Lesson 8

1) Translate the following into English

१. रामो भगिन्या सह तां नगरीमगच्छत्। तस्यां नगर्यां तस्य भगिनी नदीमपश्यत्। सा राममवदत् – हे राम, एतस्या नद्याः शोभां पश्य – इति। रामो भगिनीमवदत् – हे भगिनि, त्वं नदीमेव पश्यसि। तस्या नद्यास्तीरे या नारी तिष्ठति, सा ते श्वश्रूः। यदि सा त्वां पश्येत्, सा न तुष्येत्। ततस्त्वं गृहमेव गच्छ – इति। रामस्य भगिनी राममवदत् - यदि एषा मम श्वश्रूः, तस्या अपि श्वश्रूः गृहे भवति – इति। यदा सा श्वश्रूः रामस्य भगिनीमपश्यत्, तदा सा अवदत् – हे वधु, त्वं मामपश्यः नद्यास्तीरे। तत्(=द्) मम श्वश्रवै मा कथय – इति। ततः सा श्वश्रूः वध्वा सह गृहमगच्छत्।

Rama went with his sister to her city. In that city his sister saw a river. She said to Rama – Rama see this river’s splendor. Rama said to the sister – Sister, you see the river only. The lady who is standing on the bank of the river, she is your mother-in-law. If she sees you she will not be happy. Therefore, you go only to home. Rama’s sister said to Rama – if this is my mother-in-law, her mother-in-law is also at home. When that mother-in-law saw Rama’s sister then se said – Daughter-in-law you saw me on the riverbank. Don’t say that to my mother-in-law. Thereafter, the mother-in-law went home with the daughter-in-law.

२. का नारी तव भार्या भवति।

Which woman is your wife?

३. का जननी मम श्वश्रूः भवति।

Which woman is my mother-in-law?

४. नृपस्य सभायां सा बाला नृत्यतु।

That girl dances in the King’s assembly/court.

५. को मम भार्यां पश्यति।

Who is seeing my wife?

६. यो मम भार्यां स्पृशेत्, तमहं तुदेयम्।

The one who would touch my wife him I will hit.

७. मम जनन्या भगिनी एतस्या लतायाः शोभामपश्यत्।

My mother’s sister saw the splendor of this creeper.

6th case: My mother’s sister saw the splendor of this creeper.

3rd case: My own sister saw the splendor of this creeper.

८. नद्याः परतश्चमूस्तिष्ठति।

Beyond the river the army stands/waits.




2) Write the above sentences without the sandhis

१. रामो भगिन्या सह तां नगरीमगच्छत्। तस्यां नगर्यां तस्य भगिनी नदीमपश्यत्। सा राममवदत् – हे राम, एतस्या नद्याः शोभां पश्य – इति। रामो भगिनीमवदत् – हे भगिनि, त्वं नदीमेव पश्यसि। तस्या नद्यास्तीरे या नारी तिष्ठति, सा ते श्वश्रूः। यदि सा त्वां पश्येत्, सा न तुष्येत्। ततस्त्वं गृहमेव गच्छ – इति। रामस्य भगिनी राममवदत् - यदि एषा मम श्वश्रूः, तस्या अपि श्वश्रूः गृहे भवति – इति। यदा सा श्वश्रूः रामस्य भगिनीमपश्यत्, तदा सा अवदत् – हे वधु, त्वं मामपश्यः नद्यास्तीरे। तत्(=द्) मम श्वश्रवै मा कथय – इति। ततः सा श्वश्रूः वध्वा सह गृहमगच्छत्।

रामः भगिन्याः सह तां नगरीम् अगच्छत्। तस्यां नगर्यां तस्य भगिनी नदीम् अपश्यत्। सा रामम् अवदत् – हे राम, एतस्याः नद्याः शोभां पश्य – इति। रामः भगिनीम् अवदत् – हे भगिनि, त्वं नदीम् एव पश्यसि। तस्याः नद्याः तीरे या नारी तिष्ठति, सा ते श्वश्रूः। यदि सा त्वां पश्येत्, सा न तुष्येत्। ततः त्वं गृहम् एव गच्छ – इति। रामस्य भगिनी रामम् अवदत् - यदि एषा मम श्वश्रूः, तस्याः अपि श्वश्रूः गृहे भवति – इति। यदा सा श्वश्रूः रामस्य भगिनीम् अपश्यत्, तदा सा अवदत् – हे वधु, त्वं माम् अपश्यः नद्यास्तीरे। तत्(=द्) मम श्वश्रवै मा कथय – इति। ततः सा श्वश्रूः वध्वा सह गृहम् अगच्छत्।

२. का नारी तव भार्या भवति।

का नारी तव भार्या भवति।

३. का जननी मम श्वश्रूः भवति।

का जननी मम श्वश्रूः भवति।

४. नृपस्य सभायां सा बाला नृत्यतु।

नृपस्य सभायां सा बाला नृत्यतु।

५. को मम भार्यां पश्यति।

कः मम भार्यां पश्यति।

६. यो मम भार्यां स्पृशेत्, तमहं तुदेयम्।

यो मम भार्यां स्पृशेत्, तम् अहं तुदेयम्।

७. मम जनन्या भगिनी एतस्या लतायाः शोभामपश्यत्।

मम जनन्याः भगिनी एतस्या लतायाः शोभाम् अपश्यत्।

८. नद्याः परतश्चमूस्तिष्ठति।

नद्याः परतः चमूः तिष्ठति।




3) Translate the following into Sanskrit (with sandhis):

1. I see Rama’s wife on the bank of that river

अहं रामस्य भार्यां नद्याः तीरे पश्यामि।

2. My mother would be pleased, if she were to see your sister.

मम माता तुष्येत यदि सा तव भगिनीम्पश्येत ।

3. The poet read his poems in the assembly of the king.

कवि तस्य काव्यानि नृपस्य सभायामपठत्।

4. Her mother-in-law told me

तस्याः श्वश्रूः मामवदत्।

5. The king’s army should conquest this town.

नृपस्य चमूः एतत् नगरज्ञ्जयेत।

6. I think of the girl who I saw in your house.

अहं सा बालाज्ञ्चिन्तयामि या तव गृहे अपश्यम्।

7. Your sister’s mother-in-law is my mother.

तव भगिन्याः श्वश्रूः मम माता भवति।

तव भगिन्या श्वश्रूः मम माता भवति।

Sandhi for श्वश्रूः मम?

8. In which house do you live?

किङ्गृहे वससि?

9. Who is your wife?

का तव भार्या?

10. In whose assembly did you read your poems?

कस्य सभायान्त्वन्तव काव्यानि अपठत्?

11. Who is that woman?

का सा नारी?

12. Does your wife see that army?

का तव भार्या तत् चमूम् अपश्यत्?

13. I am satisfied with that garland.

तया मालाया तुष्यामि।

14. I see the splendor of the moon in the sky.

चन्द्रस्य शोभां आकाशे पश्यामि।

Sandhi?

15. In which town do you live?

कस्मिन नगरे त्वं वससि?




4) Write the declensions of the following: भार्या, वाणी, श्वश्रू, एतद्

Notes

यद् – he who, she who, that which (pronoun)

Vocabulary

WordMeaningWordMeaning
लता (F)creeperनदी (F)river
माला (F)garlandजननी (F)mother
भार्या (F)wifeभगिनी (F)sister
बाला (F)girlवाणी (F)speech, sayings
शोभा (F)splendorनारी (F)woman
सभा (F)assemblyनगरी (F)town
वधू (F)bride, young woman, daughter-in-lawचमू (F)army
श्वश्रू (F)mother-in-law