Sanskrit Notes

These pages are a collection of my notes, my translations, and other useful things I have collected as I learn Sanskrit. Click on the three lines on the top left (next to the paintbrush icon) to navigate to specific chapters.

  1. Sandhi
  2. लकार
  3. शब्द रुप
  4. Resources

Translations

  1. Exercises from Samskrta-Subodhini: A Sanskrit Primer" by Madhav Deshpande
  2. Translations of lessons in संस्कृतप्रथमादर्शः Reader - I

Sandhi

ToC

Notes from Deshpande

  1. Anusvāra Sandhi Rules
  2. Visarga Sandhi Rules
  3. Word-internal Sandhi rule: Change of न् to ण्
  4. Vowel Sandhi
  5. Consonant Sandhi Rules

Notes from other sources

Notes from Deshpande

Anusvāra Sandhi Rules

अनुस्वार

Final म् when followed by a consonant is changed to anusvāra. Example: रामम् वदति -> रामं वदति

The change does not happen if म् is followed by a vowel or is at the end of a sentence. In that case it has to remain as म्.

Optionally an anusvāra is further changes to a nasal consonant, which is homorganic with the following consonant. Change of anusvāra before य् व् and ल् is less common.

रामम् करोति -> रामं करोति -> रामङ्करोति

रामम् च -> रामं च -> रामञ्च

रामम् टीका -> रामं टीका -> रामण्टीका

रामम् तत्र -> रामं तत्र -> रामन्तत्र

रामम् पश्यति -> रामं पश्यति -> रामम्पश्यति

रामम् यत्र -> रामं यत्र -> रामय्ँयत्र

रामम् वा -> रामं वा -> रामव्ँवा

रामम् लता -> रामं लता -> रामल्ँलता

Visarga Sandhi Rules

1) The final visarga remains unchanged before क् ख् प् फ् E.g. रामः पतति।


2) The final visarga changes to a sibilant homorganic with the following unvoiced consonants marginally before श् ष् and स्.

A visarga becomes श् before च्, छ्, and श् - जनाः च -> जनाश्च

A visarga becomes ष् before ट्, ठ्, and ष् - जनाः टीकाम् -> जनाष्टीकाम्

A visarga becomes स् before त्, थ्, and स् - रामः तत्र -> रामस्तत्र


3) A visarga when preceded by आ and followed by a voiced consonant or vowel is dropped:

बालाः धावन्ति -> बाला धावन्ति।

जनाः अभितः -> जना अभितः।


4) When a विसर्ग is preceded by अ and followed by a voiced consonant, the sequence अः is changed to ओ :-

पुत्रः धावति -> पुत्रो धावति।

जनः वसति -> जनो वसति।


5) When preceded by अ and followed by any vowel except अ, the विसर्ग is dropped:

पुत्रः उभयतः -> पुत्र उभयतः।

धावतः इह -> धावत इह।


6) When a visarga is preceded by अ and followed by अ, अः is changed to ओ while the following अ is elided. This lost अ is indicated by the unpronounced sign ऽ called Avagraha

धावतः अश्वौ -> धावतोऽश्वौ।

पुत्रः अत्र -> पुत्रोऽत्र।


7) An exception to the visarga sandhi

The visarga after सः and एषः followed by a consonant does not follow any of the above sandhi-rules, but can be dropped optionally. Before vowels, it follows the normal sandhi rules:

सः तत्र -> स तत्र।

एषः गच्छति -> एष गच्छति।

सः अत्र -> सोऽत्र।

सः उभयतः -> स उभयतः।

एषः च -> एष च।


8) A visarga changes to र् if it is preceded by any vowel except अ or आ, and followed by a vowel or a voiced consonant:

मुनिः अत्र -> मुनिरत्र

मुनिः गच्छति -> मुनिर्गच्छति

तरोः + इति -> तरोरिति

तरोः + धावति -> तरोर्धावति

Word internal Sandhi rule

Change of न् to ण्

वन is a neuter gender word. It's प्रथमा विभक्ति बहुवचन form is वनानि. But for शरीर the equivalent form is शरीराणि. The change of न् to ण् is governed by this rule:

Dental न् changes to retroflex ण् if within the same word न् is preceded by र्, ऋ, or ष्, and is later followed either by a vowel or by व्, न्, म्, or य्. This applies despite the intervention of the following sounds: vowels, semi-vowels (except ल), क-series, प-series, and anusvara. If any other sounds intervene, the rule does not apply. Examples:

शरीरानि -> शरीराणि

नरानाम् -> नराणाम्

नृपानाम् -> नृपाणाम्

नरान् -> no change since न् is the word-final

अर्जुनेन -> no change since ज् intervenes

Vowel Sandhi

A) Lengthening of similar simple vowels:

सावर्णदीर्घसन्धिः

a) अ or आ + अ or आ -> आ

Examples: राम + अत्र -> रामात्र; माला + आकाशे -> मालाकाशे

b) इ or ई + इ or ई -> ई

Examples: उपरि + इति -> उपरीति; नदी + इति -> नदीति

c) उ or ऊ + उ or ऊ -> ऊ

Examples: गच्छतु + उपरि -> गच्छतूपरि; गच्छतु + ऊर्मिः -> गच्छतूर्मिः

d) ऋ or ॠ + ऋ or ॠ -> ॠ

Examples (rare): पितृ + ऋषिः -> पितॄषिः ; पितृ + ॠकारः -> पितॄकारः


B) Simple vowels folowed by dissimilar vowels:

यण् सन्धिः - इकोयणचि

a) इ or ई -> य् if followed by any other vowel.

Examples: उपरि + अश्वः -> उपर्यश्वः ; नदी + एव -> नद्येव

b) उ or ऊ -> व् if followed by any other vowel.

Example: धावतु + अत्र -> धावत्वत्र

c) ऋ or ॠ -> र् if followed by any other vowel

Example: पितृ + अत्र -> पित्रत्र


C) Formation of diphthongs:

गुणसन्धिः - a and b

वृद्धिसन्धिः - c and d

a) अ or आ + इ or ई -> ए

Examples: च + इति -> चेति   मुनिना + इह -> मुनिनेह

b) अ or आ + उ or ऊ -> ओ

Examples: अत्र + उपरि -> अत्रोपरि   मुनिना + उपरि -> मुनिनोपरि

c) अ or आ + ए or ऐ -> ऐ

Examples: च + एव -> चैव   धेन्वा + एतद् -> धेन्वैतद्

d) अ or आ + ओ or औ -> औ

Examples: च + ओदनम् -> चौदनम्   पिबाम + औषधम् -> पिबामौषधम्


D) Exceptions

Long ई, ऊ, and ए do not change if they occur at the end of dual forms of nouns or verbs. Similarly the final vowels of interjections like आ, हे and अहो remain unchanged.

Examples: मुनी + अत्र -> मुनी अत्र ; धेनू + इति -> धेनू इति; माले अत्र -> माले अत्र


Vowel sandhi rules (continued)

a.1 and b.1 are पूर्वरूपसन्धिः

a.2, b.2, c, d below are यान्तवान्तादेशसन्धिः as per Panini sutra एचोऽयवायावः


a.1) ए + अ = ए

Examples: लभते अत्र -> लभतेऽत्र   वने अपि -> वनेऽपि

a.2) ए -> अय् before any vowel other than अ

Examples: वने इः -> वनयिह   देवे इति -> देवयिति


b.1) ओ + अ -> ओ

Examples: प्रभो + अधुना -> प्रभोऽधुना   गुरो + अत्र -> गोरोऽत्र

b.2) ओ -> अव् before any vowel other than अ

Examples: गुरो + इति -> गुरविति   शिशो + इति -> शिशविति


c) ऐ -> आय्, before any vowel

Examples: तस्मै + इति -> तस्मायिति   नद्यै + इति -> नद्यायिति


d) औ -> आव्, before any vowel

Examples: कवौ + इह -> कवाविह   गुरौ + इति -> गुराविति



Note: When words ending in ओ or औ are combined with यादिप्रत्ययः then also ओ/औ will change to अव्/आव्.

Examples:

गो + यम् = ग् + अव् + यम् = गव्यम्

नौ + यम् = न् + आव् + यम् = नाव्यम्



e) य् and व् resulting from changes of ए, ओ, ऐ, and औ may be optionally elided, and in the case of such elision of य् and व्, no further sandhi occurs. Examples:

वने + इह -> वनयिह or वन इह

गुरो + इति -> गुरविति or गुर इति

तस्मै + इति -> तस्मायिति or तस्मा इति

कवौ + इति -> कवाविति or कवा इति


Due to various sandhi rules, occasionally identical sequences result from different original sequences, and only the larger sentential context can help identify the originals. Compare and contrast the following:

(बालाः इह) बाला इह तिष्ठन्ति। "The boys stand here."

(बालौ इह) बाला इह तिष्ठतः। "Two boys stand here."

(बाला इह) बाला इह तिष्ठति। "A girl stands here."


Final is the last letter of the first word and initial is the first letter of the second word

Final ↓ / Initial →
अ/आअर्अर्
इ/ईयायुयूयृयॄयेयैयोयौ
उ/ऊवाविवीवृवॄवेवैवोवौ
ऋ/ॠरारिरीरुरूऋृऋॄरेरैरोरौ
एऽअयाअयिअयीअयुअयूअयृअयॄअयेअयैअयोअयौ
orअआअइअईअउअऊअऋअऋॄअएअऐअओअवौ
आयआयाआयिअयीआयुआयूआयृआयॄआएआयैआयोआयौ
orआअआआआइआईआउआऊआऋआऋॄआयेआऐआओआवौ
ओऽअवाअविअवीअवुअवूअवृअवॄअवेअवैअवोअवौ
orअआअइअईअउअऊअऋअऋॄअएअऐअओअऔ
आवआवाअविआवीआवुआवूआवृआवॄआवेआवैआवोआवौ
orआअआआआइआईआउआऊआऋआऋॄआएआऐअओआऔ

Consonant Sandhi Rules

1. unvoiced stop -> voiced stop, before a voiced consonant or a vowel

Examples:

वृक्षात् + अपतत् = वृक्षादपतत्

ग्रामात् + वनम् = ग्रामाद्वनम्


2. Voiced stop -> unvoiced stop, before a unvoiced consonant

Examples:

तद् + कमलम् = तत्कमलम्

एतद् + सर्वदा = एतत्सर्वदा


3. Initial श -> छ, optionally if preceded by a dental stop or nasal.

Examples:

तत् + शंसति = तच्छंसति

तान् + शंसति = ताञ्छंसति

Optionally: तच्शंसति and ताञ्शंसति (rare in texts).


4. Dental Consonant -> corresponding retroflex Consonant, before a retroflex Consonant.

Examples:

तत् + टीका = तट्टीका

तद् + डमरुः = तड्डमरुः

(देवः = ) देवस् + टीका -> देवष्टीका


5. Dental Consonant -> corresponding palatal Consonant, before a palatal consonant

Examples:

ग्रामात् + च = ग्रामाच्च

ग्रामात् + जायते = ग्रामाज्जायते

(देवः = ) देवस् + च = देवश्च


6. Dental stop -> ल् before ल्.

Examples:

तद् + लभते = तल्लभते

ग्रामात् + लोकः = ग्रामाल्लोकः


7. Dental न् -> ल्ँ before ल्

Examples:

तान् + लभते = ताल्ँलभते

देवान् + लोकः = देवाल्ँलोकः


8. Stop -> corresponding nasal, before nasal, optionally

Examples:

तद् + न = तन्न

वाक् + मम = वाङ्मम

तद् + मित्रम् = तन्मित्रम्

Optionally: तद्न, वाग्मम, and तद्मित्रम् (rare in texts)


9. ह् after a stop is replaced by the corresponding voiced aspirated stop, optionally:

Examples:

तद् + हि = तद्धि

वाक् + हि = वाग्घि

Optionally तद्हि and वाग्हि (rare in texts).


10. Final ङ्, ण्, and न् are doubled, after a short vowel and before any vowel

Examples:

अपतन् + इह = अपतन्निह

अगच्छन् + आकाशम् = अगच्छन्नाकाशम्


11. Final न्, before an unvoiced dental, palatal, or retroflex stop, is replaced by an anusvara plus a sibilant homorganic with the stop. Examples:

देवान् + तत्र = देवांस्तत्र

देवान् + च = देवांश्च

देवान् + टीका = देवांष्टीका


12. Final र्, original or derived from a visarga, is deleted, before an initial र्, and the previous simple vowel is lengthened. Examples:

पुनर् + सामः = पुना रामः

मतिः + रामः = मती रामः

शिशुः + रामः = शिशू रामः


13. If a word ending in a short vowel is followed by छ, a च् is inserted between the two. This insertion is optional after a long vowel. Examples:

कवि + छात्रः = कविच्छात्रः

लक्षमी + छाया = लक्ष्मीच्छाया or लक्ष्मीछाया


Notes from other sources

Maheshvara Sutra

महेश्वर सूत्राणि

अइउण् । ऋऌक् । एओङ् । ऐऔच् ।

हयवरट् । लण् । ञमङणनम् ।

झभञ् । घढधष् । जबगडदश् ।

खफछठथचटतव् । कपय् ।

शषसर् । हल् ।

Memorize the above sutras. They are useful in learning Sandhi.

१. यण् सन्धिः - इकोयणचि

इकोयणचि ६.१.७७ - इकः स्थाने यण् स्यादचि संहितायां विषये। इको यण् स्यादसवर्णेऽचि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम्।

The Panini sutra for यण्सन्धिः is इकोयणचि. The इक्, यण् and अच् terms in this sutra refer to portions of the Maheshvara sutra highlighted in red below.

इउण् । ऋऌक्। - इक्

यवरट् । लण् । - यण्

अइउण् । ऋऌक् । एओङ् । ऐऔच् । - अच्

इक् refers to vowels इ ई उ ऊ ऋ ॠ लृ

यण् refers to vowels य व र ल

अच् refers to all vowels अ आ इ ई उ ऊ ऋ लृ ए ऐ ओ औ

This sutra says that the vowels इ/ई, उ/ऊ, ऋ/ॠ and लृ if followed by any vowel of different type (i.e. different from this vowel असवर्णस्वरः) it must be (आदेशः) replaced (correspondingly) by य्, व्, र्, or ल्.

