Note: All अकारान्तः पुंल्लिङ्गः शब्दाः will be like राम शब्दः
इकारान्तः पुंल्लिङ्गः हरि शब्दः (Vishnu)
इकारान्तः पुंल्लिङ्गः पति शब्दः (Master, Husband)
विभक्ति
एकवचन
द्विवचन
बहुवचन
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
हरिः
हरी
हरयः
प्रथमा
पतिः
पती
पत्यः
द्वितीया
हरिम्
हरी
हरीन्
द्वितीया
पतिम्
पती
पतीन्
तृतीया
हरिणा
हरिभ्याम्
हरिभिः
तृतीया
पत्या
पतिभ्याम्
पतिभिः
चतुर्थी
हरये
हरीभ्याम्
हरिभ्यः
चतुर्थी
पत्ये
पतिभ्याम्
पतिभ्यः
पञ्चमी
हरेः
हरीभ्याम्
हरिभ्यः
पञ्चमी
पत्युः
पतीभ्याम्
पतिभ्यः
षष्ठी
हरेः
हर्योः
हरीणाम्
षष्ठी
पत्युः
पत्योः
पतीनाम्
सप्तमी
हरौ
हर्योः
हरिषु
सप्तमी
पत्यौ
पत्योः
पतीषु
सम्बोधन
हे हरे
हे हरी
हे हरयः
सम्बोधन
हे पते
हे पती
हे पतयः
Note: Most इकारान्तः पुंल्लिङ्गः शब्दाः will be like हरि. When पति occurs at the end of compounds like नरपति it behaves in a normal fashion and follows the pattern like हरि. The feminine form of पति is पत्नी and it follows the same form as नदी.
इकारान्तः पुंल्लिङ्गः सखि (m) (friend) शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
सखा
सखायौ
सखायः
द्वितीया
सखायम्
सखायौ
सखीन्
तृतीया
सख्या
सखिभ्याम्
सखिभिः
चतुर्थी
सख्ये
सखिभ्याम्
सखिभ्यः
पञ्चमी
सख्युः
सखिभ्याम्
सखिभ्यः
षष्ठी
सख्युः
सख्योः
सखीनाम्
सप्तमी
सख्यौ
सख्योः
सखिषु
सम्बोधन
हे सखे
हे सखायौ
हे सखायः
उकारान्तः पुंल्लिङ्गः गुरु शब्दः (Teacher)
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
गुरुः
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्यां
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्यां
गुरुभ्यः
पञ्चमी
गुरोः
गुरुभ्यां
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरूणाम्
सप्तमी
गुरौ
गुर्वौः
गुरुषु
सम्बोधन
हे गुरो
हे गुरू
हे गुरवः
ऋकारान्तः पुंल्लिङ्गः दातृ शब्दः
ऋकारान्तः पुंल्लिङ्गः पितृ शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
दाता
दातारौ
दातारः
प्रथमा
पिता
पितरौ
पितरः
द्वितीया
दातारम्
दातारौ
दातॄन्
द्वितीया
पितरम्
पितरौ
पितॄन्
तृतीया
दात्रा
दातृभ्यां
दातृभिः
तृतीया
पित्रा
पितृभ्यां
पितृभिः
चतुर्थी
दात्रे
दातृभ्यां
दातृभ्यः
चतुर्थी
पित्रे
पितृभ्यां
पितृभ्यः
पञ्चमी
दातुः
दातृभ्यां
दातृभ्यः
पञ्चमी
पितुः
पितृभ्यां
पितृभ्यः
षष्ठी
दातुः
दात्रोः
दातॄणाम्
षष्ठी
पितुः
पित्रोः
पितॄणाम्
सप्तमी
दातरि
दात्रौः
दातृषु
सप्तमी
पितरि
पित्रोः
पितृषु
सम्बोधन
हे दातः
हे दातारौ
हे दातारः
सम्बोधन
हे पितः
हे पितरौ
हे पितरः
ऐकारान्तः पुंल्लिङ्गः रै शब्दः (wealth)
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
राः
रायौ
रायः
द्वितीया
रायम्
रायौ
रायः
तृतीया
राया
राभ्याम्
राभिः
चतुर्थी
राये
राभ्याम्
राभिः
पञ्चमी
रायः
राभ्याम्
राभ्यः
षष्ठी
रायः
रायोः
रायाम्
सप्तमी
रायि
रायोः
रासु
सम्बोधन
हे राः
हे रायौ
हे रायः
There are a few masculine words which end in आ, ई, and ऊ. These are also irregular declinations.
