Lesson 3
1) Translate the following into English:
१. काकः फलानि खादति।
The crow eats fruits.
२. जलम् पतति ।
Water falls.
३. तौ बालौ दुःखम् स्मरतः।
Those two boys remember misery.
४. ते अश्वाः तम् पर्वतम् प्रति धावन्ति।
Those horses run towards that mountain.
५. नृपः माम् स्मरति।
The king remembers me.
६. जनाः त्वाम् त्यजन्ति।
The people abandon you.
७. ग्रामम् सर्वतः वृक्षाः भवन्ति।
There are trees on all sides of the village.
८. कूपम् उभयतः ते दासाः तिष्ठन्ति।
Those servants stand on both sides of the well.
९. अहम् कनकम् विना भवामि।
I am without gold.
१०. पात्रे अन्तरा काकः पत्रम् पश्यति।
The crow sees a leaf between vessels.
११. सा तद् कमलम् नयति।
She brings that lotus.
नयति – guide, carry, bring, lead
१२. ते नराः तान् नरान् जयन्ति।
Those men defeat those men.
१३. आवाम् तानि तृणानि पश्यावः।
We two see those grasses.
१४. यूयम् माम् अनु गच्छथ।
You two go along with me.
१५. दासाः नृपम् प्रति गच्छन्ति।
The servants go towards the king.
१६. नृपः ग्रामान् जयति।
The king defeats the villages.
१७. दासाः नृपम् परितः तिष्ठन्ति।
The servants stand around the king.
१८. धिक् दासम्। धिक् नृपम्।
Fie on the servant. Fie on the king.
१९. नृपम् अन्तरेण दासः जनान् वदति।
Without the king the servant speaks to the people.
२०. दासौ अन्तरा नृपः सीदति।
The king sits between the two servants.
२१. अश्वम् विना अहम् ग्रामम् गच्छामि।
I go to the village without horse.
२२. अहम् त्वाम् ग्रामम् नयामि।
I lead you to the village.
I guide you to the village.
२३. यूयम् अस्मान् जयथ।
You all defeat us (we all).
२४. तौ ताः पश्यतः।
They two (masculine) see those all (feminine).
२५. ताः तान् पश्यन्ति।
They all (feminine) see they all (masculine).
2) Rewrite the above sentences by applying all the known sandhi rules
१. काकः फलानि खादति।
काकः फलानि खादति।
२. जलम् पतति।
जलम्पतति।
३. तौ बालौ दुःखम् स्मरतः।
तौ बालौ दुःखं स्मरतः।
४. ते अश्वाः तम् पर्वतम् प्रति धावन्ति।
ते अश्वास्तम्पर्वतम्प्रति धावन्ति।
५. नृपः माम् स्मरति।
नृपो मां स्मरति।
६. जनाः त्वाम् त्यजन्ति।
जनास्त्वान्त्यजन्ति।
७. ग्रामम् सर्वतः वृक्षाः भवन्ति।
ग्रामं सर्वतो वृक्षा भवन्ति।
८. कूपम् उभयतः ते दासाः तिष्ठन्ति।
कूपम् उभयतस्ते दासास्तिष्ठन्ति।
९. अहम् कनकम् विना भवामि।
अहङ्कनकवँविना भवामि।
१०. पात्रे अन्तरा काकः पत्रम् पश्यति।
पात्रे अन्तरा काकः पत्रम्पश्यति।
११. सा तद् कमलम् नयति।
सा तद् कमलन्नयति।
१२. ते नराः तान् नरान् जयन्ति।
ते नरास्तान् नरान् जयन्ति।
१३. आवाम् तानि तृणानि पश्यावः।
आवान्तानि तृणानि पश्यावः।
१४. यूयम् माम् अनु गच्छथ।
यूयम्माम् अनु गच्छथ।
१५. दासाः नृपम् प्रति गच्छन्ति।
दासा नृपम्प्रति गच्छन्ति।
१६. नृपः ग्रामान् जयति।
नृपो ग्रामान् जयति।
१७. दासाः नृपम् परितः तिष्ठन्ति।
दासा नृपम्परितस्तिष्ठन्ति।
१८. धिक् दासम्। धिक् नृपम्।
धिक् दासम्। धिक् नृपम्।
१९. नृपम् अन्तरेण दासः जनान् वदति।
नृपम् अन्तरेण दासो जनान् वदति।
२०. दासौ अन्तरा नृपः सीदति।
दासौ अन्तरा नृपस्सीदति।
२१. अश्वम् विना अहम् ग्रामम् गच्छामि।
अश्ववँविना अहङ्ग्रामङ्गच्छामि।
२२. अहम् त्वाम् ग्रामम् नयामि।
अहन्त्वाङ्ग्रामन्नयामि।
२३. यूयम् अस्मान् जयथ।
यूयम् अस्मान् जयथ।
२४. तौ ताः पश्यतः।
तौ ताः पश्यतः।
२५. ताः तान् पश्यन्ति।
तास्तान् पश्यन्ति।
3) Dissolve the following sandhis:
नृपो जयति।
Ans: नृपः जयति
बाला धावन्ति।
Ans: बालाः धावन्ति।
नरस्तृणम्पश्यति।
Ans: नरः तृणम् पश्यति।
बालो जनं स्मरति।
Ans: बालः जनं स्मरति।
अश्वोऽत्र ।
Ans: अश्वः अत्र।
जनोऽन्नङ्खादति ।
Ans: जनः अन्नम् खादति।
स गच्छति।
Ans: सः गच्छति
स पतति
Ans: सः पतति।
4) Translate the following into Sanskrit and apply all the sandhi rules:
