1.
संस्कृतप्रथमादर्शः Reader - I
1.1.
Lesson 1: सूर्यः प्रत्यक्षदेवता
1.2.
Lesson 2: उद्यमः कार्यसाधकः
1.3.
Lesson 3: गोदोहः
1.4.
Lesson 4: स्वयङ्कृतोऽनर्थः
1.5.
Lesson 5: श्रीरामपट्टाभिषेकः
1.6.
Lesson 6: अश्वः
1.7.
Lesson 7: श्रृगालस्य कौशलम्
1.8.
Lesson 8: व्याघ्रचित्रकौ
1.9.
Lesson 9: अश्वशारङ्गयोः कथा
1.10.
Lesson 10: कोकिलः
1.11.
Lesson 11: कूपः
1.12.
Lesson 12: वानरक्रीडा
1.13.
Lesson 13: मयूरः
1.14.
Lesson 14: मृगाणां पक्षिणां च समयः
1.15.
Lesson 15: प्रश्नोत्तरमाला
1.16.
Lesson 16: शुकः
1.17.
Lesson 17: उल्लूखलं मर्दलश्च
1.18.
Lesson 18: गजः
1.19.
Lesson 19: दश मूढाः
1.20.
Lesson 20: कुक्कुटो रत्नं च
1.21.
Lesson 21: मातापुत्रयोः संभाषणम्
1.22.
Lesson 22: चोरो बालकः
1.23.
Lesson 23: मूर्खस्योपकारो न कर्तव्यः
1.24.
Lesson 24: जरासन्धः
1.25.
Lesson 25: चन्द्रोदयः
1.26.
Lesson 26: पितापुत्रयोः संभाषणम्
1.27.
Lesson 27: महाकविः श्रीकालिदासः
1.28.
Lesson 28: सीताविवाहः
1.29.
Lesson 29: विरक्तः महर्षिः
1.30.
Lesson 30: चित्रश्लोकाः (Charming Slokas)
1.31.
Lesson 31: काकोलूकीयम्
1.32.
Lesson 32: फलानि
1.33.
Lesson 33: लक्ष्मणस्य प्रस्थानम्
1.34.
Lesson 34: भूमिः
1.35.
Amarakosha Extracts
Light (default)
Rust
Coal
Navy
Ayu
संस्कृतप्रथमादर्शः Reader - I
Lesson 5: श्रीरामपट्टाभिषेकः