आकारान्तः पुंल्लिङ्गः गोपा (cowherd) शब्दः
ईकारान्तः पुंल्लिङ्गः सुधी (intelligent) शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
गोपाः
गोपौ
गोपाः
प्रथमा
सुधीः
सुधियौ
सुधियः
द्वितीया
गोपाम्
गोपौ
गोपः
द्वितीया
सुधियम्
सुधियौ
सुधियः
तृतीया
गोपा
गोपाभ्याम्
गोपाभिः
तृतीया
सुधिया
सुधीभ्याम्
सुधीभिः
चतुर्थी
गोपे
गोपाभ्याम्
गोपाभ्यः
चतुर्थी
सुधिये
सुधीभ्याम्
सुधीभ्यः
पञ्चमी
गोपः
गोपाभ्याम्
गोपाभ्यः
पञ्चमी
सुधियः
सुधीभ्याम्
सुधीभ्यः
षष्ठी
गोपः
गोपोः
गोपाम्
षष्ठी
सुधियः
सुधियोः
सुधियाम्
सप्तमी
गोपि
गोपोः
गोपासु
सप्तमी
सुधियि
सुधियोः
सुधीषु
सम्बोधन
गोपाः
गोपौ
गोपाः
सम्बोधन
सुधीः
सु़धियौ
सुधियः
ईकारान्तः पुंल्लिङ्गः सेनानी (army general) शब्दः
ईकारान्तः पुंल्लिङ्गः वातप्रमी (antelope) शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
सेनानीः
सेनान्यौ
सेनान्यः
प्रथमा
वातप्रमीः
वातप्रम्यौ
वातप्रम्यः
द्वितीया
सेनान्यम्
सेनान्यौ
सेनान्यः
द्वितीया
वातप्रमीम्
वातप्रम्यौ
वातप्रमीन्
तृतीया
सेनान्या
सेनानीभ्याम्
सेनानीभिः
तृतीया
वातप्रम्या
वातप्रमीभ्याम्
वातप्रमीभिः
चतुर्थी
सेनान्ये
सेनानीभ्याम्
सेनानीभ्यः
चतुर्थी
वातप्रम्ये
वातप्रमीभ्याम्
वातप्रमीभ्यः
पञ्चमी
सेनान्यः
सेनानीभ्याम्
सेनानीभ्यः
पञ्चमी
वातप्रम्यः
वातप्रमीभ्याम्
वातप्रमीभ्यः
षष्ठी
सेनान्यः
सेनान्योः
सेनान्याम्
षष्ठी
वातप्रम्यः
वातप्रम्योः
वातप्रम्याम्
सप्तमी
सेनान्याम्
सेनान्योः
सेनानीषु
सप्तमी
वातप्रमी
वातप्रम्योः
वातप्रमीषु
सम्बोधन
सेनानीः
सेनान्यौ
सेनान्यः
सम्बोधन
वातप्रमीः
वातप्रम्यौ
वातप्रम्यः
ऊकारान्तः पुंल्लिङ्गः खलपू (sweeper) शब्दः
ऊकारान्तः पुंल्लिङ्गः प्रतिभू (guarantor) शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
खलपूः
खलप्वौ
खलप्वः
प्रथमा
प्रतिभूः
प्रतिभुवौ
प्रतिभुवः
द्वितीया
खलप्वम्
खलप्वौ
खलप्वः
द्वितीया
प्रतिभुवम्
प्रतिभुवौ
प्रतिभुवः
तृतीया
खलप्वा
खलपूभ्याम्
खलपूभिः
तृतीया
प्रतिभुवा
प्रतिभूभ्याम्
प्रतिभूभिः
चतुर्थी
खलप्वे
खलपूभ्याम्
खलपूभ्यः
चतुर्थी
प्रतिभुवे
