Lesson 10: कोकिलः
नायं सुरुपो विहगो नापि कायोऽस्य भासुरः ।
न चास्य पक्षयोः सन्ति चित्रवर्णा विशेषकाः ॥ १
केवलं काकसदृशो रुपे वर्णेऽप्ययं खगः ।
अथापि मधुरं गायन् अयं जगति पूज्यते ॥ २
रसालशिखरासीनो वसन्ते मधुरं स्वनन् ।
कस्य नो हृदयानन्दं जनयत्येष कोकिलः ॥ ३
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तकाले संप्राप्ते काकः काकः पिकः पिकः ॥ ४
किं कुलेन विशालेन किं रूपेण सुशोभिना ।
महत्त्वे कारणं तावत् वाग्रसो जनरञ्जकः॥ ५
Translation
This lesson is a poem about the Cuckoo bird. The couplets without सन्धि
न अयं सुरुपः विहगः न अपि कायः अस्य भासुरः ।
This (अयं) is not (न) a beautiful bird and (अपि) nor (न) its body shining (भासुरः).
न च अस्य पक्षयोः सन्ति चित्रवर्णा विशेषकाः ॥
And (च) attractive/special (विशेषकाः) colors (चित्रवर्णा) are not (न) present (सन्ति) on those (अस्य) two wings (पक्षयोः)
केवलं काकसदृशः रुपे वर्णे अपि अयं खगः ।
This (अयं) bird (खगः) also (अपि) only (केवलं) looks like a crow (काकसदृशः) in form (रुपे) and color (वर्णे).
अथापि मधुरं गायन् अयं जगति पूज्यते ॥
Moreover (अथापि) this sweet (मधुरं) singing (गायन्) is praised (पूज्यते) by all (जगति).
रसाल शिखरासीनः वसन्ते मधुरं स्वनन् ।
Sitting on top of (शिखरासीनः) the mango tree (रसाल) in Spring (वसन्ते) sweet (मधुरं) sounding (स्वनन्).
कस्य नो1 हृदयानन्दं जनयत्येष कोकिलः ॥
This (एष) cuckoo (कोकिलः), (in) for whose (कस्य) heart's joy (हृदयानन्दं) does it not (नो) cause/produce (जनयति)
Above is close to literal translation. Here is a what it means:
This cuckoo, in whom does it not produce joy.
1Both न & नो are negative words. Meaning "no / not". नो is also an अव्यय like न
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
Crow (काकः) is black (कृष्णः), cuckoo (पिकः) is black (कृष्णः) what (is the) (कः) difference (भेदः) between the cuckoo and crow (पिककाकयोः)
वसन्तकाले संप्राप्ते काकः काकः पिकः पिकः ॥ ४
When spring (वसन्तकाले) happens/is attained (संप्राप्ते) crow (काकः) is crow (काकः) cuckoo (पिकः) is cuckoo (पिकः)
किं कुलेन विशालेन किं रूपेण सुशोभिना ।
महत्त्वे कारणं तावत् वाग्रसो जनरञ्जकः॥ ५
From teacher:
किम् (what) कुलेन विशालेन (by big / renowned family) रूपेण सुशोभिना (by looking handsome) महत्त्वे (for greatness) कारणम् (reason) तावत् (that is) वाग्रसो (वाक् + रसः - attractive speech) जनरञ्जकः (that always pleases / attracts the people).
To summarize it: whatever the royal family you were born in however good looking you are but the reason for greatness is that soft and nice words which always attracts the people
Vocabulary
Word | Meaning | Word | Meaning |
---|---|---|---|
कोकिल m. पिक m. | cuckoo | विशाल a. n. | great, noble |
भासुर a. m. | shining | महत्व n | greatness |
विशेषक m. | line, dot | वाग्रस m | sweetness of speech |
रसाक m | mango tree | जनरञ्जक a. m. | that which attracts people |
शिखर n | top |