Lesson 4

1) Complete the following sentences and translate them into English:

१. अश्व--- तृण---(sing) खादन्ति, पुष्यन्ति, तुष्यन्ति च।

अश्वाः तृणं खादन्ति, पुष्यन्ति, तुष्यन्ति च।

Horses eat grass and are nourished and happy.

२. दास--- कनक--- चोरयति, नृपश्च दास--- दृश्--- तुद्--- च।

दासः कनकं चोरयति, नृपश्च दासं पश्यति तुदति च

The servant steals gold, and the king sees and beats the servant.

३. अहं कमल--- दिश्---, त्वं च तानि न दृश्---।

अहं कमलानि दिशामि, त्वं च तानि न पश्यसि

I show lotuses, and you do not see them.

४. काक--- फलानि चिन्तयतः, नर--- च तौ काक--- तुदन्ति।

काकौ फलानि चिन्तयतः, नराः च तौ काकौ तुदन्ति।

Two crows think about fruits and people strike those two crows.

५. वृक्ष--- पर्वतमभितो नश्---। दास--- च जनान् कथयन्ति – “पर्वतो नश्--- सर्वतः” इति। जना वद्--- “पर्वतो न नश्यति, वृक्षा एव नश्---” इति।

वृक्षाः पर्वतमभितो नश्यन्ति। दासाः च जनान् कथयन्ति – “पर्वतो नश्यति सर्वतः” इति। जना वदन्ति “पर्वतो न नश्यति, वृक्षा एव नश्यन्ति” इति।

The trees near the mountain are perishing. And the servants tell the people thus – “Mountains everywhere are perishing”. The people speak thus “Mountains are not perishing, the trees only are perishing”

६. जन--- न अन्नं पिबन्ति, न वा पात्राणि खाद---।

जनाः न अन्नम्पिबन्ति, न वा पात्राणि खादन्ति

The people do not drink rice and nor do they eat vessels.

७. नृप--- ग्रामम् विशति, दासा उभयतो धाव---, जनाश्च नृप-- पूजयन्ति।

नृपः ग्रामम् विशति, दासा उभयतो धावन्ति, जनाश्च नृपं पूजयन्ति।

नृपो ग्रामम् विशति, दासा उभयतो धावन्ति, जनाश्च नृपम्पूजयन्ति।

The king enters the village, servants run on both sides, and the people worship the king.

८. अहं ग्रामं वा पर्वत--- वा न कृष्---, त्वम् एव कृष्--- तं पर्वतम्।

अहं ग्रामं वा पर्वतं वा न कृषामि, त्वम् एव कृषसि तं पर्वतम्।

I do not plough the village and the mountain, you alone plough that mountain.

९. सा दासम् अन्तरेण पर्वतं विश्---, वृक्षान् स्पृश्---, पत्राणि च गण---।

सा दासम् अन्तरेण पर्वतं विशति, वृक्षान् स्पृशति, पत्राणि च गणयति

She enters the mountain without a servant, touches the trees, and counts the leaves.

१०. बालाः पर्वत--- प्रति धावन्ति श्रम्--- च। जनक--- तान् कथयति – हे बालाः, यूयं जल--- पिबथ इति।

बालाः पर्वतं प्रति धावन्ति श्राम्यन्ति च। जनकः तान् कथयति – हे बालाः, यूयं जलं पिबथ इति।

११. युवां दासान् गण्--- तान् न तुद्--- ।

युवां दासान् गणयतम्, तान् न तुदतम्

You two count the servants, do not beat them.

१२. नृप--- ग्रामं जयति श्राम्यति च। जन--- नृपं पश्यनति, तम् अनु धाव---, तं च पूज्---।

नृपः ग्रामं जयति श्राम्यति च। जनाः नृपं पश्यन्ति, तम् अनु धावन्ति, तं च पूजन्ति


2) Join the following simple sentences and form a complex sentence:

१. रामः गच्घति। अश्वः गच्छति।

रामः अश्वः च गच्छति।

रामः अश्वः वा गच्छति।

वा – Either/or not and

२. रामः गच्छति। रामः पतति।

रामः गच्छति च पतति च।

रामः गच्छति पतति च।

रामः गच्छति वा पतति वा।

रामः गच्छति पतति वा।

३. रामः फलं खादति। रामः मांसं खादति।

रामः फलं मांसं च खादति।

रामः फलं मांसं वा खादति।


3) Change the emphasis of the following sentences as directed by placing the particle (participle?) in the right place. Change:

१. रामः फलं खादति। to “Only Rama eats fruit.”

