body in the water then he brought her from the water to the bank.
मुनिर्नार्याश्शरीरञ्जल इक्षित्वा तां जलात् तीरेऽनयत्।
३७. यदा मे दु:खमशाम्यत्, तदाहं वनात् गृहमगच्छम्, भार्याञ्चापश्यम्।
When my sadness ceased then I came from the forest to home and saw my wife.
मे दुःखमशान्त्वा/दुःखमशमित्वा वनात् गृहम अगत्य भार्यामपश्यम्।
मे दुःखमशान्त्वा/दुःखमशमित्वा भार्याम् द्रष्टुम् वनात् गृहमगच्छम्।
३८. मुनिर्नद्यामगाहत, कमलानि चालभत।
The sage jumped into the river and got lotuses.
मुनिः कमलानि लब्धुम् नद्यामगाहत।
३९. अहं वने वसामि, सुखं च लभे।
I live in the forest and get happiness.
अहं वने वसित्वा सुखं लभे।
अहं सुखं लब्धुम् वने वसामि।
५०. अहमीश्वरमश्लाघे, ततश्चाहं सुखमलभे।
I praised Ishwara then I got happiness.
अहमीश्वरम् श्लाघित्वा सुखमलभे।
अहं सुखं लब्धुमीश्वरमश्लाघे।
2) Translate the following into Sanskrit using infinitive forms, if possible. Try to alter them to gerund-constructions
1) The horses run to the river to drink water
अश्वा जलंपातुम् नदीम् प्रति धावन्ति।
अश्वा धावित्वा नद्याः जलं पिबन्ति।
2) She wants money to obtain happiness.
सा सुखम् वेदितुम्/वेत्तुम् धनं इच्छति।
सा धनं विदित्वा सुखमिच्छति।
3) The crow sits on the tree to eat fruit.
काकः फलम् खादितुम् वृक्षे उपविशति।
काकः फलम् खादित्वा वृक्षे उपविशति।
4) The servants want to run after the king.
दासाः नृपं प्रति धावितुम् इच्छन्ति।
5) A servant steals gold to show it to his wife.
दासः भार्यायै देष्टुम् कनकं चोरयति।
दासः कनकं चोरयित्वा भार्यान्दिशति।
6) I go to the village to see my mother.
अहं मे जननीम् एषितुङ्ग्रामङ्गगच्छामि।
अहं ग्रामम् गत्वा मे जननीम् ईक्षे।
7) The king went to the mountain to see the sage and speak to him
नृपो मुनिन्दृष्टुम्भाषितुमञ्च पर्वतमगच्छत्।
8) The boy worships his father to obtain money from him,
बालो धनं वेदितुम्/वेत्तुम् जनकन्नमति।
9) The people sat around the tree to watch the horses.
जना अश्वा द्रष्टुम् वृक्षं परितोऽसीदन्
10) The woman held leaves in her hands to count them.
सा नारी गणयितुम् पर्णानि अधारयत्।
सा नारी पर्णानि धारयित्वा तानि गणयति।
11) Elephants do not want to eat flesh.
गजाः मांसं खादितुन्न इच्छन्ति।
12) The hero climbs the palace to see the enemies
वीरोऽरयो द्रष्टुम् प्रासादं रोहते।
13) The king gives money to his friend to write poetry.
नृपः काव्यं लेखितुम मित्राय धनं यच्छति।
14) He steals jewels from the palace to live with happiness.
स सुखेन वस्तुम प्रासादात् भूषणानि चोरयति।
स प्रासादात् भूषणानि चोरयित्वा सुखेन वसति।
15) We request the hero to strike the king.
वयं वीरमर्थयन्ते नृपन्ताडयतु इति।
16) The boy washed the fruit to eat them
बालः फलानि खादितुम् अक्षालयन्।
The boy washed the fruit and ate them.
बालः फलानि क्षालयित्वा अखादत्।
17) The fool (मूर्खः) climbed the mountain to touch the sun and eat the moon.
मूर्खः सूर्यम् स्पृष्टुम/स्प्रष्टुम् चन्द्रं खादितुम् च पर्वतम् अरोहत्।
18) The man went to the river-bank to sit with the girl.
सः नरः बालया सः सत्तुन्नद्याः तीरेऽगच्छत्।
19) The servant went to the sage to ask him.
दासः प्रष्टुम् मुनिम् प्रतयगच्छत्।
20) You go to the king to tell him
त्वन्नृपम्वदितुङ्गच्छसि।
21) The king took the sage into the palace to worship him.
स नृपो मुनिन्नन्तुम्प्रासादे अनयत्।
22) He requested the man to enter the palace.
सः तन्नरं प्रासादे वेष्टुम् अर्थयते।
23) The sage sat on the ground to worship god.
मुनिः ईश्वरं नन्तुम् भूमौ असीदत्।
मुनिरीश्वरन्नन्तुम्भूमावसीदत्।
24) The crows sat on the tree to eat fruit.
काकाः फलानि खादितुम् वृक्षे असीदन्।
25) The jackals talk to the elephant to praise him.
शृगालाः गजं श्लाघितुम् तेन भाषन्ते।
26) O wife, I want you to abandon me.
भार्ये, त्वम् माम् त्यज इति इच्छामि।
27) I do not want to become a poet.
28) I read books to obtain happiness.
29) The jackal goes to the forest to find meat.
30) I want to think only of god.
Notes
क्त्वा ल्यप् च प्रत्ययः
These are called gerunds. They are indeclinable.
From Samskruta Bharati Pravesha lesson 8:
क्त्वा प्रत्यय: - गत्वा – having gone. त्वा is used if the verb has no prefix
ल्यप् प्रत्ययः - सम् + गम् + य = संगम्य – having come together
Words with क्त्वा प्रत्ययः are called क्त्वान्त
Words with ल्यप् प्रत्ययः are called ल्यबन्त
A verb by itself can take क्त्वा प्रत्ययः but if it has a prefix it will take ल्यप् प्रतययः
For instance क्त्वानत of हरति is हृत्वा but अपहरति can only become a ल्यबन्त and will be अपहृत्य
Word | With ल्यप् |
---|---|
परिहरति | परिहृत्य |
समर्पयति | समर्प्य |
आरोहति | आरूह्य |
उपविशति | उपविश्य |
प्रक्षालयति | प्रक्षाल्य |
Word | With क्त्वा |
---|---|
अर्थयते | अर्थयित्वा |
इच्छति | इष्ट्वा, एषित्वा |
तुमुन् प्रत्ययः
This is called infinitive and it is indeclinable.
From Samskruta Bharati Pravesha lesson 9
गन्तुम् – to go, पठितुम् – to read, क्रीडितुम् – to play, पक्तुं – to cook