Lesson 19: Nouns ending in consonants: One-stem type

2) Translate the following passages into English and rewrite them with all known Sandhis


१. एतस्य सम्राजः परिषदि श्वः सर्वे ऋत्विजः ऋचः पठिष्यन्ति। परिव्राजः अपि ऋचः पठन्ति। किन्तु ऋत्विजः एव ऋचः पठित्वा सम्पदं लब्धुम् इच्छन्ति। परिव्राजः तु सम्पदम् आपदम् एव मन्यन्ते। ते वदन्ति - एते ऋत्विजः वणिजः एव। यथा वणिजः धनमिच्छन्ति, तथैव एते ऋत्विजः अपि धनाय ऋचः पठन्ति इति।

Tomorrow (श्वः) in this (एतस्य) king's (सम्राजः) assembly/court (परिषदि) all (सर्वे) priests (ऋत्विजः) will read/recite (पठिष्यन्ति।) hymns (ऋचः). But (किन्तु) priests (ऋत्विजः) only (एव) want (इच्छन्ति) to get (लब्धुम्) wealth (सम्पदं) by reading (पठित्वा) hymns (ऋचः). But (तु) mendicants (परिव्राजः) think/believe (मन्यन्ते) wealth is just (एव) a calamity/adversity (आपदम्). They (ते) say (वदन्ति) - these (एते) priests (ऋत्विजः) are only (एव) merchants (ऋत्विजः). Just as (यथा) merchants (वणिजः) want (इच्छन्ति) wealth (धनम्), like that (तथा) only (एव) these (एते) priests (ऋत्विजः) also (अपि) read (पठन्ति) hymns (ऋचः) for wealth (धनाय) - thus (इति).

With sandhi: एतस्य सम्राजः परिषदि श्वः सर्वे ऋत्विज ऋचः पठिष्यन्ति। परिव्राजोऽपि ऋचः पठन्ति। किन्तु ऋत्विज एव ऋचः पठित्वा सम्पदं लब्धुमिच्छन्ति। परिव्राजः सम्पदम् आपदमेव मन्यन्ते।


१. यदा सम्राजा अरयः पराजीयन्त, तदा तेषम् अरीणाम् भार्याः सर्वासु दिक्षु अधावन्।

When (यदा) the enemies (अरयः) were defeated (पराजीयन्त) by the emperors (सम्राजा), then (तदा) their (तेषम्) enemies' (अरीणाम्) wives (भार्याः) ran (अधावन्) in all (सर्वासु) directions (दिक्षु).

With Sandhi: यदा सम्राजारयः पराजीयन्त, तदा तेषम् अरीणाम्भार्याः सर्वासु दिक्ष्वधावन्।


३. यदा सम्राट् अलक्षेन्द्रः (Alexander) भारतदेशम् अजयत्, तदा स तत्र बहून् परिव्राजः अपश्यत्। तेषाम् परिव्राजम् विध्याम् तपः च दृष्ट्वा प्रसन्नः सः भूभृत् कांश्चित् परिव्राजः ग्रीस (Greece) देशम् नेतुम् ऐच्छत्। ते परिव्राजः तम् भूभृतम् अवदन् - हे अलक्षेन्द्रः, त्वम् एतस्य जगतः सम्राट् भवसि इति जनाः कथयन्ति। किन्तु वयम् अस्माकम् मनसाम् सम्राजः भवामः। यदा सूर्यः अस्तं गच्छति (sets) तदा सर्वत्र जगति तमः प्रसरति। सम्राट् अपि त्वम् तत् तमः नाशयितुम् (destroy) न समर्थः। अस्माकम् तु मनसि रात्रेः तमसा तमः नैव जायते। तद् वद, कः सम्राट्? त्वम् वा वयम् वा? इति। एताम् गिरम् अवगम्य अलक्षेन्द्रः तान् परिव्राजः प्राणमत्1, न्यवर्तत च।

