Lesson 6
1) Write the past imperfect, imperative and optative paradigms for one verb from each of the four conjugations
2) Convert the Sanskrit sentences from Exercise 1, Lesson 3, into imperfect, imperative, and optative
१. काकः फलानि खादति।
लङ् - काकः फलानि अखादत्। The crow ate the fruits.
लोट – काकः फलानि खादतु। Let the crow eat the fruits
लिङ् – काकः फलानि खादेत्। The crows will/may/should eat the fruits.
२. जलम् पतति ।
लङ् – जलम् अपतत्। Water fell.
लोट् – जलमं पततु। Let water fall.
लिङ् – जलमं पतेत्। Water may/will/should/would fall
३. तौ बालौ दुःखम् स्मरतः।
लङ् – तौ बालौ दुःखम् अस्मरताम्। Two boys felt miserable.
लोट् – तौ बालौ दुःखं स्मरताम्। Let two boys feel miserable.
लिङ् – तौ बालौ दुःखं स्मरेताम्। Two boys may/will/would/should feel miserable.
४. ते अश्वाः तम् पर्वतम् प्रति धावन्ति।
लङ् - ते अश्वाः तम् पर्वतम् प्रति अधावन्। Those horses ran towards that mountain.
लोट् - ते अश्वाः तम् पर्वतम् प्रति धावन्तु। Let those horses run to that mountain.
लिङ् - ते अश्वाः तम् पर्वतम् प्रति धावेयुः। Those horses may/will/should/would run towards that mountain.
५. नृपः माम् स्मरति।
लङ् – नृपः माम् अस्मरत्। The king remembered me.
लोट् – नृपः माम् स्मरतु। Let the king remember me.
लिङ् – नृपः माम् स्मरेत्। The king may/will/should/would remember me.
६. जनाः त्वाम् त्यजन्ति।
लङ् – जनाः त्वाम् अत्यजयन्। The people abandoned you.
लोट् – जनाः त्वाम् त्यजन्तु। Let the people abandon you.
लिङ् – जनाः त्वाम् त्यजेयुः। The people may/will/should/would abandon you.
७. ग्रामम् सर्वतः वृक्षाः भवन्ति।
लङ् – ग्रामम् सर्वतः वृक्षाः अभवन्। There were trees on all sides of the village.
लोट् – ग्रामम् सर्वतः वृक्षाः भवन्तु। Let there be trees on all sides of the village.
लिङ् – ग्रामम् सर्वतः वृक्षाः भवेयुः। There will/may/should/would be trees on all sides of the village.
८. कूपम् उभयतः ते दासाः तिष्ठन्ति।
लङ् – कूपं उभयतः ते दासाः अतिष्ठन्।
लोट् – कूपं उभयतः ते दासाः तिष्ठन्तु।
लिङ् – कूपं उभयतः ते दासाः तिष्ठेयुः।
९. अहम् कनकम् विना भवामि।
लङ् – अहम् कनकं विना अभवम्।
लोट् – अहम् कनकं विना भवानि।
लिङ् – अहम् कनकं विना भवेयम्।
१०. पात्रे अन्तरा काकः पत्रम् पश्यति।
लङ् - पात्रे अन्तरा काकः पत्रम् अपश्यत्।
लोट् - पात्रे अन्तरा काकः पत्रम् पश्यतु।
लिङ् - पात्रे अन्तरा काकः पत्रम् पश्येत्।
११. सा तद् कमलम् नयति।
नयति – guide, carry, bring, lead
लङ् - सा तद् कमलम् अनयत्।
लोट् - सा तद् कमलम् नयतु।
लिङ् - सा तद् कमलम् नयेत्।
१२. ते नराः तान् नरान् जयन्ति।
लङ् - ते नराः तान् नरान् अजयन्।
लोट् - ते नराः तान् नरान् जयन्तु।
लिङ् - ते नराः तान् नरान् जयेयुः
१३. आवाम् तानि तृणानि पश्यावः।
लङ् - आवाम् तानि तृणानि अपश्याव।
लोट् - आवाम् तानि तृणानि पश्याव।
लिङ् - आवाम् तानि तृणानि पश्येव।
१४. यूयम् माम् अनु गच्छथ।
लङ् - यूयम् माम् अनु अगच्छतम्।
लोट् - यूयम् माम् अनु गच्छत।
लिङ् - यूयम् माम् अनु गच्छेत।
१५. दासाः नृपम् प्रति गच्छन्ति।
लङ् – दासाः नृपम् प्रति अगच्छन्।
लोट् - दासाः नृपम् प्रति गच्छन्तु।
लिङ् - दासाः नृपम् प्रति गच्छेयुः।
१६. नृपः ग्रामान् जयति।
लङ् - नृपः ग्रामान् अजयत्।
लोट् - नृपः ग्रामान् जयतु।
लिङ् - नृपः ग्रामान् जयेत्।
१७. दासाः नृपम् परितः तिष्ठन्ति।
लङ् - दासाः नृपम् परितः अतिष्ठन्।
लोट् - दासाः नृपम् परितः तिष्ठन्तु।
लिङ् - दासाः नृपम् परितः तिष्ठेयुः।
१८. धिक् दासम्। धिक् नृपम्।
धिक् दासम्। धिक् नृपम्।
धिक् is indeclinable.