1. Trees stand near the well.
वृक्षाः कूपम् अभितः तिष्ठन्ति।
Applying Sandhi
वृक्षाः कूपम् अभितस्तिष्ठन्ति।
2. The servants sees those crows.
दासाः काकान् पश्यन्ति।
Applying Sandhi
दासाः काकान् पश्यन्ति।
3. The king conquers a village.
नृपः ग्रामं जयति।
Applying Sandhi
नृपो ग्रामञ्जयति।
4. The man goes to the king.
नरः नृपं प्रतिगच्छति।
Applying Sandhi
नरो नृपम्प्रतिगच्छति।
5. The boy abandons the crow.
बालकः काकं त्यजति।
Applying Sandhi
बालकः काकन्त्यजति।
6. Men run to the mountain.
नराः पर्वतं प्रतिधावन्ति।
Applying Sandhi
नराः पर्वतम्प्रतिधावन्ति।
7. Those crows eat fruit.
ते काकाः फलं खादन्ति।
Applying Sandhi
ते काका: फलङ्खादन्ति।
8. The leaves fall.
पर्णानि पतन्ति।
Applying Sandhi
पर्णानि पतन्ति।
9. The two servants carry grass.
दासौ तृणं वहतः।
दासौ तृणं नयतः।
Applying Sandhi
दासौ तृणवँवहतः।
दासौ तृणन्नयतः।
10. The two boys dwell.
बालकौ वसतः।
Applying Sandhi
बालकौ वसतः।
11. On both sides of the tree sit the crows.
वृक्षम् उभयतः काकाः उपविशन्ति।
वृक्षस्य उभयतः काकाः उपविशन्ति।
Applying Sandhi
वृक्षम् उभयतः काका उपविशन्ति।
12. The king knows gold.
नृपः कनकं बोधति
Applying Sandhi
नृपः कनकम्बोधति
13. We two abandon the king.
आवाम् नृपम् त्यजावः।
Applying Sandhi
आवान्नृपन्त्यजावः।
14. You two take two of us to the village.
युवाम् आवाम् ग्रामं नयथः।
Applying Sandhi
युवाम् आवाङ्ग्रामन्नयथः।
15. Those two (girls) go to the mountains.
ते पर्वतम् प्रति गच्छतः।
Applying Sandhi
ते पर्वतम्प्रति गच्छतः।
5) Complete the following sentences
१. सा तानि कमल--- नी---।
सा तानि कमलानि नयति।
२. ते नर--- तद्--- ग्रामान् जि---।
ते नराः तान् ग्रामान् जयन्ति।
३. आवाम् तौ वृक्ष--- दृश्---।
आवाम् तौ वृक्षौ पश्यावः।
४. वृक्ष--- पतन्ति।
वृक्षाः पतन्ति।
५. यूयम् ---(me)--- अनु गम्---।
यूयम् माम् अनु गच्छथ।
६. दास--- नृप--- प्रति गच्छन्ति।
दासाः नृपं प्रति गच्छन्ति।
७. वृक्ष--- उभयतः काक--- सीदन्ति।
वृक्षम् उभयतः काकाः सीदन्ति।
८. नृप--- कनकम् बोधति।
नृपः कनकम् बोधति।
९. आवाम् नृप--- त्यज्---।
आवाम् नृपम् त्यजावः।
१०. अहम् ---(you)--- ग्राम्--- प्रति नी---।
अहम् त्वाम् ग्रामम् प्रति नयामि।
११. ---(she)--- पर्वत--- प्रति गम्---।
सा पर्वतम् प्रति गच्छति।
6) Decline fully the following nouns:
दास, बाल, परवत, कमल, दुःख, फल