Lesson 7

1) Translate the following into English:

१. यदा रामः तस्याः गृहम् गच्छेत, तदा स तुष्येत्।

If Rama goes to her house, he will be pleased.


२. वीरः नृपस्य शीर्षम् शस्त्रेण तुदतु। वयम तम् न निन्देम।

Let the hero hit the king’s head with a weapon. We will not blame him.


३. मेघाः आकाशे भ्राम्यन्ति। मेघानाम् जलैः वने अनलः शाम्येत्।

Clouds roam the sky. With the water of the clouds the fire in the forest is ceased.


४. त्वम् पृच्छसि – हे राम, क्व गच्छसि। कुतो हससि। कुत्र तिष्ठसि – इति।

You ask thus – Ram, where are you going? Why are you laughing? Why are you standing?


५. यदि बालः पुस्तके शास्त्रम् पठेत्, तर्हि तस्य जनकः तस्मै फलम् यच्छेत्।

If the boy studies sacred text then his father will give him a fruit.


६. यदा तस्मिन् देशे नृपः जनान् न रक्षेत्, तदा जनाः नृपं न शंसेयुः। ते तम् निन्देयुः एव।

If the king in that country will not protect the people, then the people will not praise the king. They will blame (deride) him.


७. अनलः अनिलेन न शाम्यति। स जलेन एव शाम्येत्। ततः यत्र अनलः भवति तत्र जनाः पात्रैः जलम् नयन्तु।

Fire does not quieten due to wind. He will quieten only due to water. Therefore, where there is fire, there people should bring water in vessels.


८. सः नृपः तस्मिन् ग्रामे अयजत्। ततः सः पुत्रम् अविन्दत्।

That king won in that village. Therefore, he got a son.


९. सः बालः यदा वृक्षम् अरोहत्, तदा ते एव सः चन्द्रम् अपश्यत।

If that boy climbed the tree, then he only would have seen the moon.


१०. यदि जनाः मेघेषु सूर्यम् पश्येयुः, तर्हि ते चिन्तयेयुः – सूर्यः मेघेषु वसति – इति।

If the people should see the Sun in the clouds, then they may think the sun lives in the clouds.


११. जनकाय बालः कराभ्याम् फलानि अयच्छत्। सः अवदत् – हे तात, सर्वाणि (सर्व = all) फलानि जलेन क्षालय। ततः च तानि भक्षय – इति।

The boy gave fruits with his two hands for the father. He said – father, wash all the fruits with water and then eat them.


१२. जनकः अवदत् – हे पुत्र, त्वम् एव तानि फलानि क्षालयेः, ततः अहम् तानि भक्षयेयम्। त्वम् अपि मया सह तानि फलानि भक्षयेः – इति।

The father said – Son, you alone/only wash those fruits, then I will eat them. You also eat those fruits with me.


१३. पुत्रः वने ह्रदस्य जलेन तानि फलानि अक्षालयत्, जनकाय च अयच्छत्। तौ फलैः अतुष्यताम्।

The son washed the fruits in the forest with water from the lake and gave it for the father. They two were satisfied by the fruits


१४. नृपः शस्त्रस्य एव बलम् बोधति। सः चिन्तयति – शस्त्रे एव बलम् भवति – इति। स चिन्तयति – अपि शास्त्रे बलम् भवति – इति।

The king knows only the power of weapons. He thinks – power is only in weapons. He thinks – Is there power in sacred text?


१५. पण्डितः नृपाय कथयति – हे नृप, शास्त्रे अपि बलम् भवति – इति।

The pandit tells the king – O king, there is power in sacred text also.


2) Rewrite the above sentences with the sandhis

१. यदा रामः तस्याः गृहम् गच्छेत, तदा स तुष्येत्।

यदा रामः तस्याः गृहम् गच्छेत, तदा स तुष्येत्।


२. वीरः नृपस्य शीर्षम् शस्त्रेण तुदतु। वयम तम् न निन्देम।

वीरो नृपस्य शीर्षम् शस्त्रेण तुदतु। वयम तन्न निन्देम।


३. मेघाः आकाशे भ्राम्यन्ति। मेघानाम् जलैः वने अनलः शाम्येत्।

मेघा आकाशे भ्राम्यन्ति। मेघानाञ्जलैः वने अनलश्शाम्येत्।


४. त्वम् पृच्छसि – हे राम, क्व गच्छसि। कुतो हससि। कुत्र तिष्ठसि – इति।

त्वम् पृच्छसि – हे राम, क्व गच्छसि। कुतो हससि। कुत्र तिष्ठसि – इति।


५. यदि बालः पुस्तके शास्त्रम् पठेत्, तर्हि तस्य जनकः तस्मै फलम् यच्छेत्।

यदि बालः पुस्तके शास्त्रम् पठेत्, तर्हि तस्य जनकस्तस्मै फलम् यच्छेत्।


६. यदा तस्मिन् देशे नृपः जनान् न रक्षेत्, तदा जनाः नृपं न शंसेयुः। ते तम् निन्देयुः एव।