१९. नृपम् अन्तरेण दासः जनान् वदति।
लङ् - नृपम् अन्तरेण दासः जनान् अवदत्।
लोट् - नृपम् अन्तरेण दासः जनान् वदतु।
लिङ् - नृपम् अन्तरेण दासः जनान् वदेत्।
२०. दासौ अन्तरा नृपः सीदति।
लङ् - दासौ अन्तरा नृपः असीदत्।
लोट् - दासौ अन्तरा नृपः सीदतु।
लिङ् - दासौ अन्तरा नृपः सीदेत्।
२१. अश्वम् विना अहम् ग्रामम् गच्छामि।
लङ् - अश्वम् विना अहम् ग्रामम् अगच्छम्।
लोट् - अश्वम् विना अहम् ग्रामम् गच्छानि।
लिङ् - अश्वम् विना अहम् ग्रामम् गच्छेयम्।
२२. अहम् त्वाम् ग्रामम् नयामि।
लङ् - अहम् त्वाम् ग्रामम् अनयम्।
लोट् - अहम् त्वाम् ग्रामम् नयानि।
लिङ् - अहम् त्वाम् ग्रामम् नयेयम्।
२३. यूयम् अस्मान् जयथ।
लङ् - यूयम् अस्मान् अजयत।
लोट् - यूयम् अस्मान् जयत।
लिङ् - यूयम् अस्मान् जयेत।
२४. तौ ताः पश्यतः।
लङ् – तौ ताः अपश्यताम्।
लोट् – तौ ताः पश्यतम्।
लिङ् – तौ ताः पश्येतम्।
२५. ताः तान् पश्यन्ति।
लङ् - ताः तान् अपश्यन्।
लोट् - ताः तान् पश्यन्तु।
लिङ् - ताः तान् पश्येयुः।
3) Translate into English and rewrite without sandhis:
१. शृगाला गजानां बलमचिन्तयन्। ते पर्वतम् प्रति अधावन्।
शृगालाः गजानां बलम् अचिन्तयन्। ते पर्वतम् प्रति अधावन्।
The jackals thought of the strength of the elephants. They ran towards the mountain.
२. आकाशे मेघा भवन्तु इति जना इच्छन्ति। ते मेघान् पश्येयुस्तुष्येयुश्च।
आकाशे मेघाः भवन्तु इति जनाः इच्छन्ति। ते मेघान् पश्येयुः तुष्येयुः च।
Let there be clouds in the sky – thus the people wish. They may/will see the clouds and be pleased.
३. ते बाला जनको गच्छति इति अचिन्तयन्, जनकं प्रति च अधावन्।
ते बालाः जनकः गच्छति इति अचिन्तयन्, जनकं प्रति च अधावन्।
Those boys thought the father is going, and ran towards the father.
४. नृपो मित्रस्य काव्यं पश्यतु, काव्येन् तुष्यतु, मित्राय च धनं यच्छतु।
नृपः मित्रस्य काव्यं पश्यतु, काव्येन् तुष्यतु, मित्राय च धनं यच्छतु।
The king saw the friend’s poem, was pleased with the poem, and gave wealth to the friend.
