Lesson 20: Present active participles for active verbs. Future active participles

2)Translate the following sentences into English, and convert the present and future active participle constructions into yad-tad constructions:


१. जले पतन्तौ तौ बालौ दुःखम् अन्वभवताम्।

The two boys who are falling into the well experience sadness.

यौ बालौ जले अपतताम् तौ दुःखम् अन्वभवताम्।

२. तम् पर्वतं प्रति धावतः अश्वान् अहम् पश्यामि।

I see the horses running towards that mountain.

ये अश्वाः तम् पर्वतं प्रति अधावन् ते अहम् पश्यामि।

३. कूपमभितः तिष्ठन्तौ दासौ नृपम् अवदताम्।

The servants standing near the well said to the king.

यौ दासौ कूपमभितः तिष्ठन्तौ तौ नृपम् अवदताम्।

४. कमलम् नयन्तीं ताम् दृष्ट्वा मम मित्रम् अचिन्तयत्।

Seeing she who brings the lotus, my friend thought.

या कमलम् नयन्ति सा दृष्ट्वा मम मित्रम् अचिन्तयत्।

५. तृणं खादन्तः अश्वाः तुष्यन्ति।

Grass eating horses are happy/satisfied.

ये अश्वाः तृणं खादन्ति ते तुष्यन्ति।

६. कनकं चोरयन्तम् दासम् नृपः तुदति।

King strikes the gold stealing servant.

यः दासः कनकं चोरयति तम् नृपः तुदति।

७. पर्वतम् अभितः नश्यतः वृक्षान् दृष्ट्वा दासाः जनान् कथयन्ति।

Seeing the perishing trees near the mountain the servants told people.

ये वैक्षान् पर्वतम् अभितः नश्यन्ति तान् दृष्ट्वा दासाः जनान् कथयन्ति।

८. ग्रामं विशन्तं नृपं दासाः पश्यन्ति।

The servants saw the king who was entering the village.

यो नृपं ग्रामं विशति तम् दासाः पश्यन्ति।

९. पर्वतम् कृषन्तम् त्वाम् ईक्षित्वा अहम् वदामि - त्वम् मूर्खः इति।

Literal translation: Seeing the mountain-ploughing you I say - you are a fool.

१०. वृक्षान् स्पृशन्ती सा पत्राणि गणयति।

She who is touching the trees counts the leaves.

या वृक्षान् स्पृशन्ति सा पत्राणि गणयति।

११. पर्वतम् प्रति धावन्तः बालाः श्राम्यन्ति।

ये बालाः पर्वतम् प्रति धावन्ति ते श्राम्यन्ति

Those boys running towards the mountain become tired.

१२. ईश्वरस्य बलं चिन्तयन्तो जनाः सुखं लभन्ते।

ये जनाः ईश्वरस्य बलं चिन्तयन्ति ते सुखं लभन्ते।

People thinking of Ishvara's strength get happiness.

१३. आकाशे गच्छन्तं चन्द्रम् जनाः आकाशस्य भूषणं मन्यन्ते।

यः चन्द्रः आकाशे गच्छति सः आकाशस्य भूषणम् मन्यन्ते जनाः।

People believe the moon that goes in the sky is the sky's ornament.

१४. काव्यं लिखते मित्राय नृपः रत्नानि प्रयच्छति।

यः मित्रः काव्यं लिखति तम् नृपः रत्नानि प्रयच्छति।

The king gives gems to the poem writing friend.

१५. नृपस्य शीर्षम् तुदन्तं वीरम् वयम् न निन्देम।

यो वीरो नृपस्य शीर्षम् तुदेत् तम् वयन्न निन्देम।

We will not condemn the hero who hits the King's head.

We will not deride the "king's-head-hitting" hero.

१६.शास्त्राणि पठद्भ्यः बालेभ्यः गुरुः फलानि यच्छति।

ये बालाः शास्त्राणि पठन्ति तेभ्यः गुरुः फलानि यच्छति।

The teacher gives fruits to the scripture studying/reading students.