When (यदा) king (सम्राट्) Alexander(अलक्षेन्द्रः) conquered (अजयत्) India (भारतदेशम्), then (तदा) he (सः) saw (अपश्यत्) very many (बहून्) mendicants (परिव्राजः) there (तत्र). Seeing (दृष्ट्वा) their (तेषाम्) "mendicantness" (परिव्राजम्) knowledge (विध्याम्) and (च) penance (तपः) that (सः) pleased (प्रसन्नः) king (भूभृत्) wished (ऐच्छत्।) to take (नेतुम्) some (कांश्चित्) mendicants (परिव्राजः) to Greece (ग्रीस देशम्). Those (ते) mendicants (परिव्राजः) said (अवदन्) to that (तम्) king (भूभृतम्) - Oh Alexander (हे अलक्षेन्द्रः), people (जनाः) say (कथयन्ति) you (त्वम्) are (भवसि इति) the king (सम्राट्) of this (एतस्य) world (जगतः). But (किन्तु) we (वयम्) are (भवामः) kings (सम्राजः) of our (अस्माकम्) minds (मनसाम्). When (यदा) the Sun (सूर्यः) sets (अस्तं गच्छति) then (तदा) everywhere (सर्वत्र) in the world (जगति) darkness (तमः) spreads/rises/appears (प्रसरति). Though (अपि) you (त्वम्) are king (सम्राट्) (you) cannot/are unable to (न समर्थः) destroy (नाशयितुम्) that (तत्) darkness (तमः). But in our (अस्माकम् तु) minds (मनसि) darkness (तमः) does not (नैव) happen (जायते) due to the night's (रात्रेः) darkness (तमसा). They (तद्) said (वद्) thus (इति) - Who (कः) (is) king (सम्राट्)? You (त्वम् वा) or us (वयम् वा)? Understanding (अवगम्य) this (एताम्) speech (गिरम्) Alexander (अलक्षेन्द्रः) saluted (प्राणमत्) and (च) left (न्यवर्तत)

1प्राणमत् - प्राणमत् - प्र + अनमत् (अनमत् - saluted / greeted)

With Sandhi: यदा सम्राट् अलक्षेन्द्रः भारतदेशम् अजयत्, तदा स तत्र बहून् परिव्राजोऽपश्यत्। तेषाम् परिव्राजम् विध्यान्तपः च दृष्ट्वा प्रसन्नः स भूभृत् कांश्चित् परिव्राजो ग्रीस देशमन्नेतुम् ऐच्छत्। ते परिव्राजः तम् भूभृतम् अवदन् - त्वम् एतस्य जगतः सम्राट् भवसीति जनाः कथयन्ति। किन्तु वयमस्माकम्मनसाम् सम्राजो भवामः। यदा सूर्यः अस्तं गच्छति तदा सर्वत्र जगति तमः प्रसरति। सम्राट् अपि त्वन्तत् तमो नाशयितुन्न समर्थः। अस्माकन्तु मनसि रात्रेः तमसा तमो नैव जायते। तत्वद, कः सम्राट्? त्वम् वा वयम् वा? इति। एताङ्गिरमवगम्य अलक्षेन्द्रः तान् परिव्राजः प्राणमत् न्यवर्तत च।


४. यथा वियति चन्द्रमाः, तथा एतस्मिन् जगति सः सम्राट्।


Just as (यथा) the moon (चन्द्रमाः) in the sky (वियति), so too (तथा) in this (एतस्मिन्) world (जगति) this (सः) king (सम्राट्).