यदा तस्मिन् देशे नृपो जनान् न रक्षेत्, तदा जना नृपं न शंसेयुः। ते तन्निन्देयुः एव।


७. अनलः अनिलेन न शाम्यति। स जलेन एव शाम्येत्। ततः यत्र अनलः भवति तत्र जनाः पात्रैः जलम् नयन्तु।

अनलोऽनिलेन न शाम्यति। स जलेन एव शाम्येत्। ततः यत्र अनलो भवति तत्र जनाः पात्रैः जलम् नयन्तु।


८. सः नृपः तस्मिन् ग्रामे अयजत्। ततः सः पुत्रम् अविन्दत्।

स नृपस्तस्मिन् ग्रामे अयजत्। ततस्सः पुत्रम् अविन्दत्।


९. सः बालः यदा वृक्षम् अरोहत्, तदा ते एव सः चन्द्रम् अपश्यत।

स बालः यदा वृक्षम् अरोहत्, तदा ते एव स चन्द्रम् अपश्यत।


१०. यदि जनाः मेघेषु सूर्यम् पश्येयुः, तर्हि ते चिन्तयेयुः – सूर्यः मेघेषु वसति – इति।

यदि जना मेघेषु सूर्यम्पश्येयुः, तर्हि ते चिन्तयेयुः – सूर्यो मेघेषु वसति – इति।


११. जनकाय बालः कराभ्याम् फलानि अयच्छत्। सः अवदत् – हे तात, सर्वाणि (सर्व = ) फलानि जलेन क्षालय। ततः च तानि भक्षय – इति।

जनकाय बालः कराभ्याम् फलानि अयच्छत्। सोऽवदत् – हे तात, सर्वाणि फलानि जलेन क्षालय। ततश्च तानि भक्षय – इति।


१२. जनकः अवदत् – हे पुत्र, त्वम् एव तानि फलानि क्षालयेः, ततः अहम् तानि भक्षयेयम्। त्वम् अपि मया सह तानि फलानि भक्षयेः – इति।

जनकोऽवदत् – हे पुत्र, त्वम् एव तानि फलानि क्षालयेः, ततोऽहम् तानि भक्षयेयम्। त्वम् अपि मया सह तानि फलानि भक्षयेः – इति।


१३. पुत्रः वने ह्रदस्य जलेन तानि फलानि अक्षालयत्, जनकाय च अयच्छत्। तौ फलैः अतुष्यताम्।

पुत्रो वने ह्रदस्य जलेन तानि फलानि अक्षालयत्, जनकाय च अयच्छत्। तौ फलैः अतुष्यताम्।


१४. नृपः शस्त्रस्य एव बलम् बोधति। सः चिन्तयति – शस्त्रे एव बलम् भवति – इति। स चिन्तयति – अपि शास्त्रे बलम् भवति – इति।

नृपश्शस्त्रस्य एव बलम् बोधति। स चिन्तयति – शस्त्रे एव बलम्भवति – इति। स चिन्तयति – अपि शास्त्रे बलम्भवति – इति।


१५. पण्डितः नृपाय कथयति – हे नृप, शास्त्रे अपि बलम् भवति – इति।

पण्डितो नृपाय कथयति – हे नृप, शास्त्रे अपि बलम् भवति – इति।


3) Translate the following into Sanskrit:

1. The servant ran to the palace, and told the king: “O king, there is fire in the town”

दासः नृपस्य प्रासादं प्रति अधावत् नृपं च अकथयत् “हे नृप, नगरे अनलः भवति”

दासो नृपस्य प्रासादम्प्रति अधावत् नृपश्च अकथयत् “हे नृप, नगरे अनलो भवति”


2. The father of the boy should wash the pots with the water of the well.

पुत्रस्य जनकः कूपस्य जलेन पात्राणि क्षालयेत।


3. When the sun moves in the sky, people should be happy.

यदा सूर्यः आकाशे चलति तदा जनाः तुष्येत्।


4. The man said to the boy: “Oh boy, where are you going? You should stay in your house.”

नरः बालाय अवदत् “हे बाल, त्वं कुत्र गच्छति? त्वं तव गृहे तिष्ठेः।”

नरो बालाय अवदत् “हे बाल, त्वं कुत्र गच्छति? त्वन्तव गृहे तिष्ठेः।”


5. The boy said: “Why do you ask me? I am not your son, and you are not my father.”

बालकः अवदत् – “किम त्वं माम् पृच्छसि?”। न अहं तव पुत्रः न च त्वं मम जनकः।

बालकः अवदत् – “किम त्वं माम्पृच्छसि?”। न अहन्तव पुत्रो न च त्वम्मम जनकः।


Can we remove one न ?

i.e. न अहं तव पुत्रः च त्वं मम जनकः।

Can we use जनकम् instead of जनकः?


6. The king saw the poem of the man. The king was pleased.

नृपः नरस्य काव्यम् अपश्यत्। नृपः अतुष्यत्।

नृपस्नरस्य काव्यम् अपश्यत्। नृपोऽतुष्यत्।


7. The man praised the king, and said to him: “O king, you should give me gold and jewels, if you are pleased by/with my poem.”