५. जनाश्चन्द्रमाकाशे अपश्यन् । ते मित्रेभ्यः अकथयन् – चन्द्र आकाश्स्य भूषणम् इति।
जनाः चन्द्रम् आकाशे अपश्यन् । ते मित्रेभ्यः अकथयन् – चन्द्रः आकाश्स्य भूषणम् इति।
People see the moon in the sky. They told their friends thus – The moon is the ornament of the sky.
६. गृहस्य पुरतो ह्रदे भवन्तु, पश्चात् वृक्षा भवन्तु, वृक्षेषु कुसुमानि भवन्तु, इति सा नृपाय अकथयत्।
गृहस्य पुरतः ह्रदः भवन्तु, पश्चात् वृक्षाः भवन्तु, वृक्षेषु कुसुमानि भवन्तु, इति सा नृपाय अकथयत्।
In front of the home let there be a pond, behind let there be trees, let there be flowers in the trees – thus she told the king.
७. दासस्तृणानां भारं वनात् ग्रामे अनयत्, गजस्य च पुरतः अक्षिपत।
दास: तृणानां भारं वनात् ग्रामे अनयत्, गजस्य च पुरतः अक्षिपत।
The servant brings the burden of grass from the forest to the village and pushes/throws it in front of the elephant.
८. स वीरो नृपस्य प्रासादमपि दहतु। तम् शंसेम एव वयम् ।
सः वीरः नृपस्य प्रासादम् अपि दहतु। तम् शंसेम एव वयम् ।
Let that hero burn the king’s palace also. We all should/would/may/will be only happy with him.
९. अपि सा ग्राममविशत् मित्रस्य च गृहं प्रति अगच्छत्।
अपि सा ग्रामम् अविशत् मित्रस्य च गृहं प्रति अगच्छत्।
She also entered the village and went towards the friend’s house.
१०. शृगाला वने मांसं न अविन्दन् । मांसेन विना वयं न जीवेम इति ते ईश्वराय अकथयन्।
शृगालाः वने मांसं न अविन्दन् । मांसेन विना वयं न जीवेम इति ते ईश्वराय अकथयन्।
The jackals did not get meat in the forest. We cannot live without meat – thus they told God.
११. ग्रामे दासा वीरस्य नृपस्य गुणान् जनेभ्यः कथयन्तु।
ग्रामे दासाः वीरस्य नृपस्य गुणान् जनेभ्यः कथयन्तु।
Let the servants in the village tell the people the heroic king’s virtues.
१२. नृपस्य गुणै: जनास्तुष्यन्तु नृपं च शंसन्तु इति एव अहमिच्छामि। अपि अहं नृपस्य मित्रम्।
नृपस्य गुणै: जनाः तुष्यन्तु नृपं च शंसन्तु इति एव अहम् इच्छामि। अपि अहं नृपस्य मित्रम्।
Let the people be pleased with the king’s virtues and praise him – only thus I wish for. Also I am the king’s friend.
१३. अहमीश्वरस्य गुणान् अशंसम्, सुखञ्च अविन्दम्।
अहम् ईश्वरस्य गुणान् अशंसम्, सुखं च अविन्दम्।
I praised God’s virtues and got happiness.
१४. मित्राणि कनकं दीव्यन्तु, अहं च तत् कनकं विन्देयम्।
मित्राणि कनकं दीव्यन्तु, अहं च तत् कनकं विन्देयम्।
Let the friends gamble the gold and I shall get that gold.
१५. ह्रदस्य तीरे कुसुमानि भवन्ति, हंसाश्च तीरे नृत्यन्ति इति अहमपश्यम्।
ह्रदस्य तीरे कुसुमानि भवन्ति, हंसाः च तीरे नृत्यन्ति इति अहम् अपश्यम्।
I saw on the bank of the lake there are flowers and swans are dancing.
१६. अलम् दुःखेन। सुखस्य कृते त्वमीश्वरमेव चिन्तय।
अलम् दुःखेन। सुखस्य कृते त्वम् इश्वरम् एव चिन्तय।
Enough misery. For the sake of happiness think of god only.