यण् सन्धिः
इईउऊऋॠ
य्व्र्ल्

Examples:

प्रति + एकम् = प्रत् + य् + एकम् = प्रत्येकम्        नदी + अत्र = नद् + य् + अत्र = नद्यत्र

मनु + अन्तरम् = मन् + व् + अन्तरम् = मन्वन्तरम्        वधू + आगमनम् = वध् + व् + आगमनम् = वध्वागमनम्

पितृ + इच्छा = पित् + र् + इच्छा = पित्रिच्छा

घस्लृ + आदेशः = घस् + ल् + आदेशः = घस्लादेशः (uncommon)


२. यान्तवान्तादेशसन्धिः

एचोऽयवायावः - ६.१.७८ एचः क्रमाद् अय् अव् आय् आव् एते स्युरचि।

यान्तौ वान्तौ च = अय् आय् अव् आव्

यान्तवान्तादेशसन्धिः
अय्आय्अव्आव्

If ए ऐ ओ औ are followed by स्वाराः it changes as shown in the above table.

Examples:

हरे + ए = हर् + अय् + ए = हरये     हरे + आगच्छ = हर् + अय् + आगच्छ = हरयागच्छ

नै + अकः = न् + आय् + अकः = नायकः     तस्यै + इदम् = तस्य् + आय् + इदम् = तस्यायिदम्

विष्णो + ए = विष्ण् + अव् + ए = विषणवे     गुरो + आदिश = गुर् + अ्व + आदिश = गुरावादिश

पौ + अकः = प् + आव् + अकः = पावकः

बालकौ + आगतौ = बालक् + आव् + आगतौ = बालकावागतौ

फले + इच्छा = फलयिच्छा / फल इच्छा

कटे + उपवेशनम् = कटयुपवेशनम् / कट उपवेशनम्

Note from teacher: There is another sutra that provides an exception to एचोऽयवायावः. As per सूत्र "एङः पदान्तादति" the एङ् (ए ओ) at the end of the word followed by अत् (ह्रस्व अ) the both will get common replacement of पूर्वरूप (ए, ओ)

२.२. यान्तवान्तादेशसन्धिः

यकारादिप्रत्यये परे ओ औ इत्येतयोः स्थाने क्रमाद् अव् आव् एतौ आदेशौ भवतः।

When a यकार प्रत्यय is added to words ending in ओ or औ then it changes as below

ओ/औ + यादिप्रत्ययः -

यान्तवान्तादेशसन्धिः
अव्आव्

Examples:

गो + यम् = ग् + अव् + यम् = गव्यम्

नौ + यम् = न् + अव् + यम् = नव्यम्


इदमवधेयम् - स्वरसन्धिषु यण्सन्धौ यान्तवान्तादेशसन्धौ च एकस्य पूर्वस्थितस्य वर्णस्य आदेशौ भवति। इदं सन्धिद्वयं विहाय अन्यत्र स्वरसन्धिषु पूर्वपरयोः स्थाने एकादेशो भवति।

Know this: Among swara sandhis यणसन्धि and यान्तवान्तादेशसन्धि one previous sound (letter) is replaced. Other than these two sandhis other swara sandhis the last letter (of the first word) and the first letter (of the second woord) are replaced with the same change.


How do we decide which Panini sutra overrides another one?

First we have to look for the सूत्र number. If सूत्रs in first 7 अध्यायs and the 1st quarter of 8th अध्याय then first rule is more powerful than later on. In last 3 quarters of 8th अध्याय then it is reverse. Later is powerful than previous.

In case of one sutra in सपादसप्ताध्यायी (first 7 chapters and 1st quarter of 8th) and another in त्रिपादी (last 3 quarters of 8th अध्यायी) then सपादसप्ताध्यायी is powerful.


३. गुणसन्धिः

गुणः = ए ओ अर् अल्

गुणसन्धिः
अ/आ + इ/ईअ/आ + उ/ऊअ/आ + ऋ/ॠअ/आ + ऌ
अर्अल्

१.१.२. अदेङ्गुणः - अत् एङ् च गुणसंज्ञः स्यात्।

६.१.८७. आद् गुणः - अवर्णादचि परे पूर्वपरयोरेको गुणः आदेशः स्यात्संहितायाम्। अवर्णादिकि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम्।


देव + इन्द्रः = देव् + ए + न्द्रः = देवेन्द्रः

गण + ईशः = गण् + ए + शः = गणेशः

महा + इन्द्रः = मह् + ए + न्द्रः = महेन्द्रः

महा + ईशः = मह + ए + शः = महेशः


सूर्य + उदयः = सूर्य् + ओ + दयः = सूर्योदयः

एक + ऊनविंशतिः = एक् + ओ + नविंशतिः = एकोनविंशतिः

महा + उत्सवः = मह + ओ + त्सवः = महोत्सवः

महा + ऊर्मिः = मह + ओ + र्मिः = महोर्मिः


सप्त + ऋषिः = सप्त् + अर् + षयः = सप्तर्षयः

महा + ऋषिः = मह + अर् + षिः = महर्षिः


तव + ऌकारः = तव् + अल् + कारः = तवल्कारः

महा + ऌकारः = मह् + अल् + कारः = महल्कारः

वृद्धिसन्धिः

वृद्धिसन्धिः
अ/आ + ए/ऐअ/आ + ओ/औ

सुभाषितम्


प्राणस्य बीजं सकलस्य वायुर्ध्यानं हरेः सर्वरुजां च जायः।

आहारशुद्ध्या खल दीर्घमायुः बीजं विकारस्य धियो नु मायुः॥

- नागराजस्य (12 April 2022 सुधर्मा)

The basic cause of life of every living being is air. Meditation on Lord Hari is the best medication for all diseased. Long life is attained by consuming clean food. The cause of aberration of intellect is Pitta (bile).


Tenses and Moods - लकार

Lakaras convey the sense of time (tense) and sentiment (भाव). They are split into two groups - (1) कालवाचकाः (tense) and (2) भाववाचकाः (mood)

There are ten lakaras in Sanskrit.

  1. लट् लकार - Present tense
  2. लङ् लकार - Past tense (past action but not within a day; अनद्यतनभूतकालः)
  3. लिट् लकार - Past tense (ancient past, परोक्षभूतकालः)
  4. लुङ लकार - Past tense (simple past)
  5. लिङ् लकार - Potential/Optative mood
  6. लोट् लकार - Imperative mood
  7. लुट् लकार - Future tense (अनद्यतनभविष्यतकाल)
  8. लृट् लकार - Future tense (सामान्यभविष्यत्काल, simple future)
  9. लृङ् लकार - क्रियातिपत्ति (non-realization of an action)
  10. लेट् लकार - both tense and mood

Six lakaras are कालवाचकाः. The present tense is called लट् लकार. In Sanskrit there are 3 kinds of past and 2 kinds of future tense. Note: Tenses apply to verbs only.

लिट् लङ् and लुङ् are past tense. लुट् and लृट् are used for future tense.

The lakaras लोट्, लिङ् and लृङ् are used to represent moods. These three are भाववाचकाः. लोट् and लिङ् represent the moods/sentiments like - आज्ञा (order), प्रार्थना (request), इच्छा (wish). The लृङ् लकार is used to express non-realization of an action.

लेट् लकारः is both कालवाचकः and भाववाचकः

Here is a sloka to remember all the लकार:

लट् वर्तमाने लेट् वेदे भूते लुङ् लङ् लिटस्तथा।

विद्याशीषोस्तु लिङ् लोटौ लुट् लृट् लृङ् च भविष्यति।।

References

  1. Verbs in Sanskrit - Overview of the 10 Lakaaras by Neelesh Bodas
  2. Verbs in Sanskrit - Overview of the 10 Dhaatu Ganas by Neelesh Bodas

Examples

Here are examples with meaning for the same धातु in all लकार. All examples are in प्रथम पुरुष एकवचन

लकारSentenceMeaningTense
लट्सः पठतिHe reads.Present
लङ्सः अपठत्He read.Past
लृट्सः पठिष्यतिHe will read.Future

The above three are the commonly used in contemporary Sanskrit.


Other forms that convey time:

The लिट् and लुङ् forms are also for past tense. लिट् is the ancient past and is frequently encountered in texts like Ramayana and Mahabharata

लिट् - सः पपाठ - He read (in an ancient time)

लुङ् (past) - अपाठीत

Future also has an additional form: लुट् (future) - पठिता


There are three forms that convey mood instead of time.

पठतु - लोट्

पठेत् - लिङ्

अपठिष्यत - लृङ्

One special form only occurs in the Vedas

लेट - पठाति This form is encountered only in the Vedas.

Present tense - वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचनपुरुषएकवचनद्विवचनबहुवचन
गम् धातु परस्मैपदिलभ् धातु आत्मनेपदि
प्रथम पुरुषगच्छतिगच्छतःगच्छन्तिप्रथम पुरुषलभतेलभेतेलभन्ते
मध्यम पुरुषगच्छसिगच्छथःगच्छथमध्यम पुरुषलभसेलभेथेलभध्वे
उत्तम पुरुषगच्छामिगच्छावःगच्छामःउत्तम पुरुषलभेलभावहेलभामहे

पुरुषएकवचनद्विवचनबहुवचन
आस् धातु आत्मनेपदि (to sit)
प्रथम पुरुषआस्तेआसातेआसन्ते
मध्यम पुरुषआस्सेआसाथेआध्वे
उत्तम पुरुषआसेआस्वहेआस्महे

Past tense - भूत काल

All three past tenses are together are called भूत काल.

Past action that ended before today: Any past action that ended before today but could have been witnessed by the speaker/listener (अनद्यतन भूत). This past is called लङ् लकार. Example: He read. = सः अपठत्।

Strictly in a grammatical sense अनद्यतन भूत refers to events in the past that are not recent but not ancient. अद्यतन is a 24 hour period - sunrise to sunrise, or midnight to mid-night, or end of day to end of next day. So अनद्यतन भूत are events that happened in the past but not during the अद्यतन.

However, in present day usage लङ् लकार is used generally as past tense.

Distant/ancient past: Events in the distant past that have not been witnessed by the speaker/listener (परोक्ष भूत) are called लिट् लकार. Usually लिट् लकार is encountered in old treatises and texts like Ramayana and Mahabharata. In those texts लङ् लकार is not prominent. Example:

There was a king named Dasharatha.

दशरथः नाम राजा बभूव।

Simple past: Simple past (सामान्य भूत), called लुङ् लकार, is used for events that happend in the past.

Past Tense
लङ् लकारPast events that happened before today but not ancient (अनद्यतन भूत)
लिट् लकारancient past or events not witnessed by you (परोक्ष भूत)
लुङ् लकारsimple past (सामान्य भूत)

परोक्षः = अक्ष्ण परः - That which is beyond our visibility. i.e. not seen by the speaker but have heard about it.

लुङ् and लिट् लकार is very common in epics like Ramayana, Mahabharatha, Devi Bhagavatam etc. In that class of poetry and prose लङ् लकार is not usually found.

Example of लङ् लकार:

सः ह्यः मन्दिरम् अगच्छत्। - Correct

सः अद्य प्रातः मन्दिरम् अगच्छत्। - Incorrect from a grammer point of view. But has become generally accepted in spoken Sanskrit. The correct version is सः अद्य प्रातः मन्दितम् अगमत्।

अगमत् is लुङ् लकार.

लिट् लकार example: रामः वनं जगाम।

Note that लिट् can also be used for events that happened yesterday or day before that you did not see. Many people say that लिट् लकार is used for indicating things in the very past but that is not correct. Anything that you did not see you should use लिट् लकार for indicating it.

More examples:

सः वनम् जगाम।

भवान् किं चकार?

छात्रः पाठम् पपाठ।

प्रातः सूर्योदयः बभूव।

सा उत्तरम् उवाद।

किं कविः काव्यम् लिलेख?

लङ् लकार - अनद्यतन भूत (past imperfect tense)

Events that happened in the past and prior to one day. This is also referred to as imperfect past and used for events witnessed by the speaker.

पुरुषएकवचनद्विवचनबहुवचनपुरुषएकवचनद्विवचनबहुवचन
पठ् धातु परस्मैपदिलभ् धातु आत्मनेपदि
प्रथम पुरुषअपठत्अपठताम्अपठन्प्रथम पुरुषअलभतअलभेताम्अलभन्त
मध्यम पुरुषअपठःअपठतम्अपठतमध्यम पुरुषअलभथाःअलभेथाम्अलभध्वम्
उत्तम पुरुषअपठम्अपठावआपठामउत्तम पुरुषअलभेअलभावहिअलभामहि

लिट् लकार - परोक्ष भूत

The most commonly encountered usage of लिट् लकार will be प्रथम एकवचन and प्रथम बहुवचन.

पुरुषएकवचनद्विवचनबहुवचनपुरुषएकवचनद्विवचनबहुवचन
पठ् धातुगम् धातु
प्रथम पुरुषपपाठपेठतुःपेठुःप्रथम पुरुषजगामजग्मतुःजग्मुः
मध्यम पुरुषपेठिथपेठथुःपेठमध्यम पुरुषजगमिथजग्मथुःजग्म
उत्तम पुरुषपपाठपेठिवपेठिमउत्तम पुरुषजगामजग्मिवजग्मिम

पुरुषएकवचनद्विवचनबहुवचन
भू धातु (to be)
प्रथम पुरुषबभूवबभूवतुःबभूवुः
मध्यम पुरुषबभूविथबभूवतुःबभूव
उत्तम पुरुषबभूवबभूविवबभूविम

लुङ् लकार - सामान्य भूत (simple past tense)

सः वनम् अगमत्।

भवान् किम् अकर्षीत्?

छात्रः पाठम् अपाठीत्।

प्रातः सूर्योदयः अभूत्।

सा उत्तरम् अवादीत्।

किं कविः काव्यम् अलेखीत्?

Future Tense - भविष्यत्काल

There are two types of future tense in Sanskrit - लृट्लकारः (सामान्यभविष्यत्कालम्) and लुट्लकारः (अनद्यतनभविष्यत्कालम्).

अनद्यतन = न अद्यतन (not now).

अनद्यतनभविष्यत्काल are actions that will happen tomorrow or after (day after, next month etc.). If you say "I am going to play cricket in the evening.", that is not अनद्यतन.