With Sandhi: यथा वियति चन्द्रमाः, तथा एतस्मिन् जगति स सम्राट्।

५.यावत् सरितः सरिष्यन्ति, यावत् चन्द्रमाः भूमौ न पतिष्यति, यावत् मरुताम् शक्तया पर्वताः न नङ्क्ष्यन्ति, तावत् एतस्मिन् जगति मम काव्यानि सुमनसाम् गिरः भूषयिष्यन्ति - इति भाषित्वा सः कविः अम्रियत। तस्य कवेः मरणाद् अनन्तरम् जनाः तस्य कवेः काव्यानि तस्य शरीरेण सह एव अवादहन्।

As long as (यावत्) rivers (सरितः) flow (सरिष्यन्ति), as long as (यावत्) the moon (चन्द्रमाः) does not (न) fall (पतिष्यति) on the earth (भूमौ), as long as (यावत्) mountains (पर्वताः) are not (न) destroyed (नङ्क्ष्यन्ति) by wind's (मरुताम्) power (शक्तया), until then (तावत्) in this (एतस्मिन्) world (जगति) my (मम) poems (काव्यानि) will adorn (भूषयिष्यन्ति) in the voices (गिरः) of the good hearted (सुमनसाम्) - saying (भाषित्वा) thus (इति) that (सः) poet (कविः) died (अम्रियत). After (अनन्तरम्) that (तस्य) poet's (कवेः) death (मरणाद्) people (जनाः) burnt (अवादहन्।) that (तस्य) poet's (कवेः) poems (काव्यानि) with (सह) his (तस्य) body (शरीरेण) only (एव).

With Sandhi: यावत् सरितः सरिष्यन्ति, यावच्चन्द्रमा भूमौ न पतिष्यति, यावत् मरुताम् शक्तया पर्वता न नङ्क्ष्यन्ति, तावतेतस्मिन् जगति मम काव्यानि सुमनसाम् गिरः भूषयिष्यन्ति - इति भाषित्वा सः कविः अम्रियत। तस्य कवेर्मरणादनन्तरम् जनाः तस्य कवेः काव्यानि तस्य शरीरेण सह एव अवादहन्।


६. काव्यानि पठित्वा वणिजः न तुष्यन्ति, न वा धनम् लब्ध्वा परिव्राजः। यः यद् इच्छति, तद् एव लब्ध्वा तस्य चेतः प्रसीदति।

Merchants (वणिजः) are not (न) pleased (तुष्यन्ति) reading (पठित्वा) poems (काव्यानि), not are (न वा) mendicants (परिव्राजः) receiving (लब्ध्वा) wealth (धनम्). Who (यः) wants (इच्छति) what (यद्), getting (लब्ध्वा) that (तद्) alone (एव) pleases (प्रसीदति) their (तस्य) mind (चेतः).

With Sandhi: काव्यानि पठित्वा वणिजो न तुष्यन्ति, न वा धनम् लब्धवा परिव्राजः। यो यद् इच्छति, तदेव लब्ध्वा तस्य चेतः प्रसीदति।


७. चन्द्रमसम् उषसम् ज्योतींषि च दृष्ट्वा मम मनः मोदते। एतत् जगत् वेधसः काव्यम् एव। यदा सर्वासु दिक्षु सुमनसः एतत् काव्यम् पश्यन्ति, तदा ते वेधसम् प्रशंसन्ति।

Seeing (दृष्ट्वा) the moon (चन्द्रमसम्), the dawn (उषसम्) and (च) the light (ज्योतींषि) my (मम) mind (मनः) rejoices (मोदते). This (एतत्) world (जगत्) is only/certainly (एव) a poem (काव्यम्) of the creator (वेधसः). When (यदा) in all (सर्वासु) directions (दिक्षु) good people (सुमनसः) see (पश्यन्ति) this (एतत्) poem (काव्यम्) then (तदा) they (ते) praise (प्रशंसन्ति) the creator (वेधसम्).