१७. ईश्वरो न भवति इति एव त्वं चिन्तयेः। त्वं दैवेन एव सुखं विन्देः।
ईश्वरः न भवति इति एव त्वं चिन्तयेः। त्वं दैवेन एव सुखं विन्देः।
God is not there thus only you may think. You may think only fate/luck is happiness.
१८. शृगालानां काव्येभ्यो गजा न स्पृहयन्ति। दासानां वचनेभ्यो नृपा मा स्पृहयन्तु।
शृगालानां काव्येभ्यः गजाः न स्पृहयन्ति। दासानां वचनेभ्यः नृपाः मा स्पृहयन्तु।
Elephants do not long for the jackals’ poetry. Kings do not long for the sayings/words of servants.
१९. गृहस्य पश्चात् ह्रदस्य तीरे वृक्षस्य अधः सा सीदतु कमलस्य पत्राणि च गणयतु।
गृहस्य पश्चात् ह्रदस्य तीरे वृक्षस्य अधः सा सीदतु कमलस्य पत्राणि च गणयतु।
Let her sit behind the house, on the lake bank, below the tree and count flowers and leaves.
२०. दासा वनाय गच्छन्तु वृक्षान् च कृन्तन्तु। ते फलानां भारं ग्रामे नयन्तु धनं च विन्दन्तु।
दासाः वनाय गच्छन्तु वृक्षान् च कृन्तन्तु। ते फलानां भारं ग्रामे नयन्तु धनं च विन्दन्तु।
Let the servants go to the forests and let them cut the trees. Let them bring the burden of fruit to the village and get wealth.
4) Translate into Sanskrit and write with known sandhis:
- We should go to the mountain, drink the water of the lake and praise God.
वयम्पर्वतम्प्रति गच्छेम ह्रदस्य जलं पिबेम ईश्वरन्च शंसेम।
- She sat under the tree and thought: “I long for the king. May the king also long for me. (मह्यम्, dative of अहम्).”
सा वृक्षम् उभयतः सीदति चिन्तयति च इति – “अहन्नृपाय स्पृहयामि। नृपमपि मह्यम् स्पृहयतु”
- Even the servants danced outside the king’s palace.
दासा अपि नृपस्य प्रासादात् बहिः अनृत्यन्।
- The moon adorns the sky. It is an ornament of the sky.
चन्द्र आकाशम्भूषयति। स आकाशस्य भूषणम् अस्ति।
- The elephants see the moon in the lake and say: “O moon, We see you in the lake. We see you also in the sky.”
- Let him not (मा) see the king’s poem. I should see that poem.
नृपस्य काव्यन्तम् मा पश्यतु। अहन्तत् काव्यम्पश्येयम्।
- Only jackals are pleased by the virtues of the jackals.
शृगाला एव शृगालाणाम् गुणान् तुष्यन्ति।
- Fools (मुर्ख) think: “The clouds will (potential) fall from the sky.”
मुर्खाः चिन्तयन्ति: “मेघाः आकाशात् पतेयुः”
- I see the swans even on the lake. I see even the swans on the lake. Even I see the swans on the lake.
अहं हंसा ह्रदे अपि पश्यामि। अहं हंसा अपि ह्रदे पश्यामि। अहम् अपि हंसा ह्रदे पश्यामि।
- The jackals should be pleased with the swans. They long for the swan’s meat.
शृगाला हंसैः तुष्येयुः। ते हंसस्य मांसं स्पृहन्ति
- The king should say: “Enough with wealth”. He should contemplate only upon the happiness of the world.
नृपः वदेत अलन्धनेन । सः संसारस्य सुखे अपि चिन्तयेत।
Can these वदतु चिन्तयतु also be used? Is there a better word for contemplate? Can ध्यायेत (form of ध्यायति) be used?
- Even the king’s servant does not live in the palace.
नृपस्य दासोऽपि प्रासादे न वसति।
- The king’s heroes protect the people.
नृपस्य वीरा जनान् पालयन्ति।
- I should get wealth from the king. He should be happy with my (मम) poetry.
अहन्नृपात् धनं विन्देयम्। स मम काव्येन तुष्येत्।
- O friend! Please go to the forest and get fruit for me (मम कृते).
हे मित्र! कृपया वनं गच्छ फलञ्च आनय मह्यं कृते।
5) Write any five Sanskrit sentences of your own.