Example of लुट् लकारः (अनद्यतनभविष्यत्कालः): रामः श्वः वनं गन्ता।

From a grammer point of view this sentence is incorrect: रामः श्वः वनं गमिष्यति।

रामः अद्य रात्रौ वनं गमिष्यति। This is correct because the action is happening in the future but today. सामान्यभविष्यत्कालः is used for cases where it is not अनद्यतन or you don't know.

This sentence is correct: रामः वनं गमिष्यति।

If there is a reference to when the action is going to happen and that is tomorrow or later then you must use लुट्लकार.

However, in today's spoken Sanskrit the use of लुट्लकार is almost extinct. लृट् लकार is used universally for future tense.

प्रयोगशरणाः व्य्याकरणाः। Grammer cannot dicatate the language, the language dictates the grammer. While the grammer recommends using लुट् लकार for events happening after today in practice लृट् लकार is used and accepted in speech and prose.

लृट् लकार:

पुरुषएकवचनद्विवचनबहुवचनपुरुषएकवचनद्विवचनबहुवचन
(स्यति - to finish) धातु परस्मैपदिधातु आत्मनेपदि
प्रथम पुरुषस्यतिस्यतःस्यन्तिप्रथम पुरुषस्यतेस्येतेस्यन्ते
मध्यम पुरुषस्यसिस्यथःस्यथमध्यम पुरुषस्यसेस्येथेस्यध्वे
उत्तम पुरुषस्यामिस्यावःस्यामःउत्तम पुरुषस्येस्यावहेस्यामहे

लुट्लकारः उदाहरणानि

रामः वनं श्वः गन्ता।

भवान अग्रिममासे गीतां पठिता वा?

अहम् परश्वः परीक्षां लेखितास्मि।

वयम् मङ्लवासरे मिलित्वा यज्ञं कर्तास्मः।

त्वम् अग्रिमवर्षे कुत्र क्रीडितासि?

युयम् श्वः परश्वः वा चलचित्रम् द्रष्टास्थ।

पुरुषएकवचनद्विवचनबहुवचन
पठ् धातु आत्मनेपदि (to read)
प्रथम पुरुषपठितापठितारौपठितारः
मध्यम पुरुषपठितासीपठितास्थःपठितास्थ
उत्तम पुरुषपठितास्मिपठितास्वःपठितास्मः

भाववाचक लकारः - Moods

Imperative mood - लोट् लकार

The imperative mood is used to express a command, advice, a wish. a request etc. A negative command or prohibition is expressed by using मा followed by the imperative form. Example: मा पिबतु (You do not drink).

पुरुषएकवचनद्विवचनबहुवचनपुरुषएकवचनद्विवचनबहुवचन
पठ् धातु परस्मैपदिलभ् धातु आत्मनेपदि
प्रथम पुरुषपठतु/पठतात्पठताम्पठन्तुप्रथम पुरुषलभताम्लभेताम्लभन्ताम्
मध्यम पुरुषपठ/पठतात्पठतम्पठतमध्यम पुरुषलभस्वलभेथाम्लभध्वम्
उत्तम पुरुषपठानिपठावपठामउत्तम पुरुषलभैलभावहैलभामहै

The -तात् forms of प्रथम & मध्यम पुरुष are used in expressing a blessing. Example: सुखं भवतात् - Let there be happiness.


पुरुषएकवचनद्विवचनबहुवचन
आस् धातु आत्मनेपदि (to sit)
प्रथम पुरुषआस्ताम्आसाताम्आसताम्
मध्यम पुरुषआस्स्वआसाथाम्आध्वम्
उत्तम पुरुषआसैआसावहैआसामहै

Examples:

  • सः पठतु। - वह पढे।
  • आज्ञा (order) – त्वं गृहं गच्छ। (तुम घर जाओ)
  • प्रार्थना (request) – भवान मम गृहं आगच्छतु। (आप मेरे घर मे आयें।)
  • अनुमति (permission) – अहं कुत्र गच्छानि? (मै कहाँ जाऊँ?)
  • आशीर्वाद (blessing) – त्वं चिरं जीव। (तुम बहुत समय तक जियो।)

Notes from

More examples

आज्ञा :- शिक्षकः छात्रम् आज्ञापयति - एतत् पुस्तकं पठ।

प्रश्नः :- छात्रः पृच्छति - किम् अहम् व्याकरणम् पठानि?

प्रार्थना :- पिता आवार्यं वदति - मम पुत्रं पाठयतु भवान्।

आमन्त्रणम् :- रामः वदति - श्वः भवान् मम गृहम् आगच्छतु।

पद्धतिः (process) :- देहलीनगरं अनेन मार्गेण गच्छतु।

आशीर्वादः :- विजयी भव।

Potential/Optative mood - लिङ् लकार

Optative mode is used to indicate wish, advice, a request, a possibility, or the near future. It is also called potential mood. It is also used for conditional clauses, e.g. “If he would go…”. In Sanskrit Optative mood is called लिङ् लकारः (विधिलिङ्)

पुरुषएकवचनद्विवचनबहुवचनपुरुषएकवचनद्विवचनबहुवचन
पठ् धातु परस्मैपदिलभ् धातु आत्मनेपदि
प्रथम पुरुषपठेत्पठेताम्पठेयुःप्रथम पुरुषलभेतलभेयाताम्लभेरन्
मध्यम पुरुषपठेःपठेतम्पठेतमध्यम पुरुषलभेताःलभेयाथाम्लभेध्वम्
उत्तम पुरुषपठेयम्पठेवपठेमउत्तम पुरुषलभेयलभेवहिलभेमहि

सः पठेत्। (विधिलिङ्)

उसे पडना चाहिए।

विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्रप्रार्थनेषु लिङ् – विधि (चाहिए), निमन्त्रण, आदेश, विधान, उपदेश, प्रश्र तथा प्रार्थना आदि अर्थों का बोध कराने के लिये विधि लिङ् लाकार का प्रयोग किया जाता है। जैसे –

  • विधि – सत्यं ब्रूयात। (सत्य बोलना चाहिये) प्रियं ब्रूयात्। (प्रिय बोलना चाहिये)
  • निमन्त्रण – भवान् अद्य अत्र भक्षयेत्। (आप आज यहाँ भोजन करें)
  • आदेश – भृत्यः क्षेत्रे गच्छेत्। (नौकर खेत पर जाये।)
  • प्रश्र – त्वं किम कुर्याः? (तुमहे क्या करना चाहिये?)
  • इच्छा – यूयं सुखि भवेत्। (तुम खुश रहो।)

Notes from

There are two types of लिङ्लकार - विधिलिङ् and आशीर्लिङ्.

विधिलिङ्लकार can be used in every situation a लोट् लकार can be used. The two are completely interchangeable.

आशीर्लिङ् is used for अप्राप्यस्य इच्छा - something you want but cannot have easily. Examples:

  • अहम् राष्ट्रपतिः भूयासम् (I wish to be the President)
  • मम शत्रुः म्रियात् (I wish for my enemy to die.)
  • विष्णुः मह्यम् आशीषः देयात्
  • सा मया सह विवाहं क्रियात्
  • अहम् भगवद्गीता स्मर्यासम्

लृङ् लकारः - क्रियातिपत्तिः

Example: If this happens then that will happen

१. यदि वर्षा अभविष्यत्, तर्हि सस्यानि अवर्धिष्यन्त।

If there is rain then the crops will have flourished.

२. यदि कृष्णः गीतां न अवदिष्यत् तर्हि अर्जुनः न अयोत्स्यत।

If Krishna had not told the Geetha, Arjuna would not have fought the battle.

३. यदि कैकयी वरं न अप्राक्षीत् तर्हि रामः वनं न अगमिष्यत्।

If Kaikeyi had not got the boon, then Rama would not have gone to the forest.

४. अहम् अध्ययनम् अकरिष्यम् चेत् परीक्षाम् अपि अलेखिष्यम्।

If I would have studied then I will would have written the exam.

OR

If I will study then I will write the exam.

Both above meanings are correct. The take away is that लृङ् is not referring to past, present or future. It refers to क्रियातिपत्ति (non-realization of an action).

५. अभिमन्युः चक्रव्यूहं सम्यक् अज्ञास्यत् वेत् सः कौरवेभ्यः न पराजेष्यत।


Note: It is not that only लृङ् लकार should be used with यदि-तर्हि. The लृङ् लकार is for situations where you say if something that did not happen or is difficult to happen happened then blah-blah. Generally when using लृङ् लकार the sentence will have यदि-तर्हि and चेत्.

लेट् लकारः

लेट् लकारः from 55:31

लेट् लकारः केवलं वेदेषु प्रयुज्यते। लौकिकसंस्कृते अस्य प्रयोगः न भवति

This lakara cannot be used in any of your sentences. This lakara is used only in the Vedas. The forms used in the Vedas are the only examples of लेट् लकार. You cannot create your own examples.

वेदेषु अयं लकारः भिन्नेषु अर्थेषु प्रयुज्यते - वर्तमानकालः, आज्ञा, विधिः आदयः। Sometimes as कालवाचक and sometimes as भाववाचक.

उदाहरणानि -

१. नेता इन्द्रो नेषत्।

नेता - leader इन्द्रो - Indra नेषत् - to sprinkle water

नेषत् is लेट् लाकारः because it cannot be derived from the other 9 lakaras.

२. विद्युत् पताति।

विद्युत् - lightning पताति - falls (पतति)

So in लट् लकार we say विद्युत् पतति but in लेट् we say विद्युत् पताति

३. प्रजापतिः उदधिं च्यावयाति।

च्यावयाति - to force to move

In classical Sanskrit this will be प्रजापतिः उदधिं च्यावयति

Key take away: The Panini grammer applies to classical Sanskrit. The grammer of the Vedas including लेट् लकारः cannnot be derived using Panini grammer. To understand the meaning we have to ask Veda experts.

Table template - do not erase

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष

शब्द रुप

This is a list of commonly used and some uncommon शब्द रुप

Masculine (पुंल्लिङ्गः) nouns

अकारान्तः पुंल्लिङ्गः राम शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमारामःरामौरामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्यः
पञ्चमीरामात्रामाभ्याम्रामेभ्यः
षष्ठीरामस्यरामयोःरामाणाम्
सप्तमीरामेरामयोःरामेषु
सम्बोधनहे रामहे रामौहे रामाः

Note: All अकारान्तः पुंल्लिङ्गः शब्दाः will be like राम शब्दः


इकारान्तः पुंल्लिङ्गः हरि शब्दः (Vishnu)इकारान्तः पुंल्लिङ्गः पति शब्दः (Master, Husband)
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाहरिःहरीहरयःप्रथमापतिःपतीपत्यः
द्वितीयाहरिम्हरीहरीन्द्वितीयापतिम्पतीपतीन्
तृतीयाहरिणाहरिभ्याम्हरिभिःतृतीयापत्यापतिभ्याम्पतिभिः
चतुर्थीहरयेहरीभ्याम्हरिभ्यःचतुर्थीपत्येपतिभ्याम्पतिभ्यः
पञ्चमीहरेःहरीभ्याम्हरिभ्यःपञ्चमीपत्युःपतीभ्याम्पतिभ्यः
षष्ठीहरेःहर्योःहरीणाम्षष्ठीपत्युःपत्योःपतीनाम्
सप्तमीहरौहर्योःहरिषुसप्तमीपत्यौपत्योःपतीषु
सम्बोधनहे हरेहे हरीहे हरयःसम्बोधनहे पतेहे पतीहे पतयः

Note: Most इकारान्तः पुंल्लिङ्गः शब्दाः will be like हरि. When पति occurs at the end of compounds like नरपति it behaves in a normal fashion and follows the pattern like हरि. The feminine form of पति is पत्नी and it follows the same form as नदी.



इकारान्तः पुंल्लिङ्गः सखि (m) (friend) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासखासखायौसखायः
द्वितीयासखायम्सखायौसखीन्
तृतीयासख्यासखिभ्याम्सखिभिः
चतुर्थीसख्येसखिभ्याम्सखिभ्यः
पञ्चमीसख्युःसखिभ्याम्सखिभ्यः
षष्ठीसख्युःसख्योःसखीनाम्
सप्तमीसख्यौसख्योःसखिषु
सम्बोधनहे सखेहे सखायौहे सखायः

उकारान्तः पुंल्लिङ्गः गुरु शब्दः (Teacher)
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागुरुःगुरूगुरवः
द्वितीयागुरुम्गुरूगुरून्
तृतीयागुरुणागुरुभ्यांगुरुभिः
चतुर्थीगुरवेगुरुभ्यांगुरुभ्यः
पञ्चमीगुरोःगुरुभ्यांगुरुभ्यः
षष्ठीगुरोःगुर्वोःगुरूणाम्
सप्तमीगुरौगुर्वौःगुरुषु
सम्बोधनहे गुरोहे गुरूहे गुरवः


ऋकारान्तः पुंल्लिङ्गः दातृ शब्दःऋकारान्तः पुंल्लिङ्गः पितृ शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमादातादातारौदातारःप्रथमापितापितरौपितरः
द्वितीयादातारम्दातारौदातॄन्द्वितीयापितरम्पितरौपितॄन्
तृतीयादात्रादातृभ्यांदातृभिःतृतीयापित्रापितृभ्यांपितृभिः
चतुर्थीदात्रेदातृभ्यांदातृभ्यःचतुर्थीपित्रेपितृभ्यांपितृभ्यः
पञ्चमीदातुःदातृभ्यांदातृभ्यःपञ्चमीपितुःपितृभ्यांपितृभ्यः
षष्ठीदातुःदात्रोःदातॄणाम्षष्ठीपितुःपित्रोःपितॄणाम्
सप्तमीदातरिदात्रौःदातृषुसप्तमीपितरिपित्रोःपितृषु
सम्बोधनहे दातःहे दातारौहे दातारःसम्बोधनहे पितःहे पितरौहे पितरः


ऐकारान्तः पुंल्लिङ्गः रै शब्दः (wealth)
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाराःरायौरायः
द्वितीयारायम्रायौरायः
तृतीयारायाराभ्याम्राभिः
चतुर्थीरायेराभ्याम्राभिः
पञ्चमीरायःराभ्याम्राभ्यः
षष्ठीरायःरायोःरायाम्
सप्तमीरायिरायोःरासु
सम्बोधनहे राःहे रायौहे रायः


There are a few masculine words which end in आ, ई, and ऊ. These are also irregular declinations.