With Sandhi: चन्द्रमसमुषसम् ज्योतींषि च दृष्ट्वा मम मनो मोदते। एतज्जगत् वेधसः काव्यमेव। यदा सर्वासु दिक्षु सुमनस एतत् काव्यम्पश्यन्ति, तदा ते वेधसम्प्रशंसन्ति।


८. वणिजः भिषजः ऋत्विजः च जनानाम् धनैः वर्धन्ते। यदा आपदः जनान् पीडयन्ति, तदा ऋत्विजाम् सम्पदः वर्धन्ते। यदा रोगाः (illness) जगति प्रवर्तन्ते, तदा भिषजाम् सम्पदः अपि वर्धन्ते। ये जनाः रोगैः न म्रियन्ते, ते जनाः भिषग्भ्यः सर्वम् धनम् दत्तवा क्षुधा म्रियन्ते। जनाः सर्वदा अधिकम् अन्नम् खादन्तु इत्येव वणिजः वेधसम् अर्थयन्ते।

Merchants (वणिजः) physicians/healers (भिषजः) and (च) priests (ऋत्विजः) grow (वर्धन्ते) with the money (धनैः) of people (जनानाम्). When (यदा) misfortune/calamity (आपदः) torments (पीडयन्ति) people (जनान्), then (तदा) priests' (ऋत्विजाम्) wealth (सम्पदः) grow (वर्धन्ते). When (यदा) illnesses (रोगाः) arise (प्रवर्तन्ते) in the world (जगति), then (तदा) physicians' (भिषजाम्) wealth (सम्पदः) also (अपि) grows (वर्धन्ते). Those (ये) people (जनाः) who do not (न) die (म्रियन्ते) due to illness (रोगैः), those (ते) people (जनाः) having given (दत्तवा) all (सर्वम्) wealth (धनम्) for physicians (भिषग्भ्यः) die (म्रियन्ते) of hunger (क्षुधा). May people (जनाः) always (सर्वदा) eat (खादन्तु) excess (अधिकम्) food (अन्नम्) - this (इति) alone (एव) merchants (वणिजः) ask/pray to (अर्थयन्ते) the creator (वेधसम्).

With Sandhi: वणिजो भिषजो ऋत्विजश्च जनानान्धनैर्वर्धन्ते। यदा आपदो जनान् पीडयन्ति, तदा ऋत्विजां सम्पदो वर्धन्ते। यदा रोगा जगति प्रवर्तन्ते, तदा भिषजां सम्पदोऽपि वर्धन्ते। ये जना रोगैर्न म्रियन्ते, ते जना भिषग्भ्यः सर्वन्धनन्दत्तवा क्षुधा म्रियन्ते। जनाः सर्वदा अधिकम् अन्नङ्खादन्तु इत्येव वणिजो वेधसम् अर्थयन्ते।


९. यदा अरीणाम् इषुभिः सम्राजः उरः भिन्नम् (broken), तदा सर्वेषाम् विशाम् चेतांसि शुचा पर्यभूयन्त। चन्द्रमाः एव वियतः भूमौ पतति इति सुमनसः अमन्यन्त। पशूनाम् शक्त्या पर्वतः एव नश्यति इति सर्वे जनाः अचिन्तयन्। एते अरयः पुरम् प्रविश्य सर्वाणि गृहाणि धक्ष्यन्ति इति चिन्तयित्वा सर्वे जनाः धनूंषि आदाय पुरम् रक्षितुम् द्वारि अतिष्ठन्।

When (यदा) the king's (सम्राजः) chest (उरः) split (भिन्नम्) due to the arrows (इषुभिः) of the enemies (अरीणाम्), then (तदा) all (सर्वेषाम्) the minds (चेतांसि) kings (विशाम्) were overwhelmed with (पर्यभूयन्त) sorrow (शुचा). The moon (चन्द्रमाः) itself (एव) is falling (पतति) on the Earth (भूमौ) from the sky (वियतः) thus (इति) good people (सुमनसः) thought (अमन्यन्त). Through the power (शक्त्या) of animals (पशूनाम्) a mountain (पर्वतः) itself (एव) is getting destroyed (नश्यति) thus (इति) all (सर्वे) people (जनाः) thought (अचिन्तयन्). Thinking (चिन्तयित्वा) that (इति) these (एते) enemies (अरयः) entering (प्रविश्य) the city (पुरम्) will burn (धक्ष्यन्ति) all (सर्वाणि) the houses (गृहाणि) all (सर्वे) people (जनाः) stood (अतिष्ठन्) at the entrance (द्वारि) holding (आदाय) bows (धनूंषि) to save (रक्षितुम्) the city (पुरम्).