प्रतिभूभ्याम्
प्रतिभूभ्यः
पञ्चमी
खलप्वः
खलपूभ्याम्
खलपूभ्यः
पञ्चमी
प्रतिभुवः
प्रतिभूभ्याम्
प्रतिभूभ्यः
षष्ठी
खलप्वः
खलप्वोः
खलप्वाम्
षष्ठी
प्रतिभुवः
प्रतिभुवोः
प्रतिभुवाम्
सप्तमी
खलप्वि
खलप्वोः
खलपूषु
सप्तमी
प्रतिभुवि
प्रतिभुवोः
प्रतिभूषु
सम्बोधन
खलपूः
खलप्वौ
खलप्वः
सम्बोधन
प्रतिभूः
प्रतिभुवौ
प्रतिभुवः
The word क्रोष्टु (jackal) is irregular in that several of its forms show the base क्रोष्टृ.
उकारान्तः पुंल्लिङ्गः क्रोष्टु (jackal) शब्दः
अकारान्तः पुंल्लिङ्गः निर्जर (without old age, god) शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
क्रोष्टा
क्ररोष्टारौ
क्रोष्टारः
प्रथमा
निर्जरः
निर्जरौ / निर्जरसौ
निर्जराः / निर्जरसः
द्वितीया
क्रोष्टारम्
क्रोष्टारौ
क्रोष्टन्
द्वितीया
निर्जरम् / निर्जरसम्
निर्जरौ / निर्जरसौ
निर्जरान् / निर्जरसः
तृतीया
क्रोषट्रा / क्रोष्टुना
क्रोष्टुभ्याम्
क्रोष्टुभिः
तृतीया
निर्यरेण / निर्जरसा
निर्जराभ्याम्
निर्जरैः
चतुर्थी
क्रोष्ट्रे / क्रोष्टवे
क्रोष्टुभ्याम्
क्रोष्टुभ्यः
चतुर्थी
निर्जराय / निर्जरसे
निर्जराभ्याम्
निर्जरेभ्यः
पञ्चमी
क्रोष्टुः / क्रोष्टोः
क्रोष्टुभ्याम्
क्रोष्टुभ्यः
पञ्चमी
निर्जरात् / निर्जरसः
निर्जराभ्याम्
निर्जरेभ्यः
षष्ठी
क्रोष्टुः / क्रोष्टोः
क्रोष्ट्रोः / क्रोष्ट्वोः
क्रोष्टूनाम्
षष्ठी
निर्जरस्य / निर्जरसः
निर्जरयोः / सोः
निर्जराणाम्/ रसाम्
सप्तमी
क्रोष्टरि
क्रोष्ट्रोः / क्रोष्ट्वोः
क्रोष्टुषु
सप्तमी
निर्जरे / निर्जरसि
निर्जरयोः / सोः
निर्जरेषु
सम्बोधन
क्रोष्टो
क्रोष्टारौ
क्रोष्टारः
सम्बोधन
निर्जर
निर्जरौ / रसौ
निर्जराः / निर्जरसः
There are no masculine nouns ending in ए, but there are ones ending in ओ, औ, and ऐ (see रै above)
औकारान्तः पुंल्लिङ्गः ग्लौ (moon) शब्दः
ओकारान्तः पुंल्लिङ्गः स्त्रीलिङ्गः च गो (bull, cow) शब्दः
The feminine paradigm जरा "old age" is mixed with alternating forms of जरस्. The same mixture is carried into the masculine paradigms of निर्जर "without old age, gods" (above).