आकारान्तः पुंल्लिङ्गः गोपा (cowherd) शब्दःईकारान्तः पुंल्लिङ्गः सुधी (intelligent) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमागोपाःगोपौगोपाःप्रथमासुधीःसुधियौसुधियः
द्वितीयागोपाम्गोपौगोपःद्वितीयासुधियम्सुधियौसुधियः
तृतीयागोपागोपाभ्याम्गोपाभिःतृतीयासुधियासुधीभ्याम्सुधीभिः
चतुर्थीगोपेगोपाभ्याम्गोपाभ्यःचतुर्थीसुधियेसुधीभ्याम्सुधीभ्यः
पञ्चमीगोपःगोपाभ्याम्गोपाभ्यःपञ्चमीसुधियःसुधीभ्याम्सुधीभ्यः
षष्ठीगोपःगोपोःगोपाम्षष्ठीसुधियःसुधियोःसुधियाम्
सप्तमीगोपिगोपोःगोपासुसप्तमीसुधियिसुधियोःसुधीषु
सम्बोधनगोपाःगोपौगोपाःसम्बोधनसुधीःसु़धियौसुधियः


ईकारान्तः पुंल्लिङ्गः सेनानी (army general) शब्दःईकारान्तः पुंल्लिङ्गः वातप्रमी (antelope) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमासेनानीःसेनान्यौसेनान्यःप्रथमावातप्रमीःवातप्रम्यौवातप्रम्यः
द्वितीयासेनान्यम्सेनान्यौसेनान्यःद्वितीयावातप्रमीम्वातप्रम्यौवातप्रमीन्
तृतीयासेनान्यासेनानीभ्याम्सेनानीभिःतृतीयावातप्रम्यावातप्रमीभ्याम्वातप्रमीभिः
चतुर्थीसेनान्येसेनानीभ्याम्सेनानीभ्यःचतुर्थीवातप्रम्येवातप्रमीभ्याम्वातप्रमीभ्यः
पञ्चमीसेनान्यःसेनानीभ्याम्सेनानीभ्यःपञ्चमीवातप्रम्यःवातप्रमीभ्याम्वातप्रमीभ्यः
षष्ठीसेनान्यःसेनान्योःसेनान्याम्षष्ठीवातप्रम्यःवातप्रम्योःवातप्रम्याम्
सप्तमीसेनान्याम्सेनान्योःसेनानीषुसप्तमीवातप्रमीवातप्रम्योःवातप्रमीषु
सम्बोधनसेनानीःसेनान्यौसेनान्यःसम्बोधनवातप्रमीःवातप्रम्यौवातप्रम्यः


ऊकारान्तः पुंल्लिङ्गः खलपू (sweeper) शब्दःऊकारान्तः पुंल्लिङ्गः प्रतिभू (guarantor) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाखलपूःखलप्वौखलप्वःप्रथमाप्रतिभूःप्रतिभुवौप्रतिभुवः
द्वितीयाखलप्वम्खलप्वौखलप्वःद्वितीयाप्रतिभुवम्प्रतिभुवौप्रतिभुवः
तृतीयाखलप्वाखलपूभ्याम्खलपूभिःतृतीयाप्रतिभुवाप्रतिभूभ्याम्प्रतिभूभिः
चतुर्थीखलप्वेखलपूभ्याम्खलपूभ्यःचतुर्थीप्रतिभुवेप्रतिभूभ्याम्प्रतिभूभ्यः
पञ्चमीखलप्वःखलपूभ्याम्खलपूभ्यःपञ्चमीप्रतिभुवःप्रतिभूभ्याम्प्रतिभूभ्यः
षष्ठीखलप्वःखलप्वोःखलप्वाम्षष्ठीप्रतिभुवःप्रतिभुवोःप्रतिभुवाम्
सप्तमीखलप्विखलप्वोःखलपूषुसप्तमीप्रतिभुविप्रतिभुवोःप्रतिभूषु
सम्बोधनखलपूःखलप्वौखलप्वःसम्बोधनप्रतिभूःप्रतिभुवौप्रतिभुवः


The word क्रोष्टु (jackal) is irregular in that several of its forms show the base क्रोष्टृ.

उकारान्तः पुंल्लिङ्गः क्रोष्टु (jackal) शब्दःअकारान्तः पुंल्लिङ्गः निर्जर (without old age, god) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाक्रोष्टाक्ररोष्टारौक्रोष्टारःप्रथमानिर्जरःनिर्जरौ / निर्जरसौनिर्जराः / निर्जरसः
द्वितीयाक्रोष्टारम्क्रोष्टारौक्रोष्टन्द्वितीयानिर्जरम् / निर्जरसम्निर्जरौ / निर्जरसौनिर्जरान् / निर्जरसः
तृतीयाक्रोषट्रा / क्रोष्टुनाक्रोष्टुभ्याम्क्रोष्टुभिःतृतीयानिर्यरेण / निर्जरसानिर्जराभ्याम्निर्जरैः
चतुर्थीक्रोष्ट्रे / क्रोष्टवेक्रोष्टुभ्याम्क्रोष्टुभ्यःचतुर्थीनिर्जराय / निर्जरसेनिर्जराभ्याम्निर्जरेभ्यः
पञ्चमीक्रोष्टुः / क्रोष्टोःक्रोष्टुभ्याम्क्रोष्टुभ्यःपञ्चमीनिर्जरात् / निर्जरसःनिर्जराभ्याम्निर्जरेभ्यः
षष्ठीक्रोष्टुः / क्रोष्टोःक्रोष्ट्रोः / क्रोष्ट्वोःक्रोष्टूनाम्षष्ठीनिर्जरस्य / निर्जरसःनिर्जरयोः / सोःनिर्जराणाम्/ रसाम्
सप्तमीक्रोष्टरिक्रोष्ट्रोः / क्रोष्ट्वोःक्रोष्टुषुसप्तमीनिर्जरे / निर्जरसिनिर्जरयोः / सोःनिर्जरेषु
सम्बोधनक्रोष्टोक्रोष्टारौक्रोष्टारःसम्बोधननिर्जरनिर्जरौ / रसौनिर्जराः / निर्जरसः


There are no masculine nouns ending in ए, but there are ones ending in ओ, औ, and ऐ (see रै above)

औकारान्तः पुंल्लिङ्गः ग्लौ (moon) शब्दःओकारान्तः पुंल्लिङ्गः स्त्रीलिङ्गः च गो (bull, cow) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाग्लौःग्लावौग्लावःप्रथमागौःगावौगावः
द्वितीयाग्लावम्ग्लावौग्लावःद्वितीयागाम्गावौगाः
तृतीयाग्लावाग्लौभ्याम्ग्लौभिःतृतीयागवागोभ्याम्गोभिः
चतुर्थीग्लावेग्लौभ्याम्ग्लौभ्यःचतुर्थीगवेगोभ्याम्गोभ्यः
पञ्चमीग्लावःग्लौभ्याम्ग्लौभ्यःपञ्चमीगोःगोभ्याम्गोभ्यः
षष्ठीग्लावःग्लावोःग्लावाम्षष्ठीगोःगवोःगवाम्
सप्तमीग्लाविग्लावोःग्लौषुसप्तमीगविगवोःगोषु
सम्बोधनग्लौःग्लावौग्लावःसम्बोधनगौःगावौगावः


नकारान्तः पुंल्लिङ्गः राजन् शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाराजाराजानौराजानः
द्वितीयाराजानम्राजानौराज्ञः
तृतीयाराज्ञाराजभ्याम्राजभिः
चतुर्थीराज्ञेराजभ्याम्राजभ्यः
पञ्चमीराज्ञःराजभ्याम्राजभ्यः
षष्ठीराज्ञःराज्ञोःराज्ञाम्
सप्तमीराज्ञि / राजनिराज्ञोःराजसु
सम्बोधनहे राजनहे राजानौहे राजानः

Feminine (स्त्रीलिङ्गः) nouns

आकारान्तः स्त्रीलिङ्गः रमा (Lakshmi) शब्दःइकारान्तः स्त्रीलिङ्गः मति (intellect) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमारमारमेरमाःप्रथमामतिःमतीमतयः
द्वितीयारमाम्रमेरमाःद्वितीयामतिम्मतीमतीः
तृतीयारमयारमाभ्याम्रमाभिःतृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यःचतुर्थीमत्यै / मत्येमतिभ्याम्मतिभ्यः
पञ्चमीरमायाःरमाभ्याम्रमाभ्यःपञ्चमीमत्याः / मतेःमतिभ्याम्मतिभ्यः
षष्ठीरमायाःरमयोःरमाणाम्षष्ठीमत्याः / मतेःमत्योःमतीनाम्
सप्तमीरमायाम्रमयोःरमासुसप्तमीमत्याम् / मतौमत्योःमतिषु
सम्बोधनहे रमाहे रमेहे रमाःसम्बोधनहे मतेहे मतीहे मतयः


The feminine paradigm जरा "old age" is mixed with alternating forms of जरस्. The same mixture is carried into the masculine paradigms of निर्जर "without old age, gods" (above).

आकारान्तः स्त्रीलिङ्गः जरा (old age) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजराजरे/जरसौजराः / जरसः
द्वितीयाजराम् / जरसम्जरे / जरसौजराः / जरसः
तृतीयाजरया / जरसाजराभ्याम्जराभिः
चतुर्थीजरायै / जरसेजराभ्याम्जराभ्यः
पञ्चमीजरायाः / जरसःजराभ्याम्जराभ्यः
षष्ठीजरायाः/ जरसःजरयोः / जरसोःजराणाम् / जरसाम्
सप्तमीजरायाम् / जरसिजरयोः / जरसोःजरासु
सम्बोधनजरेजरे / जरसौजराः / जरसः


ईकारान्तः स्त्रीलिङ्गः नदी (river) शब्दःउकारान्तः स्त्रीलिङ्गः धेनु (cow) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमानदीनद्यौनद्यःप्रथमाधेनुःधेनूधेनवः
द्वितीयानदीम्नद्यौनदीःद्वितीयाधेनुम्धेनूधेनूः
तृतीयानद्यानदीभ्याम्नदीभिःतृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यःचतुर्थीधेन्वै/धेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमीनद्याःनदीभ्याम्नदीभ्यःपञ्चमीधेन्वाः/धेनोःधेनुभ्याम्धेनुभ्यः
षष्ठीनद्याःनद्योःनदीनाम्षष्ठीधेन्वाः/धेनोःधेन्वोःधेनूनाम्
सप्तमीनद्याम्नद्योःनदीषुसप्तमीधेन्वाम्/धेनौधेनवोःधेनुषु
सम्बोधनहे नदिहे नद्यौहे नद्यःसम्बोधनहे धेनोहे धेनूहे धेनवः


While नदी represents the normal paradigm for feminine nours in ई, several feminine nominals in ई differ from this paradigm. Words like लक्ष्मी (wealth) तरी (boat), तन्त्री (lute) are declined like नदी, except that their nominative singular ends in Visarga i.e. लक्ष्मीः, तरीः, and तन्त्रीः. This class includes monosyllabic words धी (intellect), श्री (wealth), भी (fear) and ह्री (shame). These monosyllabic words also differ in some other aspects (see table below, compare with नदी शब्द रूप). The word स्त्री (woman) has its peculiar forms.

ईकारान्तः स्त्रीलिङ्गः धी (intellect) शब्दःईकारान्तः स्त्रीलिङ्गः स्त्री (woman) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाधीःधियौधियःप्रथमास्त्रीस्त्रियौस्त्रियः
द्वितीयाधियम्धियौधियःद्वितीयास्त्रियम्/स्त्रीम्स्त्रियौस्त्रियः/स्त्रीः
तृतीयाधियाधीभ्याम्धीभिःतृतीयास्त्रियास्त्रिभ्याम्स्त्रीभिः
चतुर्थीधिये/धियैधीभ्याम्धीभ्यःचतुर्थीस्त्रियैस्त्रीभ्याम्स्त्रीभ्यः
पञ्चमीधियः/धियाःधीभ्याम्धीभ्यःपञ्चमीस्त्रियाःस्त्रीभ्याम्स्त्रीभ्यः
षष्ठीधियः/धियाःधियोःधियाम्/धीनाम्षष्ठीस्त्रियाःस्त्रियोःस्त्रीणाम्
सप्तमीधयि/धियाम्धियोःधीषुसप्तमीस्त्रियाम्स्त्रियोःस्त्रीषु
सम्बोधनधीःधियौधियःसम्बोधनस्त्रिस्त्रियौस्त्रियः


ऋकारान्तः स्त्रीलिङ्गः मातृ (mother) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामातामातरौमातरः
द्वितीयामातरम्मातरौमातॄः
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः
षष्ठीमातुःमात्रोःमातॄणाम्
सप्तमीमातरिमात्रोःमातृषु
सम्बोधनहे मातःहे मातरौहे मातरः


ऊकारान्तः स्त्रीलिङ्गः भू (earth) शब्दःऊकारान्तः स्त्रीलिङ्गः पुनर्भू (remarried widow शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभूःभुवौभुवःप्रथमापुनर्भूःपुनर्भ्वौपुनर्भ्वः
द्वितीयाभुवम्भुवौभुवःद्वितीयापुनर्भ्वम्पुनर्भ्वौपुनर्भ्वः
तृतीयाभुवाभूभ्याम्भूभिःतृतीयापुनर्भ्वापुनर्भूभ्याम्पुनर्भूभीः
चतुर्थीभुवे/भुवैभूभ्याम्भूभ्यःचतुर्थीपुनर्भ्वैपुनर्भूभ्याम्पुनर्भूभ्यः
पञ्चमीभुवः/भुवाःभूभ्याम्भूभ्यःपञ्चमीपुनर्भ्वाःपुनर्भूभ्याम्पुनर्भूभ्यः
षष्ठीभुवः/भुवाःभुवोःभुवाम्/भूनाम्षष्ठीपुनर्भ्वाःपुनर्भ्वोःपुनर्भूणाम्
सप्तमीभुवि/भुवाम्भुवोःभूषुसप्तमीपुनर्भ्वाम्पुनर्भ्वोःपुनर्भूषु
सम्बोधनभूःभुवौभुवःसम्बोधनपुनर्भुपुनर्भ्वौपुनर्भ्वः
वकारान्त स्त्रीलिङ्गः दिव् शब्दःओकारांत स्त्रीलिङ्गः द्यो शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाप्रथमा
द्वितीयाद्वितीया
तृतीयातृतीया
चतुर्थीचतुर्थी
पञ्चमीपञ्चमी
षष्ठीषष्ठी
सप्तमीसप्तमी
सम्बोधनसम्बोधन