१७. शस्त्राणां बलम् बोधन् नृपः शास्त्राणां बलं न बोधति।

यह नृपः शस्त्राणां बलं बोधति सः शास्त्राणां बलं न बोधति।

The king who thinks weapons are strength does not think scriptures are strength.

१८. नद्याः शोभां पश्यन्ती भगिनीम् रामोऽवदत्।

या भगिनी नद्यां शोभाम् पश्यति ताम् रामोऽवदत्।

Rama said to the wife who is seeing the grace of the river.

१९. तीरे तिष्ठन्ती नारी ते श्वश्रूः।

The woman waiting in the river is their (plural) mother-in-law.

या नारी तीरे तिष्ठन्ति सा तेषाम् श्वश्रूः।

२०. भक्त्या नमन्ती नारी दृष्ट्वा गुरुः अतुष्यत्।

Seeing the lady saluting with devotion the Guru was pleased.

या नारी भक्त्या नमति सा दृष्ट्वा गुरुः अतुष्यत्।

२१. श्वश्र्वाः शक्तिं बोधन्ती वधूः दुःखं न विन्दति।

The bride that understands the mother-in-law's strength will not find sadness.

या वधूः श्वश्र्वाः शक्तिं बोदति सा दुःखं न विन्दति।

२२. धनं चोरयन्तं नरम् अहम् रज्ज्वा अतुदम्।

यो नरो धनं अचोरयत् तस्य अहम् रज्ज्वा अतुदम्।

I beat the money stealing man with a rope.

२३. आकाशे वसन्तं चन्द्रम् बालाः ह्रदे अपि पश्यन्ति।

यो चन्द्र आकाशे वसति तम् बाला ह्रदे अपि पश्यन्ति।

The sky dwelling moon is seen by the boys in the lake also.

२४. मां निन्दन्तीम् अपि भार्यामहं न निन्दामि।

I will not also condemn my wife who condemns me.

यो भार्या मां निन्दति सा अपि न निन्दामि।

२५. तां चिन्तयन्तं मां सा न चिन्तयति।

She does not think of me who is thinking of her.

How to convert this sentence? The यद् शब्द रूप is there only for third person. Not for self.

याम् अहं चिन्तयामि सा मां न चिन्तयति।

२६. तरे सीदन्ती सा अवेपत।

या तीरे सिदति सा अवेपत।

She who was sitting on the bank trembled.

२७. तरौ सीदन्तः काकाः फलानि खादन्ति।

ये काकाः तरौ सीदन्ति ते फलानि खादन्ति।

Those crows seated on the tree are eating fruits.

२८. हे बाल, वृक्षात् पतिष्यन्तं त्वाम् ईश्वरो न रक्षेत्।

Oh boy, may Ishwara not protect you who is falling from the tree.

२९. हे भार्ये, स्वर्गम् गमिष्यन्त्या त्वया सह न अहम् गमिष्यामि।

हे भार्ये त्वम् स्वर्गङ्गमिष्यति, त्वया सह अहन्न गमिष्यामि।

I will not go with you oh heaven-going wife.

३०. कवये धनम् दास्यते नृपाय मुनिरवदत् - हे नृप, न एषः कविः, एषः मूर्खः एव इति।

यो नृपो कवये धनम् अददात् तस्मै मुनिरवदत - हे नृप, न एषः कविः, एषः मूर्खः एव इति।

The sage said to the King who was giving money to the poet thus - Oh king, this (person) is not a poet, this is a fool only.

३१. ग्रामं जेष्यन्तं वीरम् नृपः अशंसत्।

The king praised the hero who conquered the village.

यो वीरः ग्रामं अजयत् तम् नृपः अशंस्त्।

३२.मधु खादितुमिच्छन्तं माम् माता ताडयति।

Mother beats me who wants to eat honey.

