Lesson 26: पितापुत्रयोः संभाषणम्

एकस्मिन् दिवसे गोपालो नाम बालकः पाठशालायां गोविन्दं नाम सहपाठिनं दुर्वचनैरनिन्दत्। तां प्रवृत्तिमुपाध्यायो गोपालस्य पित्रे सन्दिष्टवान्। पिता सायं पाठालयादागतं गोपालमाहूय, पच्छति -

पिता - वत्स! अद्य पाठालये त्वया किमपि दुश्वेष्टितं कृतमिति श्रुतं मया। अपि तत् सत्यम्?

पुत्रः - तात! सत्यमेव तत् । प्रथमं गोविन्दो मामनिन्दत्। पश्चादहं तमनिन्दम्। स मां प्राहरत्। अहमुच्चैराक्रोशम्। सोऽप्याक्रोशत्।

पिता - तदानीमुपाध्यायः किं नासीत्?

पुत्रः - आसीदुपाध्यायः। सोऽध्यापयन्नवर्तत। आवयोराक्रोशं श्रुत्वा स भृशं कुपितोऽभूत्।

पिता - कुपितः किमकरोत्?

पुत्रः - स सत्वरं पीठादुत्थाय आवयोः समीपम् आगतः।

पिता - ततः किमकरोत्।

पुत्रः - ततः उपाध्यायघ ’अरे! हस्तं प्रसारय’ इति गोविन्दमवोचत्। गोविन्दो हस्तं प्रासारयत्। ततस्तं हस्ते वेत्रकाष्ठेनाताडयत्।

पिता - मन्ये तद्वत् त्वयाऽपि दुष्चेष्टितस्य फलम् अनुभूतमिति।

पुत्रः - तात! मामप्युपाध्यायो ’हस्तं प्रसारय’ इत्यवादीत्। नाहं प्रासारयम्।

पिता - रे! उपाध्यायस्य वचनं न कृतम्? अस्तु। ततः किमभूत्?

पुत्रः - ततो मामुपाध्यायः संरुष्टः ’पुस्तकानि गृहीत्वा त्वमितो याहि’ इत्यवोचत्। अहं दण्डभयेन ततो निर्गत्य गृहमागतः।

पिता - अरे दुष्ट! दण्डभयेन ततो निर्गतस्त्वं द्विगुणं दण्डमर्हसि। (इत्युक्त्वा स वेत्रकाष्ठं हस्तेन गृहितवान्)

पुत्रः - तात! अयमेकोऽपराधः क्षम्यताम्। इतः परं नैवं करिष्यामि।

पिता - वत्स! तव सत्वचनेन तुष्यामि। इतः परमीदृशे कर्मणि मा प्रवर्तस्व। आचार्यदेवो भव। सतां मतिमतां च बालकानां पन्थानमनुयाहि। ’अकृत्वा परसन्तापम् अगत्वा खलमन्दिरम्। अनुत्सुज्य सतां वर्त्म यत् स्वल्पमपि तदूबहु’॥ (सुभाषितरत्नाकरात् उद्धृतम्)


Translation

On one (एकस्मिन्) day (दिवसे) a boy (बालकः) named (नाम) Gopal (गोपालः) abused (अनिन्दत्) a fellow student (सहपाठिनं) with bad words (दुर्वचनैः) in the school (पाठशालायां). After that (तां) activity/happening (प्रवृत्तिम्) the teacher (उपाध्यायः) sent a message (सन्दिष्टवान्) to Gopal's (गोपालस्य) father (पित्रे). In the evening (सायं) the father (पिता) came (आगतम्) from the school (पाठालयात्), having called (आहूय) Gopal (गोपालम्), asks (पृच्छति) -

Father (पिता)- Son (वत्स)! Today (अद्य) in the school (पाठालये) some (किमपि) bad/wicked act (दुश्चेष्टितम्) is done (कृतम्) by you (त्वया) thus (इति) was heard (श्रुतम्) by me (मया).

Son (पुत्रः) - Father (तात)! That (तत्) is certainly true (सत्यम् एव). First (प्रथमम्) Govind (गोविन्दः) rediculed (अनिन्दत्) me (माम्). Then (पश्चात्) I (अहम्) rediculed (अनिन्दम्) him (तम्). He (सः) hit (प्राहरत्) me (माम्).

Father (पिता) - Why (किम्) was not (न) the teacher (उपाध्यायः) there (असीत्) then (तदानीम्)?