Neuter (नपुंसकलिङ्गः) nouns

अकारान्तः नपुंसकलिङ्गः फल (fruit) शब्दःउकारान्तः नपुंसकलिङ्गः मधु (honey) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाफलम्फलेफलानिप्रथमामधुमधुनिमधूनि
द्वितीयाफलम्फलेफलानिद्वितीयामधुमधुनिमधूनि
तृतीयाफलेनफलाभ्याम्फलैःतृतीयामधुनामधुभ्याम्मधुभिः
चतुर्थीफलायफलाभ्याम्फलेभ्यःचतुर्थीमधुनेमधुभ्याम्मधुभ्यः
पञ्चमीफलात्फलाभ्याम्फलेभ्यःपञ्चमीमधुनःमधुभ्याम्मधुभ्यः
षष्ठीफलस्यफलयोःफलानाम्षष्ठीमधुनःमधुनोःमधूनाम्
सप्तमीफलेफलयोःफलेषुसप्तमीमधुनिमधुनोःमधुषु
सम्बोधनहे फलहे फलेहे फलानिसम्बोधनहे मधो/हे मधुहे मधुनीहे मधूनि


इकारान्तः नपुंसकलिङ्गः शुचि (pure) शब्दःइकारान्तः नपुंसकलिङ्गः दधि (curd) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाशुचिशुचिनीशुचीनिप्रथमादधिदधिनीदधीनि
द्वितीयाशुचिशुचिनीशुचीनिद्वितीयादधिसधिनीदधीनि
तृतीयाशुचिनाशुचिभ्याम्शुचिभिःतृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीशुचिने / शुचयेशुचिभ्याम्शुचिभ्यःचतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पञ्चमीशुचिनः / शुचेःशुचिभ्याम्शुचिभ्यःपञ्चमीदध्नःदधिभ्याम्दधिभ्यः
षष्ठीशुचिनः / शुचेःशुचिनोः / शुच्योःशुचीनाम्षष्ठीदध्नःदध्नोःदध्नाम्
सप्तमीशुचिनि / शुचौशुचिनोः / शुच्योःशुचिषुसप्तमीदध्नि / दधनिदध्नोःदधिषु
सम्बोधनहे शुचे / हे शुचिहे शुचिनीहे शुचीनिसम्बोधनहे दधे / हे दधिहे दधिनीहे दधीनि

Note: Most इकारान्तः नपुंसकलिङ्गः शब्दाः will be similar to शुचिशब्दः. The major exceptions are अक्षि, सक्थि, अस्थि which are similar to दधि शब्दः. Another exception is वारि which has its own form.



इकारान्तः नपुंसकलिङ्गः वारि (water) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावारिवारिणीवारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्
सप्तमीवारिणिवारिणोःवारिषु
सम्बोधनहे वारे / हे वारिहे वारिणीहे वारीणि


सकारान्तः नपुंसकलिङ्गः मनस् (mind) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामनःमनसीमनांसि
द्वितीयामनःमनसीमनांसि
तृतीयामनसामनोभ्याम्मनोभिः
चतुर्थीमनसेमनोभ्याम्मनोभ्यः
पञ्चमीमनसःमनोभ्याम्मनोभ्यः
षष्ठीमनसःमनसोःमनसाम्
सप्तमीमनसिमनसोःमनस्सु, मनःसु
सम्बोधनहे मनःमनसीहे मनांसि


सर्वनामशब्दाः (Pronouns)

दकारान्तः पुंल्लिङ्गः तद् शब्दः (He)दकारान्तः स्त्रीलिङ्गः तद् शब्दः (She)
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमासःतौतेप्रथमासातेताः
द्वितीयातम्तौतान्द्वितीयाताम्तेताः
तृतीयातेनताभ्याम्तैःतृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्मैताभ्याम्तेभ्यःचतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यःपञ्चमीतस्याःताभ्याम्ताभ्यः
षष्ठीतस्यतयोःतेषाम्षष्ठीतस्याःतयोःतासाम्
सप्तमीतस्मिनतयोःतेषुसप्तमीतस्याम्तयोःतासु


दकारान्तः नपुंसकलिङ्गः तद् शब्दः (That)
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभयः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु


दकारान्तः पुंल्लिङ्गः एतद् (This) शब्दःदकारान्तः स्त्रीलिङ्गः एतद् (This) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाएषःएतौएतेप्रथमाएषाएतेएताः
द्वितीयाएतम्/एनम्एतौ/एनौएतान्/एनान्द्वितीयाएताम्/एनाम्एते/एनेएताः/एनाः
तृतीयाएतेन/एनेनएताभ्याम्एतैःतृतीयाएतया/एनयाएताभ्याम्एताभिः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यःचतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यःपञ्चमीएतास्याःएताभ्याम्एताभ्यः
षष्ठीएतस्यएतयोः/एनयोःएतेषाम्षष्ठीएतस्याःएतयोः/एनयोःएतासाम्
सप्तमीएतस्मिन्एतयोः/एनयोःएतेषुसप्तमीएतस्याम्एतयोः/एनयोःएतासु


दकारान्तः नपुंसकलिङ्गः एतद् (This) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाएतत्एतेएतानि
द्वितीयाएतत्/एनत्एते/एनेएतानि/एनानि
तृतीयाएतेन/एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः/एनयोःएतेषाम्
सप्तमीएतेएतयोः/एनयोःएतेषु


दकारान्तः पुंल्लिङ्गः यद् (Who) शब्दःदकारान्तः स्त्रीलिङ्गः यद् (Who) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमायःयौयेप्रथमायायेयाः
द्वितीयायम्यौयान्द्वितीयायाम्येयाः
तृतीयायेनयाभ्याम्याभिःतृतीयाययायाभ्याम्याभिः
चतुर्थीयस्मैयाभ्याम्याभ्यःचतुर्थीयस्यैयाभ्याम्याभ्यः
पञ्चमीयस्मात्याभ्याम्याभ्यःपञ्चमीयस्याःयाभ्याम्याभ्यः
षष्ठीयस्यययोःयेषाम्षष्ठीयस्याःययोःयासाम्
सप्तमीयस्मिन्ययोःयैषुसप्तमीयस्याम्ययोःयासु


दकारान्तः नपुंसकलिङ्गः यद् (Who) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमायत्येयानि
द्वितीयायत्येयानि
तृतीयायेनयाभ्याम्याभिः
चतुर्थीयस्मैयाभ्याम्याभ्यः
पञ्चमीयस्मात्याभ्याम्याभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयैषु

दकारान्तः अस्मद् (I) शब्दः त्रीषु लिङ्गेषुदकारान्तः युष्मद् (You) शब्दः त्रीषु लिङ्गेषु
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअहम्आवाम्वयम्प्रथमात्वम्युवाम्यूयम्
द्वितीयामाम्/माआवाम्/नौअस्मान्/नःद्वितीयात्वाम्/त्वायुवाम्/वाम्युष्मान्/नः
तृतीयामयाआवाभ्याम्अस्माभिःतृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीमह्यम्/मेआवाभ्याम्/नौअस्मभ्यम्/नःचतुर्थीतुभ्यम्/तेयुवाभ्याम्/वाम्युष्मभ्यम्/वः
पञ्चमीमत्आवाभ्यम्अस्मत्पञ्चमीत्वत्युवाभ्याम्युष्मत
षष्ठीमम/मेआवयोः/नौअस्माकम्/नःषष्ठीतव/तेयुवयोः/वाम्युष्माकम्/वः
सप्तमीमयिआवयोःअस्मासुसप्तमीत्वयियुवयोःयुष्मासु

मकारान्तः पुंल्लिङ्गः किम् (Who?) शब्दःमकारान्तः स्त्रीलिङ्गः किम् (Who?) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकःकौकेप्रथमाकाकेकाः
द्वितीयाकिम्कौकान्द्वितीयाकाम्केकाः
तृतीयाकेन्काभ्याम्कैःतृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्मैकाभ्याम्केभ्यःचतुर्थीकस्यैकाभ्याम्काभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यःपञ्चमीकस्याःकाभ्याम्काभ्यः
षष्ठीकस्यकयोःकेषाम्षष्ठीकस्यकयोःकासाम्
सप्तमीकस्मिन्कयोःकेषुसप्तमीकस्याम्कयोःकासु

मकारान्तः नपुंसकलिङ्गः किम् (Who?) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेन्काभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

Present active participles

Though these are verbs they are declined as nouns. For example, गच्छन् रामः means the Rama who is going. So in a sentence, structurally, they behave like adjectives. The meaning of the previous sentence is "The going Rama". This type of expression is not present in English but it is in Sanskrit.

Active verbs form their present active participles with the affix अत्. A simple way to form the present active participle stem is to replace the affix अन्ति in the present 3rd pl by the affix अत्.

गच्छन्ति -> गच्छत्

दीव्यन्ति -> दीव्यत्

तुदन्ति -> तुदत्

चोरयन्ति -> चोरयत्

Since these words are like adjectives/nouns they are declined like nouns.

*तकारान्त पुंल्लिङ्गः गच्छत् m. (He who is) goingस्त्रीलिङ्गः गच्छन्ती शब्दः f. (She who is) going
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमागच्छन्गच्छन्तौगच्छन्तःप्रथमागच्छन्तीगच्छन्त्यौगच्छन्त्यः
द्वितीयागच्छन्तम्गच्छन्तौगच्छन्तःद्वितीयागच्छन्तीम्गच्छन्त्यौगच्छन्तीः
तृतीयागच्छन्तागच्छद्भ्याम्गच्छद्भिःतृतीयागच्छन्त्यागच्छन्तीभ्याम्गच्छन्तीभिः
चतुर्थीगच्छतेगच्छद्भ्याम्गच्छद्भ्यःचतुर्थीगच्छन्त्यैगच्छन्तीभ्याम्गच्छन्तीभ्यः
पञ्चमीगच्छतःगच्छद्भ्याम्गच्छद्भ्यःपञ्चमीगच्छन्त्याःगच्छन्तीभ्याम्गच्छन्तीभ्यः
षष्ठीगच्छतःगच्छतोःगच्छताम्षष्ठीगच्छन्त्याःगच्छन्त्योःगच्छन्तीनाम्
सप्तमीगच्छतिगच्छतोःगच्छत्सुसप्तमीगच्छन्त्याम्गच्छन्त्योःगच्छन्तीषु
सम्बोधनगच्छन्गच्छन्तौगच्छन्तःसम्बोधनगच्छन्तिगच्छन्त्यौगच्छन्त्यः


Template - Do not use/delete

अकारान्तः पुंल्लिङ्गः राम शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सम्बोधन

ऋकारान्तः पुंल्लिङ्गः दातृ शब्दःऋकारान्तः पुंल्लिङ्गः पितृ शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाप्रथमा
द्वितीयाद्वितीया
तृतीयातृतीया
चतुर्थीचतुर्थी
पञ्चमीपञ्चमी
षष्ठीषष्ठी
सप्तमीसप्तमी
सम्बोधनसम्बोधन

धातु रुप

लट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजानातिजानीतःजानन्ति
मध्यम पुरुषजानासिजानीथःजानीथ
उत्तम पुरुषजानामिजानीवःजानीमः

Grammer

Grammer terms

अक्षरम् - श्रवणेन्द्रियग्राह्यम् अक्षरम् । तच्च कण्ठताल्वाद्यभिघातेन अभिव्यज्जते। अक्षरस्यैव नामान्तरं ’वर्णः’ इति। That which can be perceived by the faculty of hearing is अक्षरम्. It is classified/separated based on articulation into तच्च, कण्ठ, तालु etc.

वर्णः - Same as अक्षरम्

वर्णः - sounds (phenomes?)

वाक्यम् - sentence

पदम् - word

सन्धिः - when two वर्णः are joined/combined

समासम् - when two पदम् are joined/combined

In Sanskrit grammar there is an entire branch devoted to the study of the joining of two वर्णः and that is called सन्धिः. Example: नमस्ते, कोपि etc

Similarly there is a branch devoted to the study of the joining of two पदम् called समासम्. Example: देवालय, वृक्षमूलम, जगत्पति, करपत्रम् etc

प्रातिपदिकम् - base word/root of (सुबन्तम्) nouns, adjectives and other non-verbs.

सुबन्तम् - nouns, adjectives and other non-verbs (नाम पदम्)

तिङन्तम् - verbs (क्रिया पदम)

धातुः - verb root

कृदन्तम् - This is a type of नाम पदम्. धातुः + कृत् प्रत्यय forms a new प्रातिपदिकम्. Examples of कृदन्तम् include पठितवान, पठितुम, रामः, सीता etc. Some of the नाम पदम् are कृदन्तम् and some are सुबन्तम्.



Example: Here is a sentence (वाक्यम्)

अहम् प्रातःकाले उत्तिष्ठामि।

अहम् - सुबन्तम्। प्रातिपदिकम् = अस्मद्

प्रातःकाले - सुबन्तम्। प्रातिपदिकम् = प्रातःकाल

उत्तिष्ठामि - तिङन्तम्। धातु?


Every प्रातिपदिकम् has a विभक्ति table. In a वाक्यम् only सुबन्त पदम् or तिङन्त पदम् can be used - प्रातिपदिकम् and धातु cannot be used. This is a Paniniya grammer rule.

Every word in Sanskrit has an underlying etymology or meaning. For example the word प्रातिपदिकम् is derived from प्रति and पद. प्रति means every and पद is word. So प्रातिपदिकम् is something related to every word.

सुबन्तम् is made of two words सुप् + अन्तम्. It means words ending in सुप्. Here सुप् refers to a collection of suffixes (suffix = प्रत्यय).

