Lesson 13

1) Decline fully the following: नृ, श्रोतृ, भर्तृ, स्वसृ, ननान्दृ <br

2) Translate the following sentences into English, and rewrite them after splitting the sandhis:

१) मम ननान्दा माम्पृष्ट्वैव गृहादुद्यानमगच्छत्।

मम ननान्दा माम् पृष्ट्वा एव गृहात् उद्यानम् अगच्छत्।

My sister-in-law asking me only went from home to the garden.

२) यद्यपि श्रोतारो वक्तुर्वचनैरतुष्यंस्तथापि ते तस्मै धनन्नायच्छन्।

यद्यपि श्रोतारः वक्तुः वचनैः अतुष्यन् तथापि ते तस्मै धनं न अयच्छन्।

Even if the hearers are unhappy with the speaker’s words even then they did not give him wealth.

३) यत एष नृप एतस्मिन्नगरे सर्वेभ्यो दरिद्रेभ्यो जनेभ्यो धनय्ँयच्छति, ततस्तञ्जना दातारम्मत्वा सर्वदा शंसन्ति।

यतः एषः नृपः एतस्मिन् नगरे सर्वेभ्यः दरिद्रेभ्यः जनेभ्यः धनं यच्छति ततः तं जनाः दातारं मत्वा सर्वदा शंसन्ति।

Since this king gives wealth to all poor people in this city so those people always think of the giver and praise.

४) यद्यपि सा सुखल्ँलब्धुव्ँवनमगच्छत्तथापि सा वनयेव सत्त्वान्नङ्खादितुन्नैच्छत्।

यद्यपि सा सुखं लब्धुम् वनम् अगच्छत् तथापि सा वने एव सत्त्वान्नं खादितुम् न ऐच्छत्।

Even though she went to the forest for getting happiness still in the forest only she did not want to eat good food.

५) रामो वनयेव स्थित्वान्नमखादज्जलञ्चापिबत्।

रामः वने एव स्थित्वा अन्नं अखादत् जलं च अपिबत्।

Rama after staying only in the forest ate food and drank water.

६) रामस्य सर्वा मातृृः प्रासादस्योपर्यहमपश्यन्तथापि रामन्नापरश्यम्।

रामस्य सर्वाः मातृृः प्रासादस्य उपरि अहम् अपश्यन् तथापि रामं न अपश्यम्।

I saw all Rama’s mothers on the top of the palace even then I did not see Rama.

FIXME: Some words like मातृृः cannot be typed in Windows 10 Devnagari-QWERTY keyboard.

७) यदा स वीरो ग्रामञ्जित्वा तत्रागच्छत्तदा तञ्जेतारव्ँवीरन्दृष्ट्वा ग्रामस्य नार्यस्तमनिन्दन्।

यदा सः वीरः ग्रामम् जित्वा तत्र अगच्छत् तदा तं जेतारं वीरं दृष्ट़्वा ग्रामस्य नार्याः तं अनिन्दन्।

When the hero, after defeating the village, went there, then seeing the victorious hero the women of the village blamed/accused him.

८) यान् याञ्जनानहन्दिशामि सर्वांस्तांस्त्वम्मूर्खान्मन्यसे।

यान् यान् जनान् अहं दिशामि सर्वान् तान् त्वं मूर्खान् मन्यसे।

Whoever (male) whoever (female) I show you think all of them are fools.

९) कर्तार एव नरो जीवने सुखल्ँलभन्ते।

कर्तारः एव नरः जीवने सुखं लभन्ते।

One men who are doers get happiness in life.

१०) यः कर्ता न स वक्ता, यो वक्ता न स कर्तेति लोके नरश्चिन्तयन्ति।

यः कर्ता न स: वक्ता, यः वक्ता न स: कर्ता इति लोके नरः चिन्तयन्ति।

One who is a doer he is not a talker, one who is a talker he is not a doer – thus people in the world think.

११) को मे भार्याया भर्ता? यद्यहमेव तस्या भर्ता न भवेयन्तर्हि कथं सा मे भार्या भवेत्।

कः मे भार्यायाः भर्ता? यदि अहम् एव तस्याः भर्ता न भवेयम् तर्हि कथं सा मे भार्या भवेत्।

Who is my wife’s husband? If I only am not her husband then how she will be my wife.

