Lesson 30: चित्रश्लोकाः (Charming Slokas)

Note: Each Sloka contains questions and their answers like प्रश्नोत्तरमाला

Sloka

कस्तूरी जायते कस्मात् ?

  को हन्ति करिणां कुलम् ?

किम् कुर्यात् कातरो युद्धे ?

  मृगात् सिंहः पलायते॥

Translation

From where (कस्मात्) does Musk (कस्तूरी) grow (जायते) ?

  Who (कः) kills (हन्ति) the herd (कुलम्) of elephants (करिणां) ?

What (किम्) does a coward (कातरः) do (कुर्यात्) in battle (युद्धे) ?

  From a deer (मृगात्) a lion (सिंहः) runs (पलायते).



The above sloka is a puzzle. The first three lines are questions. Each word of the last line is the answer to that question.

Sloka

अस्ति कुक्षिः शिरो नास्ति

  बाहुरस्ति निरङ्गुलिः ।

अपदो नरभक्षी च

  यो जानाति स पण्डितः॥

Translation

It has (अस्ति) a belly (कुक्षिः) does not (न) have (अस्ति) a head (शिरः)

  has (अस्ति) arms (बाहुः) no fingers (निरङ्गुलिः).

has (अस्ति) no (न) legs (अपदः) and (च) is a man-eater (नरभक्षी)

  he who (यः) knows (जानाति) he (सः) is learned (पण्डितः)



This sloka is also a puzzle - something that has a belly but no head, has arms but no fingers. It has legs and is a "man-eater". He who knows (what that is) is a learned person.

What is it? युतक - A kurta or shirt.

Sloka

अपदो दूरगामी च

  साक्षरो न च पण्डितः ।

अमुखः स्फुटवक्ता च

  यो जानाति स पण्डितः॥

Translation

Without legs (अपदः) and (च) travels long distance (दूरगामी)

  educated (साक्षरः) and (च) not (न) learned (पण्डितः).

without a mouth (अमुखः) and (च) a truth speaker (स्फुटवक्ता)

  he who (यः) knows (जानाति) he (सः) is learned (पण्डितः).


Sloka

सीमन्तिनीषु का शान्ता ?

  राजा कोऽभूद्गुणोत्तमः ?

विद्वद्भिः का सदा बन्द्या ?

  तत्रैवोक्तं न बुध्यते॥

Sloka

कुलालस्य गृहेऽस्त्यर्धं

  तदर्धं हस्तिनापुरे।

लङ्कायामपि तद्युग्मं

  यो जानाति स कोविदः॥

Sloka

अम्लानपङ्कजा माला

  कण्ठे रामस्य सीतया।

मुधा बुधा भ्रमन्त्यत्र

  प्रत्यक्षेपि क्रियापदे॥

Sloka

विराटनगरे रम्ये

  कीचकादुपकीचकम्।

अत्र क्रियापदं वक्त्रे

  हैमं दास्यामि कङ्कणम्॥


Notes and Vocabulary

WordMeaningWordMeaningWordMeaning
कस्तूरी f.muskसीमन्तिनी f.a womanकुल n.a herd
कुलाल m.a potterकातर a. m.cowardlyयुग्म n. a.a pair
मृग m.a deerकीचक m.a bamboo rattling in the windकुक्षि f.belly
साक्षर a. m.posssessed of letterहैम a. n.made of gold