When a सुप् प्रत्यय is added to a प्रातिपदिकम् we get सुबन्त पदम् (i.e. word ending in सुप्). There are 21 सुप् प्रत्यय. Each entry in a विभक्ति table is the result of adding a सुप् प्रत्यय at the end of a प्रातिपदिकम्. Example, for the प्रातिपदिकम् called राम we have 21 सुबन्त पदम् - i.e. रामः, रामौ, रामाः, रामम्, रामौ, रामान्...etc.

How to add a सुप् प्रत्यय to a प्रातिपदिकम् and get a सुबन्त पदम् (नाम पदम्) is a branch of study in Sanskrit grammar.

तिङन्त पदम् (aka क्रिया पदम्) is a verb. These पदम् are formed by adding a तिङन्तम् to a धातु. For example, गम् धातु takes the forms गच्छति, गच्छतः, गच्छन्ति etc. Deriving the forms of क्रिया पदम् is a separate branch of Sanskrit grammar study.

Speaking of कृदन्त पदम - रम् is a धातु, if we add a प्रत्यय then we get राम as a new प्रातिपदिकम्. To this new प्रातिपदिकम् we can add a सुप् प्रत्यय to form a सुबन्त पदम्.


What is कारकम्?

Let us take a simple sentence. बालकः तस्य गृहे पुस्तकम् पठति। In this sentence: क्रिया पदम् = पठति. All others are नाम पदम्. In a sentence the क्रिया पदम् is the most important.

Note that व्याकरणम् is one shastra. There are other shastras like न्यायशास्त्र मीमांस शास्त्र etc which have a different concept for a वाक्यम्.

  • कः पठति? बालकः
  • किम् पठति? पुस्तकम्
  • कुत्र पठति? गृहे
  • कस्य गृहे? तस्य

These words that are answering the questions are कारक पदम् because they have a relationship with the क्रिया पदम्.

What is कारकम् ? क्रियान्वयि कारकम. क्रिया means action अन्वय means सम्बन्ध (relationship). क्रिया पदेन सह सम्बन्धम् करोति इति कारकम्।

What is the relationship of तस्य with पठति? It has a relationship with गृहे but none with पठति. So it is not a कारकम्.

New sentence: बालकः ग्रन्थालये स्यूतात् लेखकस्य पुस्तकम् हस्तेन मित्राय ददाति।

कः ददाति? बालकः

In the above sentence बालकः is कर्ता and its relationship with the क्रिया पदम् is कतृकारकम्.


किम् ददाति? पुस्तकम्

पुस्तकम् has relationship of कर्म with ददाति. So it is called कर्म कारकम्.


केन ददाति? हस्तेन - Relationship is करणम् - करण कारकम्


कस्मै ददाति? मित्राय - Relationship is सम्प्रदानम् - सम्प्रदान कारकम्


कस्मात् ददाति? स्यूतात् - Relationship is अपादानम् - अपादान कारकम्

कस्मिन् ददाति? ग्रन्थालये - Relationship is अधिकरणम् - अधिकरण कारकम्

Some नाम पदम् in a sentence have different relationship to क्रिया पदम्. These are called कारकम्. To indicate that relationship we add different विभक्ति प्रत्यय to the प्रातिपदिकम् of that नाम पदम्.

How many काराक are there? Six (above)


Verbs

Words in Sanskrit can be either तिङ्न्त (verbs) or सुबन्त (nouns, pronouns, adjectives etc). Words (verbs and nouns) are formed by combining two groups of letters:

प्रकृति + प्रत्यय

For verbs the प्रकृति is called धातु and for nouns it is called प्रातिपदिकम्

Verb forms exist for three numbers - singular, dual, plural - and for three persons - first (उत्तम पुरुष), second (मध्यम पुरुष) and third (प्रथम पुरुष)

When used in active voice (कर्मणि प्रयोग) verbs can be conjugated in one of two forms - परस्मैपदि or आत्मनेपदि. Some verbs can use both forms (उभयपदि). In passive voide (भावे प्रयोग) all verbs take आत्मनेपदि form.

There are 18 प्रत्यय for verbs. The first 9 are for परस्मैपदि forms and the second 9 are for the आत्मनेपदि forms.

परस्मैपदि
एकवचनद्विवचनबहुवचन
प्रथम पुरुषतिप्तिस्झि
मध्यम पुरुषसिप्थस्
उत्तम पुरुषमिप्वस्मस्

आत्मनेपदि
एकवचनद्विवचनबहुवचन
प्रथम पुरुषआताम्
मध्यम पुरुषथास्आथाम्ध्वम्
उत्तम पुरुषइङ् (इट्)वहिङ्महिङ्

The verb roots (धातु) are catagorized into 10 गण (groups). Of these, groups 1, 4, 6 and 10 form a related group.

List of all गण

NumberNameविकरणExample
1भ्वादिःपठ्--ति
2अदादिः-अद्-ति
3जुहोत्यादिः-जुहो-ति
4दिवादिःनृत्--ति
5स्वादिःनुसु-नु-ते
6तुदादिःलिख्--ति
7रुधादिःभिद्-ति
8तनादिःतन्--ते
9क्र्यादिःनापु-ना-ति
10चुरादिःकथय्--ति

Verb Conjugation

वद् is a धातु that means to speak. It belongs to the first गण (भ्वादिः). For these verbs a विकरण is placed between the धातु and the प्रत्यय during conjugation. For भ्वादिः verbs the विकरण is अ/आ.

The third person (प्रथम पुरुष) singular (एकवचन) form of वद् is forme this way:

वद् + अ + तिप् = वदति (he/she speaks)

The प् in तिप् is dropped.

In गण 1, 4, 6, and 10 the विकरण is lengthened to आ for the terminations in उत्तम पुरुष

So for present tense (कर्तरि प्रयोग), sigular (एकवचन), first person (उत्तम पुरुष)

वद् + आ + मिप् = वदामि

पठति - लट्

अपठत् - लङ्

पपाठ - लिट्

अपाठीत - लुङ्

पठिष्यति - लृट्

पठिता - लुट्

पठतु - लोट्

पठेत् - लिङ्

अपठिष्यत - लृङ्

पठाति - लेट्

Nouns, Pronouns, and adjectives

Sanskrit nominals (nouns, pronouns, and adjectives) can be one of 8 cases (विभक्ति). These forms are called declensions. They are used to express what is expressed using prepositions in English. Example - with, by, to, for, from, of, in etc. However, there will not be an exact equivalence between the two languages. In English the Sanskrit declensions are called: nominative, accusative, instrumental, dative, ablative, genitive, locative, and vocative.

Sanskrit nominals have three numbers - singular, dual, and plural. They also have three genders - masculine, feminine, and neuter. The gender is a word is unpredictable and has little semantic significance.

There are two types of nouns that end in अ - masculine (e.g. राम) and neuter (e.g. फलम)


Verbs in English are either transitive or intransitive. Transitive verbs use a direct object.

We need a large bag.

In the above sentence need is a verb that takes the direct object "large bag". If "large bag" is removed then the sentence is incomplete.

In the below sentence ran is an intransitive verb. It does not need any objects to be complete. The words "around the house" only describe where the boy ran.

The boy ran around the house.

Even if the object is removed "The boy ran." is a complete sentence.


Kridantas

These notes are from the Vyoma Pathasala Kridanta lessons by Dr. Sowmya Krishnapur.

Lesson 1

Context

From the first lesson.

Generally all words (पदम्) are a combination of two components पदम् = प्रकृतिः + प्रत्ययः. Where प्रकृतिः is the root word and प्रत्ययः is the suffix. Both components have their own meanings.

Example: संस्कृतम् = संस्कृत + सुँ

Generally we understand sentences (वाक्य) and words (पद). But to go into a पद we need to know grammar (व्याकरणम्). It is व्याकरण that makes these divisions of प्रकृति and प्रत्यय.

Now संस्कृत can also be separated into two प्रकृति and प्रत्यय.

संस्कृत = सम् सुँ + कृत सुँ

The word कृत can be further divided कृत = कृ + क्त

Generally a पदम् is not just simply one combination of प्रकृति and प्रत्यय. Quite often the प्रकृति can be divided further and further until we get to indivisible components.

Another example: वैदेह्याः (from Vaidehi or Vaidehi's - i.e. 6th and 7th विभक्ति)

वैदेह्याः = वैदेही + ङस्

वैदेही = वैदेह + ङीप्

वैदेह = विदेह + अण्

विदेह = वि सुँ + देह ङसिँ

देह = दिह् अच्

So essentially the word वैदेह्याः is formed using two प्रकृतिः - वि and दिह् and joining them with many प्रत्ययः. Note: I think वि is उपसर्ग. Not sure if that is also a प्रकृतिः.

Generally Sanskrit व्याकरण ज्ञानम् is प्रकृति प्रत्यय ज्ञानम्. The derivation of पदम् from प्रकृति and प्रत्यय is called निष्पत्ति.

There are only two kinds of words in Sanskrit:

  1. तिङन्तम् (aka क्रिया पदम्)
  2. सुबन्तम्

The teacher says "Any word we see in Sanskrit is one of these. Anything is 100% covered as one of these." अव्ययानि अपि सुबन्तानि (avyayas are all subanthas).

तिङन्ते धातुः प्रकृतिः तिङ् इति प्रत्ययः अथेव तिङन्तम्। यस्य अन्ते तिङ् प्रत्ययः अस्ति तत् पदम् तिङन्तम् इत्युच्यते।

तिङन्तानि - पठति, पठिष्यति, पठतु etc

सुबन्ते प्रातिपदिकम् प्रकृतिः सुप् इति प्रत्ययः। सुप् अन्ते यस्य तत् सुबन्तम्। अतः सुबन्तम् नाम नाम पदम्। Subanthas are nouns (adjectives, adverbs also I think).

सुबन्तानि - रामः, रामौ, रामाः etc

तिङन्तम् - Verbal forms. It's प्रकृति for this form is called धातु.

सुबन्तम् - Noun forms. It's प्रकृति for this form is called प्रातिपदिकम्।

अतः धातोः तिङ् प्रत्ययस्य योजनेन तिङन्तम् भवति। प्रातिपदिकात् सुप् प्रत्ययस्य योजनेन सुबन्तम् भवति।

धातु examples पठ्, लिख्, वन्द्, नृत् and तिङन्तानि are - पठति, लिखति, वन्दते, नृत्यति

किन्तु धातुः त्रिविधः भवति -

  1. केवलधातुः - normal simple धातवः like पठ्, लिख्, वन्द्, नृत्। एते केवल धातवः द्विसहस्रं सन्ति (२०००)। धातुपाठे पठिताः २००० धातवः। These are the major root forms of संस्कृतम्. संस्कृते प्रायः सर्वेशाम् अपि शब्दानाम् पदानाम् केवलधातुः एव मूलम्।
  2. सनाद्यन्तधातुः - चिकीर्ष ति = चिकीर्षति। चिकीर्षति अर्थात् कर्तुम् इच्छति (he wishes to do something). In Sanskrit single words usually cover things like "wishes to read", "wishes to write", "wishes to..." etc. Now चिकीर्षति is not in the list of 2000 केवलधातवः. It is a derived धातु. It can be divided into प्रकृति + प्रत्यय. यः केवल धातुः अस्ति तस्मात् धातोः केचन प्रत्ययाः योज्यन्ते। To the original Dhatus we add some pratyaya's called सनादि। तेषाम् योजनेन पुनः धातु भवति। सनाद्यन्तधातुः = केवलधातुः + णिच्/सन्/यङ्.... Examples: पाठयति, गमयति, नर्तयाति (these are all verbs that show making someone else do the action). These dhatus are formed using णिच् प्रत्यय. Another set - चिकीर्षति (wishes to see), पिपठिष्ति (wishes to read), जिगमिष्ति (wants to go) are formed using सन् प्रत्यय. Yet another set - पुनः पुनः पठति इत्यर्थे पापठयते, पुनः पुनः वन्दते इत्यर्थे वावन्दते - these are formed using यङ् प्रत्यय. There are a series of pratyayas that are used to derive a dhatu from dhatu.
  3. नामधातुः - नामपदात् धातुः। From a noun we get a verb using some pratyayas. पुत्रीय ति = पुत्रीयति (he who wants to have a son/child). सुबन्तम् + सनादि प्रत्यय (काच्/काम्यच्...).

सुबन्तम् are a combination of two components - प्रातिपदिकम् + सुप्

  1. केवलप्रातिपदिकम् - Example: डित्थ + सु = डित्थः. Now डित्थ cannot be broken further. It is a name that does not mean anything. If it is a meaningful name it can be further divided. अव्युत्पन्नानि शब्दस्वरूपाणि - those केवलप्रातिपदिकम् which cannot be further divided. Unlike केवलधातुः there is no list of these words. They are very few.

  2. कृदन्तम् - It is a kind of nominal stem. E.g. राम + सु = रामः। धातोः कृत् प्रत्ययस्य योजनेन कृदन्तं भवति।

  3. तद्धितान्तम् - Example: दाशरथि + सु = दाशरथिः। तद्धितान्तम् कथं भवति? दशरथ इति सुबन्तम् अस्ति तस्मात् तद्धित इति प्रत्यय भवति तदा प्रातिपदिकम् भवति। तद्धितान्तम् are words that are formed by adding तद्धित प्रत्यय to subanthas. You already have a noun (सुबन्तम्) and add this प्रत्यय to form another noun. Examples: कौन्तेय (from कन्तेः), धनवान् (from धनम्->धनवत्->धनवान्), जनता (from जनानाम्)

  4. समासः - Example: सीतापति सु = सीतापतिः. द्वयोः सुबन्तयोः योजनेन समासः भवति। Samasa kind of प्रातिपदिक is derived by joining two subanthas. गज + आनन = गजानन, राज्ञः + पुत्रः = राजपुत्रः, राधा + कृष्णः = राधाकृष्णौ

Summary so far: The diagram below (concisely and excellently) summarizes the lecture so far.

Words in Sanskrit are of two kinds - तिङन्तम् and सुबन्तम्। धातुः तिङन्तस्य मूलम्। Dhatu is the root of thingantham. सुबन्तस्य प्रकृतिः प्रातिपदिकम। The root of a subantham is prathipadhikam.