Son (पुत्रः) - Teacher (उपाध्यायः) was there (आसीत्). He (सः) continued teaching (अध्यापयन् अवर्तत). Hearing (श्रुत्वा) our two (आवयोः) scream (आक्रोशम्) he (सः) became (अभूत्) very (भृशम्) angry (कुपितः).

Father (पिता) - Angry (कुपितः) what (किम्) did he do (अकरोत्)?

Son (पुत्रः) - He (सः) immediately (सत्वरम्) having got up (उत्थाय) from his seat (पीठात्) came (आगतः) close to (समीपम्) the two of us (आवयोः).

Father (पिता) - Then (ततः) what (किम्) did he do (अकरोत्) ?

Son (पुत्रः) - Then (ततः) the teacher (उपाध्यायः) said (अवोच्यत्) thus (इति) to Govind (गोविन्दम्) - "Hey (अरे)! Extend (प्रसारय) your hand (हस्तम्)". Govind (गोविन्दः) extended (प्रासारयत्) his hand (हस्तम्). Then (ततः) on his (तम्) hand (हस्ते) the teacher beat (अताडयत्) with a cane (वेत्रकाष्ठेन).

Father (पिता) - I think (मन्ये) that (इति) in the same manner (तद्वत्) the fruit (फलम्) of bad actions (दुश्चेष्टितस्य) was experienced (अनुभूतम्) by you (त्वया) also (अपि).

Son (पुत्रः) - Father (तात)! The teacher (उपाध्यायः) told (अवदीत्) me (माम्) that (इति) 'extend (प्रासारय) your hand (हस्तम्)'. I (अहम्) did not (न) extend (प्रासायरम्).

Father (पिता) - Hey (रे)! You did not (न) do (कृतम्) (as per) the teacher's (उपाध्यायस्य) words (वचनम्)? OK (अस्तु). Then (ततः) what (किम्) happended (अभूत्).

Son (पुत्रः) - Then (ततः) the angry (संरुष्टः) teacher (उपाध्यायः) said (अवोचत्) like this (इति) to me (माम्) ’Taking (गृहीत्वा) your books (पुस्तकानि) you (त्वम्) get out of here (इतो याहि)’. Then (ततः) fearing punishment (दण्डभयेन) I (अहम्), leaving there/exiting (निर्गत्य) came (आगतः) home (गृहम्).

Father (पिता) - Hey (अरे) bad one (दुष्ट)! You (त्वम्) left (निर्गतः) after (ततः) because of fear of punishment (दण्डभयेन ) deserve (अर्हसि) twice (द्विगुणं ) punishment (दण्डम्). (Saying (उक्त्वा) this (इति) he (सः) took (गृहितवान्) the cane (वेत्रकाष्ठं) with his hand (हस्तेन) ).

Son (पुत्रः) - Father (तात)! Forgive (क्षम्यताम्) this (अयम्) one (एकः) mistake (अपराधः). Here after (इतः परम्) I will not (न) do (करिष्यामि) like this (एवम्).

Father (पिता) - Boy (वत्स)! I am happy (तुष्यामि) due to your (तव) true words (सत्वचनेन). Do not (मा) continue (प्रवर्तस्व) actions (कर्माणि) like this (इदृशे) after (परम्) now (इतः). May the teacher (आचार्य) be (भव) like a god (देवः). Follow (अनुयाहि) the path (पन्थानम्) of good (सताम्) and intelligent (मतिमताम्) boys (बालकानाम्).

'Not making (अकृत्वा) others angry (परसन्तापम्), not going (अगत्वा) to the house of bad people (खलमन्दिरम्), without leaving (अनुत्सृज्य) the path (वर्त्म) of good people (सताम्) - Whatever (यत्) little (स्वल्पमपि) that is big (तत्बहु)'


Notes and Vocabulary

WordMeaningWordMeaning
दुश्चेष्टित n. awicked actद्विगुण n.double
पश्चात् inafterwardsअपराध m. afault
आक्रोश m.loud cryसन्ताप m.pain
वेत्रकाष्ठ n.caneमन्दिर nhouse
दण्डभय n.fear of punishmentअनुत्सृज्य in.not having given up

उपसर्गयोगादर्थभेदः - वृत् (to be) = वर्तते।

अतिवर्तते (overtakes), अनुवर्तते (follows), परिवर्तते/विवर्तते (turns around), प्रत्यावर्तते/निवर्तते (comes back), उपावर्तते (approaches)