१२) या मे स्वसुर्माता, सैव मे पितुर्भार्या।

या मे स्वसुः माता सा एव मे पितुः भार्या।

The one who is my sister’s mother only she is my father’s wife.

१३) मम पिता कस्य जामाता? स मे मातुः पितुर्जामाता।

मम पिता कस्य जामाता? स मे मातुः पितुः जामाता।

My father is son-in-law of whom? He is my mother’s father’s son-in-law.

१४) तव जामातरः क्व वसन्ति? यतो मे पुत्रा एव विद्यन्ते, कथम्मे जामातरो भवेयुः?

तव जामातरः क्व वसन्ति? यतः मे पुत्राः एव विद्यन्ते, कथम् मे जामातरः भवेयुः?

Where do your son-in-laws live? Since I have only sons how will I have son-in-laws.

१५) नृपो ऽवदत् – यतो मे जामाता मूर्खस्तस्मात् सर्वे जामातरो मूर्खा भवन्तीति। तदा नृपस्य भार्यावदत् – देव त्वमपि मे पितुर्जामातैवेति।

नृपः अवदत् – यतः मे जामाता मूर्खः तस्मात् सर्वे जामातरः मूर्खाः भवन्ति इति। तदा नृपस्य भार्या अवदत् – देव त्वम् अपि मे पितुः जामाता एव इति।

The king said thus – Since my son-in-law is a fool therefore all son-in-laws are fools. Then the king’s wife said thus – Lord, you are also my father’s only son-in-law

१६) कस्याश्चिन्नार्या न कदापि को ऽपि भर्ताभवत्। सेश्वरं पूजयित्वार्थयत – हे ईश्वर, अहम्मे नप्तुर्भार्यायाः करयोस्तस्या नप्तुर्नप्तारन्द्रष्टुमिच्छामि।

कस्याश्चित् नार्या न कदापि कः अपि भर्ता अभवत्। सा ईश्वरं पूजयित्वा अर्थयत – हे ईश्वर, अहम् मे नप्तुः भार्यायाः करयोः तस्याः नप्तुः नप्तारम् द्रष्टुम् इच्छामि।

One woman did not have any husband ever. After praying to Ishwara she requested – I would like to see my great grandson’s wife holding her great grandson.

१७) यद्यद्याहन्तुभ्यमश्वय्ँयच्छेयन्तर्ह्येव त्वं सुखल्ँलभेथाः।

यदि अद्य अहं तुभ्यं अश्वं यच्छेयं तर्हि एव त्वं सुखं लभेथाः।

If today I give you a horse only then you will get happiness.

१८) कवी रामः काव्यानि लिखित्वैव धनल्ँलभते।

कवी रामः काव्यानि लिखित्वा एव धनम् लभते।

Poet Rama only by after writing poems gets wealth.

१९) काचिन्नारी केनचिन्नरेण सह प्रासादमगच्छत्। तान्नारीन्दृष्ट्वा नृपोऽपृच्छत् – हे नारि, क एष ना सह गच्छतीति। सा नार्याभाषत – हे नृप, एतस्य नुः पिता यस्य श्वशुरस्तस्य पिता मे श्वशुर इति। स ना तस्य नार्या भर्ता वा पुत्रो वा?

काचित् नारी केनचित् नरेण सह प्रासादम् अगच्छत्। तान् नारीन् दृष्ट्वा नृपः अपृच्छत् – हे नारी, कः एष: ना सह गच्छति इति। सा नारी अभाषत - हे नृप, एतस्य नुः पिता यस्य श्वशुरः तस्य पिता मे श्वशुरः इति।

Some woman came to the palace with some man. Seeing that woman the king said – O woman, who is this man you are going with – thus. The woman said – o king, the man who this man’s father is father-in-law of, his father is my father-in-law.