With Sandhi: यदा अरीणामिषुभिः सम्राज उरो भिन्नन्तदा सर्वेषां विशाम् चेतांसि शुचा पर्यभूयन्त। चन्द्रमा एव वियतो भूमौ पतति इति सुमनसोऽमन्यन्त। पशूनां शक्त्या पर्वत एव नश्यति इति सर्वे जना अचिन्तयन्। एते अरयः पुरम् प्रविश्य सर्वाणि गृहाणि धक्ष्यन्ति इति चिन्तयित्वा सर्वे जना धनूंषि आदाय पुरम् रक्षितुम् द्वारि अतिष्ठन्।


१०. कस्य सुमनसः मनः उषसम् दृष्टवा न प्रसीदति? कस्य सुमनसः चेतः सुमनांसि दृष्टवा न तुष्यति। चन्द्रमसम् दृष्ट्वा यथा सुमनांसि मोदन्ते, तथा सुहृदम् दृष्ट्वा सुहृदाम् मनांसि मोदन्ते।

Which (कस्य) good person's (सुमनसः) heart (मनः) is not (न) pleased (प्रसीदति) seeing (दृष्टवा) dawn (उषसम्) ? Which (कस्य) good person's (सुमनसः) mind (चेतः) is not (न) happy/delighted (तुष्यति) seeing (दृष्टवा) flowers (सुमनांसि). Just as (यथा) seeing (दृष्ट्वा) the moon (चन्द्रमसम्) flowers (सुमनांसि) rejoice (मोदन्ते), so also (तथा) seeing (दृष्ट्वा) seeing (दृष्ट्वा) a friend (सुहृदम्) friends' (सुहृदाम्) hearts (मनांसि) rejoice (मोदन्ते).

With Sandhi: कस्य सुमनसो मनो उषसन्दृष्टवा न प्रसीदति? कस्य सुमनसः चेतः सुमनांसि दृष्टवा न तुष्यति। चन्द्रमसन्दृष्ट्वा यथा सुमनांसि मोदन्ते, तथा सुहृदन्दृष्ट्वा सुहृदाम्मनांसि मोदन्ते।


११. वणिजः भिषजः ऋत्विजः च न कदापि सुहृदः भवेयुः। जनानाम् आपद्भिः येषाम् सम्पदः वर्धन्ते, कथम् ते सुहृदः भवेयुः?

Merchants (वणिजः) physicians (भिषजः) and (च) priests (ऋत्विजः) will not be (न भवेयुः) ever (कदापि) friends (सुहृदः). Those whose (येषाम्) wealth (सम्पदः) grows (वर्धन्ते) due to peoples' (जनानाम्) adversities (आपद्भिः) how (कथम्) will they (ते) be (भवेयुः) friends (सुहृदः).

With Sandhi: वणिजो भिषज ऋत्विजश्च न कदापि सुहृदो भवेयुः। जनानाम् आपद्भिर्येषाम् सम्पदो वर्धन्ते, कथम् ते सुहृदो भवेयुः?