रामः एव फलं खादति।

२. अश्वः तृणं पश्यति। to “The horse sees only the grass”

अश्वः तृणम् एव पश्यति।

३. बालः काकं त्यजति। to “The boy certainly abandons the crow”

बालः काकं त्यजति एव।


4) Change the following into negative sentences:

१. अश्वाः पत्राणि वा तृणानि वा खादन्ति।

अश्वाः पत्राणि वा तृणानि वा न खादन्ति।

२. जना मां पश्यन्ति, सर्वतश्च धावन्ति। अहं तान् पश्यामि, तुष्यामि च।

जना मां न पश्यन्ति, सर्वतश्च न धावन्ति। अहं तान् न पश्यामि, न तुष्यामि च।

३. अहं कनकं दीव्यामि, त्वं च कनकं चिन्तयसि तुष्यसि च।

अहं कनकं न दीव्यामि, त्वं च न कनकं चिन्तयसि न तुष्यसि च।


5) Correct the following sentences:

१. बाला नराण् पश्यति। बाला नरान् पश्यन्ति।

२. अश्वः तृणाणि खादन्ति।

अश्वः तृणाणि खादति।


6) Translate the following into Sanskrit (apply the known rules of sandhi):

1. I go to the village, and you sit near the tree.

अहं ग्रामं गच्छामि त्वं च वृक्षम् अभितः सीदसि।

अहङ्ग्रामङ्गच्छामि त्वञ्च वृक्षम् अभितस्सीदसि।

2. The king goes to the mountain and abandons the gold.

नृपः पर्वतं प्रति गच्छति कनकं च त्यजति।

नृपः पर्वतम्प्रति गच्छति कनकञ्च त्यजति।

3. The servants see the crows and count the fruits.

दासाः काकान् पश्यन्ति फलानि च गणयन्ति ।

4. She enters and eats food. She eats fruits without me.

सा विशति आहारम् च खादति। सा माम् अन्तरेण फलानि खादति।

सा विशति आहारम् च खादति। सा मामन्तरेण फलानि खादति। Samhita

5. The boy worships (his) father and the father is satisfied

बालः तस्य जनकं नमति जनकः च तुष्यति।

बालः तस्य जनकन्नमति जनकश्च तुष्यति।

6. I show him the crows and he remembers misery.

अहं तं काकं दिशयामि सः च दुःखं स्मरति।

अहन्तङ्काकन्दिशयामि स च दुःखं स्मरति।

7. The horses run to the tree and stand.

अश्वाः वृक्षं प्रति धावन्ति तिष्ठन्ति च।

अश्वा वृक्षम्प्रति धावन्ति तिष्ठन्ति च।

8. Around the village, the people sit and watch the horses. The horses are weary.

ग्रामं परितः जनाः सीदन्ति अश्वान् च पश्यन्ति। अश्वाः श्राम्यति।

ग्रामम्परितः जनास्सीदन्ति अश्वान् च पश्यन्ति। अश्वाश्श्राम्यति।

9. I go after the king, and you run after the servant.

अहं नृपम् अनु गच्छामि त्वं च दासम् अनु धावसि।

अहन्नृपम् अनुगच्छामि त्वञ्च दासम् अनु धावसि।

10. The king holds lotuses, counts them, touches them and is pleased.

नृपः कमलानि धारयति गणयति स्पृशति तुष्यति च।

11. The crow throws a fruit in between two vessels, and the fruit perishes.

काकः पात्रौ अन्तरा फलं क्षिपति फलं च नश्यति। FIXME पात्रौ अन्तरा?

12. I think (of) happiness, and I see only misery around me.

अहं सुखं चिन्तयामि परित: च दुःखम् एव पश्यामि।

अहं सुखञ्चिन्तयामि परितश्च दुःखमेव पश्यामि।

13. I eat food and I dance. I am not weary, and I am satisfied.

अहं खादामि नृत्यामि च। अहं न श्राम्यामि तुष्यामि च।

अहङ्खादामि नृत्यामि च। अहन्न श्राम्यामि तुष्यामि च।

14. The king touches the gold and abandons it. The servant sees the fold and says: “Gold is happiness”.

नृपः कनकं स्पृशति त्यजति च। दासः कनकं पश्यति इति च वदति “कनकः सुखम्”

नृपः कनकं स्पृशति त्यजति च। दासः कनकम्पश्यति इति च वदति “कनकस्सुखम्”

15. The man holds leaves, counts them and throws them around the tree.

नरः पत्राणि धारयति च गणयति च वृक्षं च परितः क्षिपति।

नरः पत्राणि धारयति च गणयति च वृक्षञ्च परितः क्षिपति।

नरः पत्राणि धारयति गणयति च वृक्षं परितः क्षिपति। Also correct

7) Conjugate fully the following verbs:

नश् (4P) नश्यति पूज् (10P) पूजयति

स्पृश् (6P) स्पृशति त्यज् (1P) त्यजति


Lesson 4 Notes

Active verbs in the conjugations 4, 6, and 10 are very similar to the active verbs of the 1st conjugation. There is no difference in the final affixes, but some difference in the internal structure.

Comparing 1P and 6P:

Example, while the very बुध् (1P) “to know” is declined as बोधति, the verb तुद् (6P) “to strike” is declined as तुदति. Thus, while बुध् changes to बोध before अति, तुद् does not change. This is the main difference between the conjugations in 1P and 6P. There is also a difference in accentuation, but accents are not relevant in classical Sanskrit.

Verbs of type (गण) 4P and 10p:

Verbs in the conjugations 1P and 6P have अ infix (e.g. verb stem + अ + affix), while the verbs in the 4th conjugation have य infix (e.g. verb stem + य + affix). Verbs in 10th conjugation have अय infix (e.g. verb stem + अय + affix).

In conjugations 1, 4, 6, and 10 the 3rd person singular form is the key to the rest of the forms. नृत् (4P) नृत् + य + ति = नृत्यति “to dance” तुद् (6P) तुद् + अ + ति = तुदति “to strike, hit, inflict pain” चुर् (10P) चुर् + अय + ति = चोरयति “to steal”