३३. मार्गेण गच्छन्तं खञ्जं पश्यन्तो जनाः हसन्ति।

People who see the lame person walking on the road laugh.

३४. ऋचः पठिष्यन्तः ऋत्विजः धनं लप्स्ते।

ये ऋत्विजः ऋचः पठिष्यन्ति तेभ्यः धनं लप्स्ते।

Those priests who will study the scriptures will get money.

३५. गृहाणि धक्ष्यतः अरीन् जनाः प्रार्थयन्त।

People appeal to the enemies who are burning homes.


3) Convert the sentences in Lesson 12, Exercises 1 & 2 to present participle constructions:


4) Translate the following into Sanskrit using present participles:


1. Wishing to obtain wealth, the priests recite the hymns.

धनम् इच्छन्तः ऋत्विजः ऋचः पठिष्यति।

2. I see the King looking at the flowers.

पुष्पाणि पश्यन्तम् नृपम् अहम्पश्यामि।

3. The poet praised the hero conquering the enemies.

शत्रुम् विजयन्तम् वीरम् कविः श्लाघते।

4. Sitting on the trees, the birds eat fruits.

वृक्षान् सीदन्तः विहगाः फलानि खादन्ति।

5. The mendicants see the servants carrying the burden.

परिव्राजाः भारम् नयतः सेवकान् पश्यन्ति।

6. I spoke to the man who was going to the village.

अहङ्ग्रामङ्गच्छन्तन्नरम् अभाषम्।

7. Thinking of God's power, the sages worship him.

ईश्वरस्य शक्तिम् चिन्तयन्तः मुनयः तं पूजयन्ति।

8. The father gave fruits to the son sitting near the lake.

पिता ह्रदस्य तटे आसीदं पुत्रं फलानि अयच्छत्।

9. Watching the beauty of the garden, she stood at the door.

उद्यानस्य सौन्दर्यं पश्यन् सा द्वारे अतिष्ठत्।

10. The mind of a person thinking of only money has no peace (शान्ति f).

धनमेव चिन्तयतः जनस्य मनः शान्तिम् नास्ति।

11. Falling on the ground, I said to my teacher: "Why do you not like me.".

भूमे पतन् अहम् मम् गुरुम् वदामि - "त्वं किम् माम् न रोचसे"।

12. I saw the man stealing my horse.

मम अश्वम् चोरयन्तम् नरम् अपश्यम्।

13. Knowing the truth, you sat under a tree in the forest.

सत्यं जानन् त्वं वने वृक्षमूले (or वृक्षस्य अधः) असीदतः।

सत्यं जानन् त्वं वने वृक्षस्य अधः असीदतः।

14. Saluting the teacher, the woman sat in front of him.

अध्ययापकं नमन्ती नारी तं पुरतोऽसीदत्।

15. Throwing the gold into the river, the sage looked at the king.

कनकम् क्षिपतन् मुनिः नृपम् अपश्ययत्।


5) Write any five Sanskrit sentences of your own.


Notes

Present active participle for active (परस्मैपदिन्) verbs

Active verbs form their present active participles with the affix अत्. A simple way of forming the present active participle stem is to replace the affix अन्ति (or अति) with अत्

गच्छन्ति → गच्छत् (He who is) going    दीव्यन्ति → दीव्यत् (He who is) playing    तुदन्ति → तुदत् (He who is) striking    चोरयन्ति → चोरयत् (He who is) stealing

Participles like गच्छत् behave like adjectives, they follow the case, gender and number of the agent-word. In masculine and neuter, the stem remains गच्छत्, but in feminine the stem becomes गच्छन्ती and follows the standard paradigm of नदी.