धातोः तिङ् प्रतययस्य योजनेन तिङन्तम् भवति। प्रातिपदिकात् सुप् प्रत्ययस्य योजनेन सुबन्तम् भवति। Attaching a thing-pratyaya to a dhatu makes it a thingantham. Attaching a sup-pratyaya to a pratipadikam makes it a subantham. These are the two main words in Sanskrit - verb forms and noun forms.

Words diagram

धातोः कृत् प्रतययस्य योजनेन प्रातिपदिकम् भवति। Adding a krit pratyaya converts a dhatu to a pratipadhikam. A dhatu can be converted to another dhatu by adding a sanadhi pratyaya. सुबन्तात् सनादि प्रत्यय योजनेन अपि धातुः भवति। Subantha can be converted to dhatu by adding a sanadhi pratyaya. सुबन्तात् प्रातिपदिकम् भवति तद्धित प्रत्यय योजनेन। ़From subantha adding thadhita pratyaya will make it pratipathikam. Samasa will convert multiple (two or more) to a prathipadhikam.

In the above diagram the red lines achieve inter-conversion. One cannot convert subanta directly to tinganta. You have to first make it a dhatu. Similarly, you can convert a subanta to a pratipadika and then back to subanta to get a new word. A dhatu can be converted to another dhatu using a snadaya pratyaya.

The above covers all words in Sanskrit. Knowing Sanskrit is knowing all the above. There are other things like Sandhi etc but they are just changing the letters. Of the above there are three steps which are very basic: dhatu -> pratipadikam, dhatu -> tingantam and pratipadikam->subantam

Words diagram

This Kridanta lesson series is about converting dhatu -> pratipadikam by adding krt pratyaya (कृत्). This conversion will give 95% of pratipadikas - just an estimate. There is another view - सर्वम् नाम् धातिजमाः - all nouns are from dhatus.

Within कृत् प्रत्ययाः there are two categories. One is the pratyayas directly given by Panini which we call कृत् प्रत्यय. Panini specifically says this is the dhatu and you add this krit pratyaya and you get this pratipadika. There are also another set of pratyayas called उणादि प्रत्यय. They are also added to dhatus to get pratipadikas. Example: गौः is derived from गम् धातु। गच्छति इति गौः। Derived from गम् + डोस्. Such pratyayas (like डोस्) are called उणादि। Is गो उणादि or डोस्? Later the teacher says गो is उणादि.

There are two views regarding उणादि -

  1. we accept the derivation of उणादि from dhatu then 100%, or at least 99% of pratipadikas will be derived from dhatus.
  2. those that consider उणादि as something that cannot be split further - meaning they take गो as something that cannot be divided - say that there is a set of केवल प्रातिपतिकः that cannot be split further. Most words come from dhatus and a smaller set come from kevala pratipadikam.

Kridantas are always pratipadikas. We cannot use kridantas directly because pratipadikas cannot be used in sentences. They have to be converted to subanta by adding a सुप् pratyaya to form a padam.


कृदन्ताः

  • कृत् इति प्रत्ययः।
  • कृत् अन्ते यस्य सः कृदन्तः।
  • कृत् प्रत्ययाः धातुभ्यः विहिताः1
  • कृदन्ताः प्रातिपदिकसंज्ञकाः2
  • कृदन्तेभ्यः सुप्-प्रत्ययस्य योजनेन सुबन्ताः भवन्ति।

1विहिताः = ordained, supplied, made   2संज्ञका = named, termed

There are ~140 कृत् प्रत्ययाः in Ashtadyayi. भिन्नेषु अर्थेषु भवन्ति। These pratyayas are added in specific meanings.

Below are examples of what कृत् pratyayas do and how they change meaning. You dont have to remember all of this. The examples are not comprehensive. Only a sample for understanding.

Example 1 : कर्ता (the one who does action): पाचकः, वक्ता, गतवान्

धातवः कृयाम् बोधयति। A dhatu is something that tells you an action. यदा कृत् प्रत्ययः योज्यते तदा कर्ता भवति। पच् धातु (cooking) -> पाचकः (यः पाक कार्यं करोति सः। The one who does cooking.)

यः वदते सः वक्ता। यः गच्छति - भूत कालि गमन कार्यं कृतवान् - सः गतवान्। All these words refer to the person who performed the action. We get that meaning because of the pratyaya.

पच् + अक = पाचकः

Example 2: कर्म the object of action - पठितः, खाद्यम्

The word पठित (पठितः, पठिता, पठितम्) says what was read (not who read).

किम् पठितम्? (What was read?) कृदन्ताः पठिताः। व्याकरणम् पठितम्।

पठित्वान् is the person who did the action of reading whereas पठित refers to the object. The change in meaning is because of the pratyaya.

Example 3: भावः (क्रिया) action - कृतिः, गतिः, बुभुक्षा

Pratyayas can be used to convert a dhatu to give you the meaning of कर्ता (does), कर्म (object) and also क्रिया (the action).

कृतिः = doing   गतिः = going   बुभुक्षा = to desire to eat

Example 4: क्रियाणाम् परस्परसम्बन्धः - the inter-relationship between क्रिया

कृत्वा = having done something you move on to another क्रिया

कर्तुम् = gives the purpose कर्तुम गच्छति (goes for doing)

Example 5: पौनः पुन्यम्

कारं कारम् = doing it again and again

दर्शं दर्शम् = seeing again and again


Kridantas are nouns that still have a portion of an action. Not all krit pratyayas are added to all dhatus. Some are general and applied to all dhatus and some are applied to specific dhatus.

These are the major pratyayas we will be studying in the course. We will study about 25 that are common and important. Most of these are general and can be applied to all dhatus.

कृत्प्रत्ययविभागः (अर्थमनुसृत्य)
कर्तरिभावेभूतेविध्यादिषु
ण्वुल्ल्युट्क्तवतुअनीयर्
तृच्क्तिन्क्ततव्य
शतृ / शानच्यत् / ण्यत्
क्किप्घञ्
अच्
कृदनताव्ययानिउपपदकृतन्दाः
क्तवा-ल्यप्अण
तुमुन
णमुल्
खश्

प्रत्ययः १ - ल्युट् (अन)

ल्युट् इति प्रत्ययः रूपेतु अन इति श्रुयते।

Here are some example usages of this प्रत्यय

All the words in red color are kridantas. Specifically they are ल्यटन्ताः or words ending in ल्युट्.

पूर्वं रामतपोवनादिगमनं हत्वा मृगं काञ्चनम्
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्
वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननम् एतद्धि रामायणम्॥ Listen here

दाहनम् - to make something burn

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥ Listen here


आदौ देवकिदेविगर्भजननम् गोपीगृहेवर्धनम्
मायापूतनिजीवित अपहरणम् गोवर्धन उद्धारणम्
कंसच्छेदनकौरवादि (छेदनम्) हननम् कुन्तीसुत आपालनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलिलामृतम्॥ Listen here

Valmiki Ramayana third sarga has a lot of ल्युट् (अन) kridantas.

Why are the pratyayas named the way they are? Pannini tries to add some identifying letters into each pratyaya. So the pratyaya will have its own letters and some other letters for identification. They help us in doing many things. That is not strictly in the purview of this class. Can email teacher (sowmya dot krishnapur at gmail).

Lesson 2

Second Lesson Video

अद्य वयम ल्यट् प्रत्ययस्य रूपाणि तेषाम् प्रयोगाणाम च अभ्यासम् कुर्मः।

Recap of previous lesson:

What all things can krit pratyayas convey meaning of - कर्ता (doer), कर्म (object), करणम् (the instrument), क्रिया (the action), कालः (the tense), पौन पुन्यम् (repeatedy doing something), विधिः (the injunction to do something) and many more.

ल्युट् प्रत्ययः गमनम्, पठनम्, जननम्, मरणम्, तरणम्, करणम्...

यत्र यत्र अयं प्रत्ययः भवति तत्र अन्ते अनम् अथवा अणम् इति श्रूयते। अयं भावार्थकः प्रत्ययः इत्युच्छते अर्थात क्रियां बोधयति। Note that the above examples are subantas the kridantas are like गमन, पठन etc.

This pratyaya is a general pratyaya which is used in the sense of action. The easy way of identifying this pratyaya is by looking at the अनम्/अणम् at the end of it. But not everywhere you see a अनम्/अणम् that is a ल्युट् प्रत्यय.


षोडशोपचार-पूजायाः अङ्गानि - यतः भगवतः पूजा क्रियते तत्र षोडश-अङ्गानि भवति। When we are worshipping the lord we have 16 steps. They are all different actions. किम् किम् भवति षोडशोपचारे -

  1. ध्यानम् - we pray to the deity
  2. आवाहनम् - we bring the deity into the idol or kalasha
  3. आसनम् - sitting. आसनप्रदानम् we are giving him a seat
  4. पाद्यप्रदानम् - पादस्य क्षालनार्थं जलम्
  5. अर्घ्यप्रदानम् - अर्घ्यम् is हस्त प्रक्षालनार्थं जलम् प्रदानम्
  6. आचमनीयप्रदानम् - पातुम जलम् आचमनीयमित्युच्छते
  7. स्नानम्
  8. वस्त्रधारणम्
  9. यज्ञोपवीतधारणम्
  10. गन्धलेपनम् - लिपनम् is to anoint. गन्ध is fragrant
  11. पुष्पार्चनम् - पुष्पैः अर्चनम् (worshipping with flowers)
  12. धूपाराधनम् - worshipping (आराधनम्) with धूपा
  13. दीपदर्शनम् - showing deepam
  14. निवेदनम् - giving नैवेद्यम् (action of offering food)
  15. नीराजनम् - aarati
  16. प्रार्थनम् - praying

1-6 above are kridantas but a different kind. After 6 are ल्यट् kridantas.


कुत्र अनम्? कुत्र अणम्?

णत्वं कुत्र भवति? In grammatiचal parlance this is called णत्व. Here is a general rule that works most of the time-

नकारात् पूर्वम् -

  • रेफः/ ऋकारः / षकारः अस्ति चेत् णत्वम् भवति। Example: In तरनम् there is र् before न्। In this rule you dont have to worry if there are any स्वाराः (vowels) in betwee. Swaras will not obstruct णत्व. That word becomes तम्. Similarly पेषनम् becomes पेम्

  • Second rule: If there is a consonent between the रेफः/ ऋकारः / षकारः and नकार. Examples: क्रम्, बृंम्, क्षेम् - If the व्यञ्जनानि (consonants) are one of कवर्ग-पवर्ग-ह्-य्-व्-र् then णत्वम् happens. All three examples qualify and they become क्रयणम्, बृंहणम्, and क्षेपणम्

  • If there are other consonants between रेफः/ ऋकारः / षकारः and नकार then णत्व does not happen. Examples: ग्रथनम्, अर्चनम्, गृञ्जनम्, क्षालनम्, रटनम्, क्रीडनम्, मूर्च्छनम्, क्रोशनम्

The above is the most general rule for णत्व. There are other rules also. This rule holds for simple cases.

वृक्षेन / वृक्षेण ? वृक्षेण

ऋृषबेन / ऋृषबेण ? ऋृषबेन

Both above are not ending in अनम् so this rule does not apply. A different rule applies. See Sandhi notes "Word Internal Sandhi rule".


ल्युट्-प्रत्यत्यान्तस्य रूपाणि १

How do we get the forms of ल्युट् प्रत्यय from the dhatu? For most dhatus adding अन् will give a ल्युट् प्रत्यय.

गणित-क्रियाःगति-क्रियाः
गण् - गणनम् (counting)गम् - गमनम् (going)
सङ्कल् - सङ्कलनम् (addition)चल् - चलनम् (moving)
व्यवकल् - व्यवकलनम् (subtraction)धाव् - धावनम् (running)
गुण् - गुणनम् (multiplication)भ्रम् - भ्रनणम् (rotating)
विभज् - विभजनम् (division)कम्प् - कम्पनम् (shaking)

These words only give क्रिया and there is no reference to any काला.

गमनम् अस्ति। - Present tense

गमनम् भविष्यति - Will go - Future tense

गमनम् आसीत् - Was going. - Past tense.

Some krit pratyayas do convey tense. E.g. गतवान्. This ल्युट् pratyaya does not convey tense.


ल्युट्-प्रत्यत्यान्तस्य रूपाणि २

इकारान्ताः/ईकारान्ताःउकारान्ताः/ऊकारान्ताः
चि - चयनम् (collect/pluck)प्लु - प्लवनम् (jump)
स्मि - स्मयनम् (smile)स्तु - स्तवनम् (praise)
नी - नयनम् (take/carry)हु - हवनम् (homam/havan, perform a sacrifice/ritual)
शी - शयनम् (sleep)भू - भवनम् (existance)
डी - डयनम् (fly)पू - पवनम् (clean, purify)

If the words ends in इकारान्ताः/ईकारान्ताः we add अयनम्

If the words ends in उकारान्ताः/ऊकारान्ताः we add अवनम्


ल्युट् प्रत्यत्यान्तस्य रूपाणि - ३

उपान्त्ये - last but one letter

If the ह्रस्वः (small vowel) इकारः or उकारः is the last but one letter then

  • इ becomes ए
  • उ becomes ओ

Note: Short vowel is ह्रस्वम् and long vowel is धीर्गम्

ह्रस्वः इकारः उपान्त्यःह्रस्वः उकारः उपान्त्यः
लिख् - लेखनम् (write)मुद् - मोदनम् (rejoice)
क्षिप् - क्षेपनम् (throw)स्फुट् - सफोटनम् (burst)
मिल् - मेलनम् (meet)घुष् - घोषणम् (announce)
छिद् - छेदनम् (cut)रुद् - रोदनम् (cry)
पिष् - पेषणम् (pound, in Tamizh araikarathu)युज् - योजनम् (join)
त्रुट् - त्रोटनम् (plucking or cutting of fruits)नुद् - नोदनम् (पुसह)
  1. फलानां त्रोटनम्।
  2. यानस्य नोदनम्।

Question from student: Are words that are formed by using ल्युट् all नपुंसकलिंग? Answer is YES.


