Amarakosha Extracts
The textbook contains selected extracts from Amarakosha in every lesson. This is a collection of the extracts.
Lesson 2
भाण्डम् - सर्वमावपन भाण्डं पात्रामत्रं च भाजनम्
जोषम् २ किं २ - तू्ष्णीम्थे सुखे जोषं किं पृच्छायां जुगुप्सने
Lesson 6
अश्वः १३ - घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः । वाजिवाहार्वगन्धर्व हयसैन्धवसप्तयः॥
अश्वः - घोटके (7th case of घोटक शब्दः) वीति तुरग तुरङ्ग अश्व तुरङ्गम। वाजि वाह अर्व (अर्वन् शब्दः) गन्धर्व हय सैन्धव सप्ति।
Here "सैन्धव" literally means "belongs to ocean / related to ocean. So "सैन्धव" also means "salt". सिन्धु - ocean. सिन्धोर्भवः सैन्धवः।
Lesson 7
पिपासा (thirst) ६ - उदन्या तु पिपासा तृट् तृषा तर्षश्च तर्षणम्।
पीयूषम् (nectar) ३ - सुधा पीयूषममृतम्.
विषं (poison) ३ - क्ष्वेडस्तु गरलं विषम्।
श्रृगालः (jackal) १० - स्त्रियां* शिवा भूरिमायगोमायुमृगधूर्तकाः। श्रृगाल-वञ्चक-क्रोष्ट-फेरु-फेरव-जम्बुकाः।
*स्त्रियां शिवा जम्बुकपर्यायः ’शिवा’ शब्दः नित्यं स्त्रीलिङ्गः इत्यर्थः॥
Lesson 8
व्याघ्रः (tiger) - शार्दूलद्वीपिनौ व्याघ्रे।
देहः (११) - गात्रे वपुः संहननं शरीरं वर्ष्म विग्रहः। कायो देहः क्लीबपुंसोः* स्रियां मूर्तिस्तुस्तनूः॥
*क्लीबपुंसोः देहशब्दः नपुंसकलिङ्गः पुंलिङ्गश्च इत्यर्थः। मूर्त्यादयः त्रयः शब्दाः स्त्रीलिङ्गाः॥
Lesson 9
स्वतन्त्रः ५ - स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः। (Independent)
परतन्त्रः ४ - परतन्त्रः पराधीनः परवान् नाथवानपि।। (Dependent)
Lesson 16
लता (creeper) ५ - लता प्रतानिनी वीरुत् वल्ली तु वृततिर्लता॥
Lesson 17
उलूखलम् २ - उदूखलमुलूखलम्।
रात्रिः ११ - निशा निशीथिनी रात्रिः त्रियामा क्षणदा क्षपा। बिभावरीतमस्विन्यौ रजनी यामिनी तमी॥
Lesson 18
गजः (elephant) १२ - दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी।
आधोरणः (rider or driver of an elephant) ४ - आधोरणा हस्तिपका हस्त्यारोहा निषादिनः॥
Lesson 19
मूढः (idiot) ६ - अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः।
वेगः (speed) ६ - जवो वेगस्तथा रंहस्तरसी तु रयः स्यदः।
तीरम् (bank, shore) ५ - कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु।
Lesson 20
पक्षः ६ - गुरुत्पक्षच्छदाः पत्रं पतत्रं च नतूरूहम्॥
Lesson 21
Lesson 22
बालः २ - बालस्तु स्यान्माणवकः।
युवा ३ - वयस्यतरुणो युवा।
चोरः १० - चोरः कुम्भीलकः स्तेनो दस्यु तस्कर मोषकाः प्रतिरोधि परास्कन्दि पाटच्चरमलिम्लुचाः॥
Lesson 23
सत्वरम् ११ - अथ क्षिप्रमरं शीघ्रं त्वरितं लघु सत्वरम्। द्रुतं च त्वरितं तूर्णम् अविलम्बितमाशु च॥
नर्तनम् ६ = ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तनम्॥