गच्छत् m. (He who is) goingगच्छन्ती f. (She who is) going
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमागच्छन्गच्छन्तौगच्छन्तःप्रथमागच्छन्तीगच्छन्त्यौगच्छन्त्यः
द्वितीयागच्छन्तम्गच्छन्तौगच्छन्तःद्वितीयागच्छन्तीम्गच्छन्त्यौगच्छन्तीः
तृतीयागच्छन्तागच्छद्भ्याम्गच्छद्भिःतृतीयागच्छन्त्यागच्छन्तीभ्याम्गच्छन्तीभिः
चतुर्थीगच्छतेगच्छद्भ्याम्गच्छद्भ्यःचतुर्थीगच्छन्त्यैगच्छन्तीभ्याम्गच्छन्तीभ्यः
पञ्चमीगच्छतःगच्छद्भ्याम्गच्छद्भ्यःपञ्चमीगच्छन्त्याःगच्छन्तीभ्याम्गच्छन्तीभ्यः
षष्ठीगच्छतःगच्छतोःगच्छताम्षष्ठीगच्छन्त्याःगच्छन्त्योःगच्छन्तीनाम्
सप्तमीगच्छतिगच्छतोःगच्छत्सुसप्तमीगच्छन्त्याम्गच्छन्त्योःगच्छन्तीषु
सम्बोधनगच्छन्गच्छन्तौगच्छन्तःसम्बोधनगच्छन्तिगच्छन्त्यौगच्छन्त्यः

गच्छत् n. (That which is) going
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागच्छत्गच्छन्तीगच्छन्ति
द्वितीयागच्छत्गच्छन्तीगच्छन्ति
सम्बोधनगच्छत्गच्छन्तीगच्छन्ति

गच्छत् n. has the same paradigm as the masculine version except for the three cases above.

These participles cannot be used to just replace a present tense verb for. That is रामः गच्छति cannot be replaced with रामः गच्छन् or रामः गच्छन् भवति. The present participles express progressive aspect. The present participle takes the same tense as the main verb.

Examples

AB
मार्गेण गच्छन्तम् नरम् अहम् पश्यामि। I see the man going along the road.यः नरः मार्गेण गच्छति, तम् अहम् पश्यामि। I see the man who goes (is going) along the road.
यो नरो मार्गेण अगच्छत् तस्य भार्याम् अहम् अपश्यम्। I saw the wife of the man who went by the road.मार्गेण गच्छतः नरस्य भार्याम् अहम् अपश्यम्। I saw the wife of the man going by the road.
यो नरो मार्गेण गच्छति स मम भार्याम् पश्यति। The man who is going by the road, he sees my wife.मार्गेण गच्छन् नरः मम भार्याम् पश्यति। The man going by the road sees my wife.
यो नरो मार्गेण गच्छति तस्मै धनम् यच्छामि। I give wealth to the man who is going by the road.मार्गेण गच्छते नराय धनम् यच्छामि। I give wealth to the man going by the road.
याः नार्यः भूमौ पतन्ति ताः अहम् पश्यामि। I see those women who are falling on the ground.भूमौ पतन्तीः नारीः अहम् पश्यामि। I see the women falling on the ground
याः नार्यः भूमौ पतन्ति ताः ईश्वरम् निन्दन्ति। Those women who fall on the ground curse god.भूमौ पतन्त्यः नार्यः ईश्वरम् निन्दन्ति। The women falling on the ground curse god.

Future active participle for active (परस्मैपदिन्) verbs

Future active participle stem for गमिष्यति is गमिष्यत् - "(He who) will be going" or "(He who) is going to go". The paradigms of these future active participles are identical with those of the present active participles.

AB
यो नरो ग्रामं गमिष्यति तम् अहम् पश्यामि। I see the man who will go to the village.ग्रामं गमिष्यन्तं नरमहं पश्यामि। I see the man who is going to go to the village.
या नारी ग्रामं गमिष्यति तस्यै अहम् धनम् यच्छामिI give money to that woman who will go to the village.
तस् धनम् नङ्क्ष्यति तद् अहम् न इच्छामि। I do not want that wealth which will perish.नङ्क्ष्यद् धनम् अहम् न इच्छामि। i do not want the perishable wealth.