Lesson 33: लक्ष्मणस्य प्रस्थानम्

पितुराज्ञया मुदित एव वनं प्रस्थितः सीतया सहितो रामः। लक्ष्मणस्तु बलवददह्यत शोकेन। क्षणं स उन्मत्त इव कर्तव्यं नाज्ञासीत्। न खलु रामं विना क्षणमप्यवस्थितं लक्षमणेन। अतः स कथं सहतां श्रीरामस्य विरहम्॥

अथ स धीरः कुमारश्चिरं विचिन्त्य गत्यन्तरमपश्यन् स्वयं रामस्यानुगमने मतिं व्यधत्त। ततः स मातरं सुमित्रामाप्रष्टुं तदन्तिकं जगाम। रामस्य विरहमनुचिन्त्य मृतेव भूमौ पतिता सा लक्ष्मणस्यागमनं नाभ्यनन्दत्। लक्ष्मणस्तु तां सम्बोध्य मृदुना स्वरेणात्मनश्छन्दं न्यवेदयत्‌॥

तेन वचनेन प्रत्युज्जीवितेव सा झटित्युत्थाय कुमारं गाढमालिलिङ्ग। जगाद च सगद्गदम् - 'जात! अद्याहं पित्रिणी जाता। अद्याहं वीरामाताऽस्मि। अद्य मे शोकस्त्वया शान्तिं गमितः। सर्वथैव रामभद्रमनुयाहि' - इति॥

अथ मुदितः कुमारो मातरं प्रणनाम। सा तं मूर्ध्न्युपाघ्राय कथयति -

" गम्यतामर्थलाभाय क्षेमाय विजयाय च।
शत्रुपक्षविनाशाय पुनः सन्दर्शनाय च॥
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।
अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्" - इति॥ "
          श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे चत्वारिंशः (४०) सर्गः॥

अथ लक्ष्मणो देवतायाः प्रसादमिव मातुरुपदेशं मानयन् धनुर्बाणपाणिः श्रीराममन्वगच्छत्॥


Translation

Title: Lakshmana's Departure

Only (एव) gladdended (मुदित) by his father's orders (पितुराज्ञया) Rama (रामः), along with (सहितः) Seetha (सीतया), departed (प्रस्थितः) to the forest (वनम्). Lakshmana (लक्ष्मणः तु) was greatly (बलवत्) suffering (अदह्यत) due to sorrow (शोकेन). For a moment (क्षणं) like (इव) a mad man (उन्मत्त) he (सः) did not (न) know (अज्ञासीत्) what to do (कर्तव्यं). Without (विना) Rama (रामम्) even a moment (क्षणम् अपि) cannot be survived (न अवस्थितं) by Lakshnamana (लक्षमणेन), isn't it (खलु). Therefore (अतः) how (कथं) can he (सः) bear (सहतां) Sri Rama's (श्रीरामस्य) separation (विरहम्).

Then (अथ) the wise (धीरः) prince (सः कुमारः) after thinking (विचिन्त्य) for a long time (चिरं), without seeing (अपश्यन्) any other way (गत्यन्तरम्) for himself (स्वयं), fixed (व्यधत्त) his mind (मतिं) on following Rama (रामस्य अनुगमने). Then (ततः) he (सः) went (जगाम) near to (तदन्तिकं) mother (मातरम्) Sumitra (सुमित्राम्) to ask (अप्रष्टुं). She (सा), (who) after thinking of (अनुचिन्त्य) Rama's (रामस्य) separation (विरहम्) and fallen on (पतिता) the ground (भूमौ) as though (इव) dead (मृता), was not (न) pleased (अभ्यनन्दत्) by Lakshmana's (लक्ष्मणस्य) arrival (आगमनं). Lakshmana (लक्ष्मणः तु) having saluted (सम्बोध्य) her (ताम्) in a soft (मृदुना) voice (स्वरेण) conveyed (न्यवेदयत्‌) his (आत्मनः) wish (छन्दम्).

Due to his (तेन) words (वचनेन), as though (इव) enlivened (उज्जीवित) again (प्रति), she (सा) quickly (झटिति) having got up (उत्थाय) deeply (गाढम्) embraced (आलिलिङ्ग) the prince (कुमारम्).

जगाद च सगद्गदम् - 'जात! अद्याहं पित्रिणी जाता। अद्याहं वीरामाताऽस्मि। अद्य मे शोकस्त्वया शान्तिं गमितः। सर्वथैव रामभद्रमनुयाहि' - इति॥

जगाद च सगद्गदम् - 'जात! अद्य अहं पित्रिणी जाता। अद्य अहं वीरामाता अस्मि। अद्य मे शोकः त्वया शान्तिं गमितः। सर्वथ एव रामभद्रम् अनुयाहि' - इति॥

And said in a faltering tone - 'Child! Today I have become पित्रिणी. To day my sorrow has been reduced by you. Follow Rama in every way.'


Notes and Vocabulary

WordMeaningWordMeaning
प्रस्थान n.going forth, departureछन्द mwish, desire
उन्मत्त a. m.a mad manसगद्गदम् inin a faltering tone, stammering
विरह m.separationमूर्धा m.head
आप्रष्टुम् into take leave ofअटवी f.a forest
विद्धि P.understandप्रसाद m.favour, aid