१२. ये जनाः मतिं विना एव गिरः वदन्ति, ते कवयः भवन्ति इति परिव्राजः कवीन् निन्दन्ति। कवयः तु भाषन्ते - यथा रात्रौ वियत् तमसा परिभूयते, तथा एतेषाम् परिव्राजाम् मनः तपसा परिभूयते। यथा अन्धाः चन्द्रमसा न मोदन्ते, तथा एते परिव्राजः काव्येन न तुष्यन्ति। जगति एक एव ईश्वरः इति ते मन्यन्ते। किन्तु अस्माकम् काव्यस्य जगति वयमेव वेधसः ईश्वराः च। यथा यथा वयम् इच्छामः तथा तथा एतत् जगत् काव्ये परिवर्तते इति।

People (जनाः) who (ये) speak (वदन्ति) only (एव) without (विना) intellect (मतिं), they (ते) are (भवन्ति) poets (कवयः) - thus (इति) mendicants (परिव्राजः) deride (निन्दन्ति) poets (कवीन्). Poets (कवयः तु) say (भाषन्ते) - just as (यथा) in the night (रात्रौ) darkness (तमसा) pervades (परिभूयते) the sky (वियत्), so also (तथा) penance (तपसा) pervades (परिभूयते) these (एतेषाम्) mendicants' (परिव्राजाम्) mind (मनः). Just as (यथा) the blind (अन्धाः) do not rejoice (न मोदन्ते) due to the Moon (चन्द्रमसा), so also (तथा) these (एते) mendicants (परिव्राजः) are not (न) happy/satisfied (तुष्यन्ति) by poetry (काव्येन). They (ते) believe (मन्यन्ते) that (इति) (there is) only (एव) one (एक) Ishwara (i.e. god) (ईश्वरः) in this world (जगति). But (किन्तु) in our (अस्माकम्) poetry's (काव्यस्य) world (जगति) only we (वयमेव) are the creator (वेधसः) and (and) Ishwara (ईश्वराः). However (यथा यथा) we (वयम्) wish/desire (इच्छामः) like that (तथा तथा) this (एतत्) world (जगत्) is changed (परिवर्तते) by poetry (काव्ये).

With Sandhi: ये जना मतिं विना एव गिरो वदन्ति, ते कवयो भवन्तीति परिव्राजः कवीन्निन्दन्ति। कवयः तु भाषन्ते - यथा रात्रौ वियत् तमसा परिभूयते, तथा एतेषाम्परिव्राजाम्मनः तपसा परिभूयते। यथा अन्धाः चन्द्रमसा न मोदन्ते, तथा एते परिव्राजः काव्येन न तुष्यन्ति। जगति एक एव ईश्वर इति ते मन्यन्ते। किन्तु अस्माकङ्काव्यस्य जगति वयमेव वेधस ईश्वराश्च। यथा यथा वयमिच्छामः तथा तथा एतद्जगत् काव्ये परिवर्तते इति।

FIXME: Check translation and Sandhi with teacher


१३. उषसि ऋत्विजः ऋचः पठित्वा देवेभ्यः हवींषि प्रयच्छन्ति। देवाः च हविर्भिः तुष्यन्ति। देवाः स्वर्गे वसन्ति, ऋत्विजः तु भूमौ। स्वर्गः च वियतः उपरि इति जनाः मन्यन्ते। कथम् तर्हि देवाः ऋत्विजाम् हवींषि लभन्ते? ऋत्विजः हवींषि अनले प्रक्षिपन्ति। अनलात् धूमः (smoke) जायते, सः च वियति स्वर्गम् च गच्छति। एवम् अनलः ऋत्विजाम् हवींषि देवान् प्रति नयति इति जनाः मन्यन्ते।

In the dawn (उषसि) priests (ऋत्विजः), after reading (पठित्वा) hymns (ऋचः), give (प्रयच्छन्ति) oblations (हवींषि) to the gods (देवेभ्यः). The gods (देवाः) live (वसन्ति) in heaven (स्वर्गे), the priests (ऋत्विजः) of course (तु) on the ground (भूमौ). And (च) people (जनाः) believe (मन्यन्ते।) that (इति) heaven (स्वर्गः) is above (उपरि) the sky (वियतः). How (कथम्) then (तर्हि) the gods (देवाः) get (लभन्ते) the priest's (ऋत्विजाम्) oblations (हवींषि)? The priests (ऋत्विजः) throw (प्रक्षिपन्ति) the oblations (हवींषि) in the fire (अनले). Smoke (धूमः) comesis (जायते) from the fire (अनलात्) and (च) that (सः) goes (गच्छति) to the sky (वियति) and (च) heaven (स्वर्गम्). People (जनाः) believe (मन्यन्ते) that (इति) only (एवम्) fire (अनलः) takes (नयति) the priests' (ऋत्विजाम्) oblations (हवींषि) towards (प्रति) the gods (देवान्).

