Lesson 25: चन्द्रोदयः

picture of Jarasanda being killed by Bheema

पश्य! पूर्वाद्रिशिखरे चन्द्रमाश्चारुमण्डलः।

भाति क्रीडाङ्गणे न्यस्तः सौवर्ण इव कन्दुकः॥ १

अथवा तमसा व्याप्तं जगद्दीपयितुं क्षमः।

सर्वानन्दकरो विद्युत्प्रदीप इव भात्ययम्॥ २

अथवा व्योमकासारे नक्षत्रकुमुदान्विते।

पयोदशैवलाकीर्णे भात्ययं राजहमसवत्॥ ३

भासुरैस्तस्य किरणैः अभिव्यप्ता वसुन्धरा ।

हैमद्रवविलिप्तेव भाति सर्वमनोहरा॥ ४

भासयन् जगतीं सर्वां घनध्वन्तं व्यपोहयन्।

चन्द्रश्वन्द्र इवाभाति न तस्य सदृशः कचित्॥ ५


Translation


Notes and Vocabulary

न्यस्तः - placed, deposited, painted, illustrated

WordMeaningWordMeaning
पूर्वाद्रि m.the eastern mountain behind which the Sun and Moon are supposed to riseभासुर a. m.shining
चन्द्रमस् m.moonकासार m. n.a lake
विधुत्प्रदीप m.electric lightकुमुद na night lotus
तमस् n.darknessपयोद m.a cloud
अभिव्यप्त a. m.covered withशौवक n.moss
क्षम m.capableवसुन्धरा f.earth
हैमद्रव m.gold fluidघन a. m.thick
ध्वान्त n.darkness