नरः नृपं शंसति नृपाय च वदति “हे नृप, यदि त्वं मम काव्येन तुष्येत तर्हि त्वं कनकं रत्नानि च माम यच्छेत।”

नरो नृपं शंसति नृपाय च वदति “हे नृप, यदि त्वम्मम काव्येन तुष्येत तर्हि त्वं कनकं रत्नानि च माम यच्छेत।”


8. The servant carries the pot on his head. Therefore the servant should not get weary.

दासः धटं शिरे वहति। ततः दासः न श्राम्येत।

दासो धटं शिरे वहति। ततः दासो न श्राम्येत।


9. He was reading that book. She saw him. It was her book. She said to him: “Why did you steal my book?”

सः तत् पुस्तकम् अपठत्। सा तम् अपश्यत्। तत् तस्याः पुस्तकम् आसीत्। सा तस्यै अवदत् “त्वं किम् मम पुस्तकम् अचोरयत्?”

स तत् पुस्तकम् अपठत्। सा तम् अपश्यत्। तत् तस्याः पुस्तकम् आसीत्। सा तस्यै अवदत् “त्वं किम्मम पुस्तकम् अचोरयत्?”


10. The boy struck the horse, and the horse ran to the forest. A man found that horse in the forest.

बालः अश्वं अतुदत् अश्वः वनाय अधावत्। नरः तम् अश्वं वने अविन्दत्।

बालोऽश्वं अतुदत् अश्वो वनाय अधावत्। नरो तम् अश्वं वने अविन्दत्।


11. Rama took her away from the palace. She laughed and said: “I don’t long for you. Don’t take me away.”

रामः प्रासादात् ताम् अहरत्। सा अहसत् अवदत् च “ त्वाम् न स्पृहयामि। माम् न आहरः।”

रामः प्रासादात् ताम् अहरत्। सा अहसत् अवदत् च “ त्वामन्न स्पृहयामि। मान्न अहरः।”


12. I did not write that book. You should not praise me. Praise him. He wrote that book.

अहं तत् पुस्तकं न अलिखम्। त्वं माम् न शंसेः। सः शंसय। सः तत् पुस्तकम् अलिखत्।

अहन्तत् पुस्तकन्न अलिखम्। त्वम्माम् न शंसेः। सः शंसय। स तत् पुस्तकम् अलिखत्।


13. She should protect her son, and the son should protect her.

सा तस्याः पुत्रं पालयेत पुत्रः च ताम् पालयेत।

सा तस्याः पुत्रम्पालयेत पुत्रश्च ताम्पालयेत।


14. If I blame you, then you may blame me. I did not blame you, and you still (thathapi) blame me.

यदि अहं त्वाम् निन्देत् तर्हि त्वम् माम् वेन्देः। अहं त्वाम् न अविन्दम् तथापि त्वम् माम अविन्दः।


15. If you climb the tree, I shall (optative) tell your father. Then God alone will protect you from your father.

यदि त्वम् वृक्षम् अरोहः अहं तव् जनकाय वदेयम्। ततः ईश्वरः एव जनकात् त्वाम् पालयतु।


4) Write any five Sanskrit sentences of your own.

Notes

कुत्र, क्व = Where? कदा = when?, यदि-तर्हि = if-then, यदा-तदा = when-then कुतः = why?, from where? यतः = since, because यत्र = where तत्र = there इह,अत्र = here

ततः = Therefore, from there, then

सप्तककाराः –

किम् (what) कत्र (where) कति (how many) कदा (when) कुतः (where) कथम् (how) किमर्थम् (why, for what)

Vocabulary

Verbs

RootWord (present tense singular)Meaning
पच् (1P)पचतिto cook
यज् (1P)यजतिto sacrifice, to worship
रक्ष् (1P)रक्षतिto protect
वह् (1P)वहतिto carry
शंस् (1P)शंसतिto praise
दंश् (1P)दशतिto bite
निन्द् (1P)निन्दतिto blame, accuse
हृ (1P)हरतिto take away, to steal
दा (1P)यच्छतिto give
हस् (1P)हसतिto laugh
पठ् (1P)पठतिto read, to recite
प्रच्छ (6P)पृच्छतिto ask
रच् (10P)रचयतिto arrange, construct, build, compose
भ्रम् (4P)भ्राम्यतिto roam
शम् (4P)शाम्यतिto quieten, cease, become peaceful

Nouns

MasculineNeuter
करhandस्थानplace
देशcountryशस्त्रweapon
मेघcloudशास्त्रsacred text, manual
सूर्यsunशीर्षhead
अनिलwindपुस्तकbook
अनलfire
तातfather
पण्डितa learned man

Indeclinables

WordMeaningWordMeaning
कुत्रwhereक्वwhere
इह, अत्रhereकुतःwhy? from where?
ततःtherefore, from there, thenयतःsince, because
यदिifतर्हिthen (conditional)
तदाthen (temporal)कदाwhen?
यदाwhen (relative pronoun)यत्रwhere (relative pr.)
तत्रthere