With Sandhi: उषसि ऋत्विज ऋचः पठित्वा देवेभ्यो हवींषि प्रयच्छन्ति। देवाः च हविर्भिः तुष्यन्ति। देवाः स्वर्गे वसन्ति, ऋत्विजः तु भूमौ। स्वर्गः च वियत उपरि इति जना मन्यन्ते। कथम् तर्हि देवा ऋत्विजाम् हवींषि लभन्ते? ऋत्विजो हवींषि अनले प्रक्षिपन्ति। अनलात् धूमो जायते, स च वियति स्वर्गम् च गच्छति। एवमनल ऋत्विजाम् हवींषि देवान् प्रति नयति इति जना मन्यन्ते।


१४. सम्राजः परिषदि सः कविः एताम् वाचम् अवदत् - हे देव, एतस्मिन् जगति त्वम् एव चन्द्रमाः। तव यशसः ज्योतिषा एव वियति सूर्यः अपि प्रकाशते (shines)। अतः एव कवीनाम् गिरः त्वाम् एव शंसन्ति, न अन्यम् इति। एतया गिरा प्रसन्नः सः कविः गृहम् गत्वा भार्यायै अवदत् - हे भार्ये, पश्य, मूर्खम् अपि तम् भूभृतम् यदा अहम् काव्यैः अशंसम्, तदा स मह्यम् बहु धनम् प्रायच्छत्। यदि अन्ये अपि मूर्खाः मह्यम् धनम् यच्छेयुः, तर्हि तान् अपि अहम् शंसिष्यामि इति।

In the emperor's (सम्राजः) assembly (परिषदि) that (एताम्) poet (कविः) said (अवदत्) this (एताम्) word (वाचम्) - "Oh lord (हे देव) ! In this (एतस्मिन्) world (जगति) you (त्वम्) only (एव) are the moon (चन्द्रमाः). Due to your (तव) fame's (यशसः) brilliance (ज्योतिषा) only (एव) the sun (सूर्यः) also (अपि) shines (प्रकाशते) in the sky (वियति). Only (एव) so (अतः) poets' (कविनाम) voices (गिरः) praise (शंसन्ति) you (त्वाम्) only (एव), not (न) others (अन्यम्)" thus (इति). Pleased (प्रसन्नः) by this (एतया) speech (गिरा) that (सः) poet (कविः), after going (गत्वा) home (गृहम्), said (अवदत्) to the wife (भार्यायै) thus (इति) - Oh wife (हे भार्ये), see (पश्य), that (तम्) king (भूभृतम्) is only (अपि) a fool (मूर्खम्) when (यदा) I (अहम्) praised him (अहम्) by poetry (काव्यैः) then (तदा) he (सः) gave (प्रायच्छत्) a lot (बहु) of wealth (धनम्) to me (मह्यम्). If (यदि) other (अन्ये) fools (मूर्खाः) also (अपि) will give (यच्छेयुः) me (मह्यम्) wealth (धनम्), then (तर्हि) I (अहम्) will praise (शंसिष्यामि) them (तान्) also (अपि).


3) Translate the following into Sanskrit

1. The mendicants will go to the forests and will recite the hymns.

परिव्राजः (तhe mendicants) वनानि (to the forests) गमिष्यन्ति (will go) ऋचः (hymns) पठिष्यन्ति (will recite) च (and) ।

With Sandhi: परिव्राजो वनानि गमिष्यन्ति ऋचः पठिष्यन्ति च।


2. Do the merchants, doctors and priests like flowers?

किम् वणिजः भिषजः ऋत्विजः च पुष्पानि रोचन्ते वा?

