Terminology
वाक्यम् - sentence
पदम् - word
वर्णः - sounds (phenomes?)
अक्षरम - sounds
सन्धिः - when two वर्णः are joined/combined
समासम् - when two पदम् are joined/combined
In Sanskrit grammar there is an entire branch devoted to the study of the joining of two वर्णः and that is called सन्धिः. Example: नमस्ते, कोपि etc
Similarly there is a branch devoted to the study of the joining of two पदम् called समासम्. Example: देवालय, वृक्षमूलम, जगत्पति, करपत्रम् etc
प्रातिपदिकम् - base word/root of (सुबन्तम्) nouns, adjectives and other non-verbs
सुबन्तम् - nouns, adjectives and other non-verbs (नाम पदम्)
तिङन्तम् - verbs (क्रिया पदम)
कृदन्तम् - The term used to refer to a group of प्रत्ययाः. It is not a प्रत्यय by it self but refers to a group.
Misc stuff (not terminology)
Four types of buttermilk |
---|
घोलम् - 100% दधि + 0% जलम् |
तक्रम् - 75% दधि + 25% जलम् |
उदश्वित् - 50% दधि + 50% जलम् |
छच्छिका - 25% दधि + 75% जलम् |
Difference between अर्धम् and अर्धः is that अर्धम् is exactly half and अर्धः is a piece.
भो नवको मक्षिकः
त्वं दूरात् आगतः
केवलम्मृत्यवे
टाश्!!!
- हैकुः मया कृतम्
Sayings
अर्ध मात्रा लाधवेन पुत्रोत्सवम् मन्यन्ते वैयाकरणाः
Grammarians by saving an half a matra will get joy of getting a baby.
सूत्रलक्षणम्
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥
The characteristics (or properties) of a Sutra. Only something with these six characteristics can be a Sutram.
- अल्याक्षरम् = सङ्क्षिप्तम् (brevity)
- असन्दिग्धम् = सन्देहरहितम् (lucid, clear, without any doubt)
- सारवत् = बहुगभीरम् (deep and meaningful)
- विश्वतोमुखम् = विस्तृतोपयोगि (usable widely or in many contexts)
- अस्तोभम् = व्यर्थांशरहितम् (only the essential content)
- अनवद्यम् = निर्दोषम् (without errors)