ल्युट् प्रत्यत्यान्तस्य रूपाणि - ४

Video Section

  • यदि ऋकारः अन्ते अस्ति तर्हि अन् इति भवति (also apply णत्वम्)
  • यदि ऋकारः उपान्त्यः अस्ति तर्हि अर् इति भवति
ऋकारान्ताः/ॠकारान्ताःह्रस्वः ऋकारः उपान्त्यः
कृ - करणम् (doing)नृत् - नर्तनम् (dance)
भृ - भरणम् (bear, nourish)वृध् - वर्धनम् (grow)
वृ - वरणम् (choose)भृज् - भर्जनम् (frying - chips, vada etc)
मृ - मरणम् (die)वृष् - वर्षणम् (raining)
तॄ - तरणम् (swim, cross over)तृप् - तर्पणम् (pleasing, satisfying )

विषेषः - मृज् - मार्जनम् (cleaning) is an exception to the above.

आवृत् - आवर्तनम् (revise)


One last form

If the धातु is ए/ऐ/ओ/औ-कारान्तः then ए/ऐ becomes अकारान्तः

द्यै - द्यानम्

गै - गानम्


Sloka

Bhakti is of nine kinds

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।
अर्चनं वन्दनं दास्यं सख्यम् आत्मनिवेदनम्॥

WordMeaningWordMeaning
श्रू - श्रवणम्listening (i.e. listening to the deeds of Vishnu)कीर्त् - कीर्तनंchanting (the name of Vishnu)
स्मृ - स्मरणम्remembering (Vishnu)सिव् - सेवनम्serving (पादसेवनम् - serving the feet of the lord)
अर्च् - अर्चनम्worshippingवन्द् - वन्दनम्bowing, saluting
दास्यम्feeling of complete surrender (this is not ल्युट्। It is a kridanta we will see later)सख्यम्having a feeling of friendship
नि + विद् - निवेदनम्आत्मनिवेदनम् - offering oneself to the lord completely

दासस्य भावः दास्यम् - तद्धितान्त कृदन्तः
सख्यु भावः सख्यम् - तद्धितान्त कृदन्तः


Summary

Words diagram

Student question: Why do we call it ल्युट् when the sound added is अन्/अण्?

The लकार and टकार in ल्युट् has its own purposes of modifying the swara etc of the dhatu. Why we get अन् is because where every यु occurs it is replaced by अन् as per a Panini sutra called युवोरनाकौ.

Lesson 3

Video

कृदन्ताः - The term used to refer to a group of प्रत्ययाः. It is not a प्रत्यय by it self but refers to a group.

कृत् is a name for a set of pratyayas. There are about 140 pratyayas that fall under this group. They are always added to dhatus.

Start at 4:28

Using Vibhaktis

The nominative case (प्रथम विभक्ति) is used then the noun is the subject of a sentence in active voice.

द्वितीया विभक्ति (accusative case)

This form is used for the following:

  1. To indicate the direct object of a transitive verb
  2. To indicate the object of verbs for actions such as "going", which are transitive in Sanskrit
  3. With the word धिक् ("curse upon X") and with the prepositions below
PrepositionMeaningPrepositionMeaning
अनुafter, alongपरितःaround
अभितःnear, in front ofविनाwithout
सर्वतःon all sodes ofअन्तराbetween
उभयतःon both sidesप्रतिto, towards
अन्तरेणwithout, concerning

तृतीया विभक्ति aka Instrumental Case

To indicate the instrument of an action. Example: सः पात्रेण जलं बिबति। He drinks water from a vessel. नरः फलेन तुष्यति। In Sanskrit, the instrument of an action is called करणम्.

Example:

छात्रः लेखन्या पाठं लिखति।

लिखति - क्रियापदम्

कः लिखति - छात्रः - कर्ता - प्रथमा बिभक्तिः

किम् लिखति - पाठं - कर्मपदम् - द्वितीया विभक्ति

केन लिखति - लेखन्या - करणम् - तृतीया विभक्ति

To indicate the person or thing accompanying an action where the association is indicated by prepositions like सह (with). Example: दासेन सः नृपः गच्छति। The king goes accompanied by the servant.

The preposition is optional. So दासेन नृपः गच्छति। Is also correct usage.

To indicate cause or reason दुःखेन ग्रामं त्यजामि। I abandon the village out of sorrow/misery.

With विना and अलम्. Example: जलेन विना कमलं नश्यति। A lotus perishes without water. अलं दुःखेन। Enough with misery.

To indicate the agent of a passive verb.

चतुर्थी विभक्ति aka Dative Case

तृतीया विभक्ति is used for the following

1. To indicate the indirect object of the verbs meaning "to give", "to show", "to send" etc.

Example: नृपो दासाय कनकं यच्छति। The king gioves gold to the student.


2. With verbs meaning "to be angry with", "to long for", "to please"/"to like" etc.

Examples:

  • जनकः पुत्राय कुप्यति। The father is angry with the son.
  • जनकः पुत्राय स्पृहयति। The father longs for the son.
  • कुसुमानि नृपाय रोचन्ते। Flowers please the king.

3. With verbs of movement. Example: दासो ग्रामाय गच्छति।

In this case दासो ग्रामं गच्छति। Is also correct (i.e. द्वितीया विभक्ति)


4. To express the purpose of an action. Example: सः सुखाय वनं गच्छति। He goes to the forest for the same of happiness.


5. With the particles नमः (salutation to) and स्वस्ति (hail to). Example: नृपाय नमः/स्वस्ति।

6. With the particle अलं. Example: अलं मल्लो मल्लाय। Wrestler is able to face (another) wrestler.

पञ्चमी विभक्ति aka Ablative Case

This case is used to indicate the point from where the action begins - नरो ग्रामात् वनं गच्छति। The man goes from the village to the forest.

It is used to express cause or reason: नृपो दासं दुःखात् तुदति। On account of misery the king strikes the servant. The तृतीया विभक्ति (instrumental case) can also be used for this purpose.

It is used with the prepositions प्राक् (before, to the east of), पूर्वम् (before), अनन्तरम् (after), आ (until, since), बहिः (outside), ऋते (except) and (विना). The first four prepositions are used in both temporal and spatial sense.

षष्ठी विभक्ति aka Genitive Case

To indicate the equivalent of possesive case in English. अहं रामस्य दासं अस्मि। I am Rama's servant.

The equivalent of "have" in English. The king has gold. नृपस्य कनकं भवति।

With the prepositions - उपरी (above), अधः (below), पुरतः (in front of), पश्चात् (behind), परतः (beyond), अग्रे, समक्ष् (in the presence of), कृते (for the sake of), and समीपम् (in the vicinity of)

सप्तमी विभक्ति aka Locative Case

This is used to indicate the place or time where the action takes place. Ex. in, at, on, upon, above, among, etc. फलम् कूपे पतति। The fruit falls in the well.

For expressions like "concerning", "in the matter of" etc. पुत्रे जनकः तुष्यति। The father is happy about the son.

To indicate the object of emotions and feelings. Example जनकः पुत्रे स्निह्यति। The father feels affection for the son.

सम्बोधन aka Vocative Case

When addressing. हे नृपे। O King!

Active and Passive Voice

There are two types of passive voice in Sanskrit - Transitive Passive (कर्मणि) and Intransitive Passive (भावे).

Transitive Passive (कर्मणि)

In transitive passive sentences the object of the transitive action is the syntactic focus and not the agent of the action. The verb undergo modification as if it were a 4th conjugation (गण) आत्मनेपद. The verb agrees with the object in number (वचन) and person (पुरुष). The object of a passive action should be in प्रथमा विभक्ति (nominative case) and the agent should be in तृतीया विभक्ति (instrumental case).

Active: रामो गृहम् गच्छति। Rama goes home.

Passive: रामेण गृहम् गम्यते। (Note that गृहम् here is प्रथमा विभक्ति) Home is gone to by Rama.

Active: रामो भूमिम् खनति। Rama digs the ground.

Passive: रामेण भूमिः खन्यते। The ground is dug by Rama.

Active: अहं पुत्रान् पश्यामि। I see (my) sons.

Passive: मया पुत्राः दृश्यन्ते। (My) sons are seen by me.

Active: त्वम् भार्याम् स्मरसि। You remember your wife

Passive: त्वया भार्या स्मर्यते। (Your) wife is remembered by you.

Passive sentences can of course be of different types. Examples of present, past imperfect, imperfect and potential sentences in passive voice.

Present (लट् लकार):

Active: त्वम् भूमिम् खनसि। You dig the ground.

Passive: त्वया भूमिः खन्यते। The ground is dug up by you.

Past Imperfect (लङ् लकार, अनद्यतन भूत काल):

Active: त्वम् भूमिम् अखनः। You dug up the ground.

Passive: त्वया भूमिः अखन्यत। The ground was dug up by you.

Imperative (लोट् लकार):

Active: त्वम् भूमिम् खन। You there, dig up the ground. (Order)

Passive: त्वया भूमिः खन्यताम्। The ground must be dug up by you.

Potential (लिङ् लकार):

Active: त्वम् भूमिम् खनेः। You should dig up the ground.

Passive: त्वया भूमिः खन्येत। The ground should be dug up by you.

Intransitive Passive (भावे)

One can have intransitive passive construction for any intransitive verb, and for transitive verbs used without objects. In this type of sentence there is no object. The focus of the sentence is on the action (भाव). In these sentences the agents takes the instrumental case (तृतीया) and the passive verb is always in 3rd person singular.

Active: त्वम् गच्छसि। You go.

भावे: त्वया गम्यते। Going is done by you.

Active: देवाः खादन्ति। Gods eat.

भावे : देवैः खाद्यते। The eating is done by Gods.

Active: अहम् अपतम्। I fell.

भावे : मया अपत्यत। Falling was done by me.

Active: यूयम् गच्छत।

भावे : युष्माभिः गम्यताम्।

Passive constructions in the context of gerunds and infinitives (क्त्वा and तुमुन प्रत्यय)

As long as the gerund/infinitive has the same object and agent as the main finite verb, the case of the object and the agent is determined by the voice of the main verb.

Active: पक्त्वा रामः ओदनं खादति। Having cooked (it), Rama eats rice.

Passive: पक्त्वा ओदनः खाद्यते रामेण। Having (been) cooked, the rice is eaten by Rama.

Active: रामः खादितुम् ओदनम् पचति। Rama cooks rice in order to eat it.

Passive: खादितुम ओदनः पच्यते रामेण। Rice has been cooked byy Rama to (be) eaten.

However, if the gerund/infinitive has a different object, then that object will always be expressed in accusative case (द्वितीया विभक्ति)

Active: गृहं गत्वा रामः ओदनं खादति। Having gone home, Rama eats rice.

Passive: गृहं गत्वा रामेण ओदनः खाद्यते। Having gone home, rice is eaten by Rama.

Active: रामः ओदनं खादितुम् गृहं गच्छति। Rama goes home to eat rice.

Passive: ओदनं खादितुम रामेण गृहं गम्यते। Home is gone to by Rama, to eat rice.

Terminology

वाक्यम् - sentence

पदम् - word

वर्णः - sounds (phenomes?)

अक्षरम - sounds

सन्धिः - when two वर्णः are joined/combined

समासम् - when two पदम् are joined/combined

In Sanskrit grammar there is an entire branch devoted to the study of the joining of two वर्णः and that is called सन्धिः. Example: नमस्ते, कोपि etc

Similarly there is a branch devoted to the study of the joining of two पदम् called समासम्. Example: देवालय, वृक्षमूलम, जगत्पति, करपत्रम् etc

प्रातिपदिकम् - base word/root of (सुबन्तम्) nouns, adjectives and other non-verbs

सुबन्तम् - nouns, adjectives and other non-verbs (नाम पदम्)

तिङन्तम् - verbs (क्रिया पदम)

कृदन्तम् - The term used to refer to a group of प्रत्ययाः. It is not a प्रत्यय by it self but refers to a group.


Misc stuff (not terminology)

Four types of buttermilk
घोलम् - 100% दधि + 0% जलम्
तक्रम् - 75% दधि + 25% जलम्
उदश्वित् - 50% दधि + 50% जलम्
छच्छिका - 25% दधि + 75% जलम्

Difference between अर्धम् and अर्धः is that अर्धम् is exactly half and अर्धः is a piece.


भो नवको मक्षिकः

त्वं दूरात् आगतः

केवलम्मृत्यवे

टाश्!!!

- हैकुः मया कृतम्


Sayings

अर्ध मात्रा लाधवेन पुत्रोत्सवम् मन्यन्ते वैयाकरणाः

Grammarians by saving an half a matra will get joy of getting a baby.


सूत्रलक्षणम्

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥

The characteristics (or properties) of a Sutra. Only something with these six characteristics can be a Sutram.

  1. अल्याक्षरम् = सङ्क्षिप्तम् (brevity)
  2. असन्दिग्धम् = सन्देहरहितम् (lucid, clear, without any doubt)
  3. सारवत् = बहुगभीरम् (deep and meaningful)
  4. विश्वतोमुखम् = विस्तृतोपयोगि (usable widely or in many contexts)
  5. अस्तोभम् = व्यर्थांशरहितम् (only the essential content)
  6. अनवद्यम् = निर्दोषम् (without errors)

Resources

The best way to learn Sanskrit is to learn from a good teacher following whatever text they prescribe. But that may not be possible for all. Here are a list of books and resources I have found useful:

Courses for beginners:

Magazines etc.:

Books:

Dictionaries:

Useful links:

Note: Memorizing Amarakosha or Ashtadhyayi may be attempted by young learners. Older ones may not find it easy.

सुभाषितम्


प्राणस्य बीजं सकलस्य वायुर्ध्यानं हरेः सर्वरुजां च जायः।

आहारशुद्ध्या खल दीर्घमायुः बीजं विकारस्य धियो नु मायुः॥

- नागराजस्य (12 April 2022 सुधर्मा)

The basic cause of life of every living being is air. Meditation on Lord Hari is the best medication for all diseased. Long life is attained by consuming clean food. The cause of aberration of intellect is Pitta (bile).


Srimad Bhagavad Gita

Translation by Swami Tapasyananda

Chapter 1

Sloka 31:

आहवे - in the war. आहव = war

निमित्त = omen (but in different context it can also mean sake, cause, target, reason)

येषामर्थे - for whose sake (येषाम् अर्थे)

स्यालाः = brother-in-laws