आकारान्तः स्त्रीलिङ्गः जरा (old age) शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
जरा
जरे/जरसौ
जराः / जरसः
द्वितीया
जराम् / जरसम्
जरे / जरसौ
जराः / जरसः
तृतीया
जरया / जरसा
जराभ्याम्
जराभिः
चतुर्थी
जरायै / जरसे
जराभ्याम्
जराभ्यः
पञ्चमी
जरायाः / जरसः
जराभ्याम्
जराभ्यः
षष्ठी
जरायाः/ जरसः
जरयोः / जरसोः
जराणाम् / जरसाम्
सप्तमी
जरायाम् / जरसि
जरयोः / जरसोः
जरासु
सम्बोधन
जरे
जरे / जरसौ
जराः / जरसः
ईकारान्तः स्त्रीलिङ्गः नदी (river) शब्दः
उकारान्तः स्त्रीलिङ्गः धेनु (cow) शब्दः
विभक्ति
एकवचन
द्विवचन
बहुवचन
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
नदी
नद्यौ
नद्यः
प्रथमा
धेनुः
धेनू
धेनवः
द्वितीया
नदीम्
नद्यौ
नदीः
द्वितीया
धेनुम्
धेनू
धेनूः
तृतीया
नद्या
नदीभ्याम्
नदीभिः
तृतीया
धेन्वा
धेनुभ्याम्
धेनुभिः
चतुर्थी
नद्यै
नदीभ्याम्
नदीभ्यः
चतुर्थी
धेन्वै/धेनवे
धेनुभ्याम्
धेनुभ्यः
पञ्चमी
नद्याः
नदीभ्याम्
नदीभ्यः
पञ्चमी
धेन्वाः/धेनोः
धेनुभ्याम्
धेनुभ्यः
षष्ठी
नद्याः
नद्योः
नदीनाम्
षष्ठी
धेन्वाः/धेनोः
धेन्वोः
धेनूनाम्
सप्तमी
नद्याम्
नद्योः
नदीषु
सप्तमी
धेन्वाम्/धेनौ
धेनवोः
धेनुषु
सम्बोधन
हे नदि
हे नद्यौ
हे नद्यः
सम्बोधन
हे धेनो
हे धेनू
हे धेनवः
While नदी represents the normal paradigm for feminine nours in ई, several feminine nominals in ई differ from this paradigm. Words like लक्ष्मी (wealth) तरी (boat), तन्त्री (lute) are declined like नदी, except that their nominative singular ends in Visarga i.e. लक्ष्मीः, तरीः, and तन्त्रीः. This class includes monosyllabic words धी (intellect), श्री (wealth), भी (fear) and ह्री (shame). These monosyllabic words also differ in some other aspects (see table below, compare with नदी शब्द रूप). The word स्त्री (woman) has its peculiar forms.
Note: Most इकारान्तः नपुंसकलिङ्गः शब्दाः will be similar to शुचिशब्दः. The major exceptions are अक्षि, सक्थि, अस्थि which are similar to दधि शब्दः. Another exception is वारि which has its own form.
Though these are verbs they are declined as nouns. For example, गच्छन् रामः means the Rama who is going. So in a sentence, structurally, they behave like adjectives. The meaning of the previous sentence is "The going Rama". This type of expression is not present in English but it is in Sanskrit.
Active verbs form their present active participles with the affix अत्. A simple way to form the present active participle stem is to replace the affix अन्ति in the present 3rd pl by the affix अत्.
गच्छन्ति -> गच्छत्
दीव्यन्ति -> दीव्यत्
तुदन्ति -> तुदत्
चोरयन्ति -> चोरयत्
Since these words are like adjectives/nouns they are declined like nouns.