२०) देवान् ना सर्वदा स्मरतु। देवान् नरः सर्वदा स्मरन्तु। देवान् नरः स्मरतु। नृणां दुःखानि मुनयश्चिनतयन्ति। नृभिः सह नृपो गच्छति।






3) Join the following sequences by applying the appropriate sandhi rules:

तान् तत्र = तांस्तत्र तद्भवेत् अद्य = भवेदद्यतद् नश्यति = तन्नश्यति
तद् कमलम् = तत्कमलम्अवदन् ते = अवदंस्तेवनात् एव = वनादेव
वनात् ग्रामम् = वनाद्ग्रामम्रमेते अशवौ = रमेतेऽशवौपितुः वचनम् = पितुर्वचनम्
मतिः रामस्य = मतिर्रामस्यतान् इह = तान्निहमतिः च एव अद्य = मतिश्चैवाद्य
देवान् च = देवांश्चअपतन् अत्र = अपतन्नत्रत्वत् भार्या = त्वद्भार्या






4) Translate the following sentences into Sanskrit and apply all possible Sandhi rules

1) My wife was not pleased with the words (speech) of the two sisters-in-law. Her two sisters-in-law are my two sisters.

मम भार्या ननान्द्रोः वाण्यौ न अतुष्यत्। तस्याः ननान्द्रौ मम स्वसरौ।

मम भार्या ननान्द्रोः वाण्यौ नातुष्यत्। तस्याः ननान्द्रौ मम स्वसरौ।

2) I am the father of my grandson’s father.

अहं मम नप्तुः पितुः पिता।

अहं मम नप्तुर्पितुर्पिता।

2nd is fine but the word नप्तृ is generally used in the sense of great grandson. पौत्रः (son’s son) / दौहित्रः (daughter’s son) would be an alternate for this, but as per Monier Williams dictionary नप्तृ means “descendant / grandson. Ref: श्लोकः “व्यासं वशिष्ठ नप्तारं शक्तेः पौत्रम् अकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥ (Here it is mentioned in the sense of great grandson / descendent).



3) My son is the grandson of my mother-in-law.

मम पुत्रः मम श्वश्रुः नप्ता।

मम पुत्रो मम श्वश्रुर्नप्ता।

4) My father-in-law is the husband of my mother-in-law. But my father-in-law is my mother’s brother.

मम श्वशुरः मम श्वश्रुवाः (र श्वश्रुवः) भर्ता। किन्तु मम श्वशुरः मम मातुः भ्राता

5) Your son-in-law is my daughter’s husband. Who are you?

तव जामाता मम दुहितुः भर्ता। त्वम् कः?

6) My father-in-law is the speaker in the king’s court.

मम श्वशुरः नृपस्य सभायाम् वक्ता।

7) The hearers do not want to give money to the speakers. Therefore, the speakers do not want to speak. श्रोतारः वक्तृभिः धनम् दातुम् न इच्छन्ति। श्रोतारो वक्तृभिर्धनन्दातुन्नेच्छन्ति।

8) Those girls do not long for foolish husbands. ताः नार्यः मूर्खाः भर्तारः न स्पृहन्ति।

9) A father gives his daughter to his son-in-law. Therefore, he is a donor. पिता तस्य दुहित्रम् जामात्रे यच्छति। ततः सः दातारः।

10) Having seen the grandson of the conqueror king, her son-in-law gave him his daughter. जेतुः नृपुः नप्ता दृष्ट्वा तस्याः जामाता तस्य दुहिता तस्मै अयच्छत्।

Notes

Nouns

Agent NounsMeaningRelation NounsMeaningOther VocabularyMeaning
दातृ (m)donorपितृ (m)fatherमूर्ख (m)fool
कर्तृ (m)does,makerमातृ (f)motherउद्यान (n)garden
नेतृ (m)leaderनप्तृ (m)grandsonदरिद्र (m)poor
श्रोतृ (m)hearerभ्रातृ (m)brotherश्वशुर (m)father-in-law
जेतृ (m)conquererभर्तृ (m)husband
गन्तृ (m)goerजामातृ (m)son-in-law
वक्तृ (m)speakerदुहितृ (f)daughter
नृ (m)manस्वसृ (f)sister
ननान्दृ (f)sister-in-law (husband’s sister)