Lesson 5

1) Complete the following sentences, dissolving all sandhis, and translate them into English:

१. जना ईश्वरस्य बलं चिन्त्--- । ते वद्--- । अलं धन---, ईश्वर--- नमः, ईश्वर--- स्वस्ति – इति।

जना: ईश्वरस्य बलं चिन्त्यन्ति । ते वदति । अलं धनेन, ईश्वराय नमः, ईश्वराय स्वस्ति – इति।

People think of Ishwara’s power. They say. Enough wealth, salutations to Ishwara, hail Ishwara.

२. चन्द्र आकाशे गम्--- । लोकश्चन्द्रम् आकाशस्य भूषणं चिनत्---।

चन्द्रः आकाशे गच्छति। लोकः चन्द्रम् आकाशस्य भूषणं चिन्तयति।

The moon goes in the sky. The world thinks the moon is the ornament of the sky.

३. कमल--- ह्रदे भवन्ति। तानि तीरे न जीव---। कमलानि कुसुमानि भू---।

कमलानि ह्रदे भवन्ति। तानि तीरे न जीवन्ति। कमलानि कुसुमानि भवन्ति।

कमला ह्रदे भवन्ति। तानि तीरे न जीवन्ति। कमलानि कुसुमानि भवन्ति। (

Lotuses are in the lake. They do not live in the bank. Lotuses are flowers.

४. मांस--- विना शृगाला न जीव्---। गज--- मांसं न भक्षयन्ति। ते तृणाय स्पृह्---। शृगालो गजाय न अलम्।

मांसेन विना शृगालाः न जीवन्ति। गजः मांसं न भक्षयन्ति। ते तृणाय स्पृहन्ति। शृगालः गजाय न अलम्।

Jackals do not live without meat. Elephants do not eat meat. They long for grass. Jackal is not able to face an elephant.

५. गृह--- पुरतो दासो वीरस्य गुणान् घुष्---। वीरो नृपो ग्रामस्य जनान् पाल्---।

गृहस्य पुरतः दासः वीरस्य गुणान् घोषयति। वीरः नृपः ग्रामस्य जनान् पालयति।

In front of the house the servant proclaims the virtues of the hero. The heroic king protects the people of the village.

६. नृपस्य प्रासादे कनकस्य रत्नानां च भूषणानि भू---। दासस्य गृहे भूषणानि न भू---।

नृपस्य प्रासादे कनकस्य रत्नानां च भूषणानि भवन्ति। दासस्य गृहे भूषणानि न भवन्ति।

In the king’s palace ornaments of gold and jewels are present. In the servants house no ornaments are present.

७. गृह--- उपरि काक--- सीदन्ति। काकानां गृह--- वृक्षेषु भवन्ति।

गृहस्य उपरि काकाः सीदन्ति। काकानां गृहाणि वृक्षेषु भवन्ति।

Crows sit on top of the house. The houses of the crows are in the trees.

८. ग्रामस्य जना--- वनस्य वृक्षान् दहन्ति। ते ग्रामस्य वृक्षान् न दह्---।

ग्रामस्य जनाः वनस्य वृक्षान् दहन्ति। ते ग्रामस्य वृक्षान् न दहन्ति।

People of the village burn trees of the forest. They do not burn the trees of the village.

९. नृपस्य मित्र--- प्रासादे काव्यम् लिखति, नृपात् धनम् विद्---, धनेन च सुखम् विद्---।

नृपस्य मित्रं प्रासादे काव्यम् लिखति, नृपात् धनम् विन्दति, धनेन च सुखम् विन्दति।

The king’s friend writes a poem in the palace, gets money from the king, and gets happiness through the money.

१०. अहं वृक्षे कुसुमानि दृश्---। कुसुम--- वृक्षात् जले अधः पतन्ति।

अहं वृक्षे कुसुमानि पश्यामि। कुसुमानि वृक्षात् जले अधः पतन्ति।

I see flowers in the tree. The flowers fall into the water from the tree.

११. जल--- विना जन--- न जीवन्ति। जन--- जलं जीवनं वदन्ति।

जलेन विना जनाः न जीवन्ति। जनाः जलं जीवनं वदन्ति।

People cannot live without water. People say water is life.

१२. दास्--- वनं गच्छति, वृक्षान् च कृन्त्---। स वृक्षाणाम् फलानां च भारं ग्रामे नयति।

दासः वनं गच्छति, वृक्षान् च कृन्तति। सः वृक्षाणाम् फलानां च भारं ग्रामे नयति।

The servant goes to the forest and cuts trees. He brings the burden of the (cut) trees and fruits to the village.

१३. सः फलैः धनम् विन्दति। धनेन स तुष्---। सुखेन च जीव्---।

सः फलैः धनम् विन्दति। धनेन सः तुष्यति। सुखेन च जीवति।

He gets money through the fruits. He is satisfied with the money and lives with happiness.