With Sandhi: किं वणिजो भिषज ऋत्विजश्च पुष्पानि रोचन्ते वा?


3. When the moon shines in the sky, we are all happy.

यदा (When) चन्द्रमाः (the moon) वियति (in the sky) प्रकाशते (shines) तदा (then) वयम् (we) सर्वे (all) प्रसन्नाः (are happy)।

With Sandhi: यदा चन्द्रमा वियति प्रकाशते तदा वयं सर्वे प्रसन्नाः।


4. Without the moon, there is darkness in the world. Similarly, without a poet's poem, there is darkness in the heart.

चन्द्रमाः (the moon) विना (without) जगति (in the world) तमसाः (darkness) वर्तते (there is)। तथा/एवमेव (similarly) कवेः (poet's) काव्यम् (poem) विना (without) हृदि/हृदये (in the heart) तमसाः (darkess) भवति (there is)।


5. When the king entered the forest with his arrows, the animals ran in all directions.

यदा (when) राजा (the king) तस्य (his) इषुणा (with arrows) वनम् (the forest) अप्रविशत् (entered), मृगाः (the animals) सर्वेासु (in all) दिक्षु (directions) अधावन् (ran)।


6. When the mendicants come, the priests leave.

यदा परिव्राजः आगच्छन्ति ऋत्विजः अपगच्छन्ति।


7. The priests stand at the gate of the palace and praise the king.

ऋर्विजः प्रासादस्य द्वारि तिष्ठन्ति नृपम् शंसन्ति च।


8. The king is lord (पति) of the people (विश्).

नृपः विशाम् पतिः अस्ति।

With Sandhi: नृपो विशाम्पतिरस्ति।


9. The mind of a good-hearted man is happy when he sees the beauty of the world.

सुमनसः मनः जगतः सौन्दर्यम् दृष्टवा तुष्यति।

With Sandhi: सुमनसो मनः जगतः सौन्दर्यम्दृष्टवा तुष्यति।


10. The king's fame spreads all over the world. It also reaches the sky. For that reason, the moon looks white.

नृपस्य प्रसिद्धता जगति सर्वे प्रसारयति। वियत् अपि प्राप्नोति। तत् कारणात् चन्द्रमा श्वेतम़ दृष्यति।



Notes

विद्या f. = knowledge   अधिक adj. = more

Palatal-Final NounsS-Final NounsDental-Final NounsR-Final Nouns
ऋच् (ऋक्) f. hymn, verseचन्द्रमस् m. moonमरुत् m. windद्वार् f. door
त्वच् (त्वक्) f. skinवेधस् m. creatorभूभृत् m. kingपुर् f. city
वाच् (वाक्) f. speechपयस् n. milk, waterविद्युत् f. lightningगिर् f. voice, speech
शुच् (शुक्) f. griefउरस् n. chest, breastसरित् f. riverधुर् f. yoke
वाणिज् (वाणिक्) m. merchantमनस् n. mindसुहृद् m. friend
भिषज् (भिषक्) m. doctorयशस् n. fameआपद् f. adversity
ऋत्विज् (ऋत्विक्) m. priestचेतस् n. mindसम्पद् f. wealth
सम्राज् (सम्राट्) m. king, emperorसुमनस् m. good-hearted manपरिषद् f. assembly
परिव्राज् (परिव्राट्) m. mendicantसुमनस् n. flowerवियत् n. sky
विश् (विट्) m. merchant-caste person, peopleउषस् f. dawn, goddess of dawnजगत् n. world
दिश् (दिक्) f. direction (East, etc.)तमस् n. darknessक्षुद् f. hunger
वयस् n. age
तपस् n. penance, heat
चक्षुस् n. eye
धनुस् n. bow
ज्योतिस् n. light, star
हविस् n. oblation