१४. ईश्वरस्य बलम् एव दैवम् इति अहं चिनत्---। त्वं चिन्त्---। ईश्वरो न भू---, दैवम् एव भू--- इति। अहं वदामि – अलं दैव--- इति।

ईश्वरस्य बलम् एव दैवम् इति अहं चिनत्यामि। त्वं चिन्तयसि। ईश्वरः न भवति, दैवम् एव भवति इति। अहं वदामि – अलं दैवेन इति।

I think God’s strength only is fate. You think god does not exist, only fate exists. I say – enough fate.

१५. नृप--- कृते दासः प्रासादस्य उपरि वृक्षाणां फलानि कुसुमानि च नी---।

नृपस्य कृते दासः प्रासादस्य उपरि वृक्षाणां फलानि कुसुमानि च नयति।

For the sake of the king the servant brings flowers and fruits from the trees on the top of the palace.

१६. जनक: पुत्रस्य अश्वौ मुच्---। तौ च अश्वौ ग्रामात् वन--- प्रति धाव्---।

जनक: पुत्रस्य अश्वौ मुञ्चति। तौ च अश्वौ ग्रामात् वनं प्रति धावतः।

The father releases the son’s two horses and those two horses run from the village to the forest.


2) Translate the following into Sanskrit, applying the known sandhi rules:

1) The two servants of the king dig for gold behind the palace

नृपस्य दासौ कनकाय प्रासादस्य पृष्टतः खनतः।

2) Gold is wealth. People desire wealth. For the sake of wealth, people farm and toil.

कनकन्धनम् । जना धनं इच्छन्ति । धनाय जनान् कृषन्ति श्रामयन्ति च ।

3) I think of God’s power and I salute him. From god, I get happiness.

अहं ईश्वरस्य बलञ्चिन्तयामि नमामि च। ईश्वरात् अहं सुखं विन्दामि।

4) I write poetry. You see that poetry and are pleased.

अहं काव्यं लिखामि। त्वम् तत् काव्यम पशयसि तुष्यसि च।

5) The elephant goes to the forest. In the forest he eats grass and leaves. He does not eat meat.

गजो वनं गच्छति। वने स तृणम्पत्राणि च खादति। स मांसन्न खादति।

6) The jackal has no virtues.

शृगालस्य गुणन्नास्ति।

7) The servants proclaim: “The king is going to the village.”

दासा घोषयन्ति – नृपो ग्रामङ्गच्छति – इति।

8) The burden falls from the tree.

भारो वृक्षात् पत्तति।

9) The elephants see the moon in the lake. They touch the moon.

गजा ह्रदे चनद्रम्पश्यन्ति। ते चन्द्रं स्पर्शन्ति।

10) The king has no virtues. He burns the village. People live in misery.

नृपस्य गुणान् नास्ति। सः ग्रामन्दहति। जना दुःखेन वसन्ति।

11) The king does not desire the meat of a jackal. He is pleased with the meat of a swan.

नृपः शृगालस्य मांसन्न इच्छति। स हंसस्य मांसेन तुष्यति।

12) The swan is an ornament of the lake. The lake adorns the forest.

हंसो ह्रदस्य भूषणम्। ह्रदः वनम्भूषयति।

13) “God’s palace is in the sky”. I do not see the God or God’s palace.

ईश्वरस्य प्रासादम् आकाशे अस्ति (or भवति)। अहम् ईश्वरम् ईश्वरस्य च प्रासादन्न पश्यामि।

14) The boy worships God with flowers in the bank of the lake.

बालो ह्रदस्य तीरे पुष्पेन ईश्वरन्नमति।

15) I am a friend of the king. I dwell in the palace with the king.

अहन्नृपस्य मित्रम् अस्मि। अहन्नृपेण सह प्रासादे वासामि।


3) Write any five sentences of your own in Sanskrit

Lesson 5 Notes

Prepositions and particles (with the cases they govern)

Preposition/Meaning and casePreposition/Meaning and case
सहwith (instr.)पूर्वम्Before (abl.)
विनाwithout (acc. instr. abl.)अनन्तरम्After (abl.)
अलम्Enough, no more (instr.)बहिःOutside (abl.)
अलम्Sufficient, a match for (dat.)Until, since (abl.)
कृतम्Enough, no more (instr.)ऋतेExcept (acc., abl.)
नमःSalutation to (dat.)परतःBeyond (gen.)
स्वस्तिHail to (dat.)अग्रे, समाक्षम्In the presence of (gen.)
उपरिAbove (gen.)कृतेFor the same of (gen.)
अधःBelow (gen.)पश्चात्Behind (gen.)
पुरतःIn front of (gen.)समीपम्In the vicinity of (gen.)
प्राक्Before, to the east (abl.)

Acc. द्वितीया Dat. चतुर्थि Gen. षष्ठी Voc. सम्बोधन

Instr. तृतीया Abl. पञ्चमी Loc. सप्तमी