शब्द रुप

This is a list of commonly used and some uncommon शब्द रुप

Masculine (पुंल्लिङ्गः) nouns

अकारान्तः पुंल्लिङ्गः राम शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमारामःरामौरामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्यः
पञ्चमीरामात्रामाभ्याम्रामेभ्यः
षष्ठीरामस्यरामयोःरामाणाम्
सप्तमीरामेरामयोःरामेषु
सम्बोधनहे रामहे रामौहे रामाः

Note: All अकारान्तः पुंल्लिङ्गः शब्दाः will be like राम शब्दः


इकारान्तः पुंल्लिङ्गः हरि शब्दः (Vishnu)इकारान्तः पुंल्लिङ्गः पति शब्दः (Master, Husband)
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाहरिःहरीहरयःप्रथमापतिःपतीपत्यः
द्वितीयाहरिम्हरीहरीन्द्वितीयापतिम्पतीपतीन्
तृतीयाहरिणाहरिभ्याम्हरिभिःतृतीयापत्यापतिभ्याम्पतिभिः
चतुर्थीहरयेहरीभ्याम्हरिभ्यःचतुर्थीपत्येपतिभ्याम्पतिभ्यः
पञ्चमीहरेःहरीभ्याम्हरिभ्यःपञ्चमीपत्युःपतीभ्याम्पतिभ्यः
षष्ठीहरेःहर्योःहरीणाम्षष्ठीपत्युःपत्योःपतीनाम्
सप्तमीहरौहर्योःहरिषुसप्तमीपत्यौपत्योःपतीषु
सम्बोधनहे हरेहे हरीहे हरयःसम्बोधनहे पतेहे पतीहे पतयः

Note: Most इकारान्तः पुंल्लिङ्गः शब्दाः will be like हरि. When पति occurs at the end of compounds like नरपति it behaves in a normal fashion and follows the pattern like हरि. The feminine form of पति is पत्नी and it follows the same form as नदी.



इकारान्तः पुंल्लिङ्गः सखि (m) (friend) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासखासखायौसखायः
द्वितीयासखायम्सखायौसखीन्
तृतीयासख्यासखिभ्याम्सखिभिः
चतुर्थीसख्येसखिभ्याम्सखिभ्यः
पञ्चमीसख्युःसखिभ्याम्सखिभ्यः
षष्ठीसख्युःसख्योःसखीनाम्
सप्तमीसख्यौसख्योःसखिषु
सम्बोधनहे सखेहे सखायौहे सखायः

उकारान्तः पुंल्लिङ्गः गुरु शब्दः (Teacher)
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागुरुःगुरूगुरवः
द्वितीयागुरुम्गुरूगुरून्
तृतीयागुरुणागुरुभ्यांगुरुभिः
चतुर्थीगुरवेगुरुभ्यांगुरुभ्यः
पञ्चमीगुरोःगुरुभ्यांगुरुभ्यः
षष्ठीगुरोःगुर्वोःगुरूणाम्
सप्तमीगुरौगुर्वौःगुरुषु
सम्बोधनहे गुरोहे गुरूहे गुरवः


ऋकारान्तः पुंल्लिङ्गः दातृ शब्दःऋकारान्तः पुंल्लिङ्गः पितृ शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमादातादातारौदातारःप्रथमापितापितरौपितरः
द्वितीयादातारम्दातारौदातॄन्द्वितीयापितरम्पितरौपितॄन्
तृतीयादात्रादातृभ्यांदातृभिःतृतीयापित्रापितृभ्यांपितृभिः
चतुर्थीदात्रेदातृभ्यांदातृभ्यःचतुर्थीपित्रेपितृभ्यांपितृभ्यः
पञ्चमीदातुःदातृभ्यांदातृभ्यःपञ्चमीपितुःपितृभ्यांपितृभ्यः
षष्ठीदातुःदात्रोःदातॄणाम्षष्ठीपितुःपित्रोःपितॄणाम्
सप्तमीदातरिदात्रौःदातृषुसप्तमीपितरिपित्रोःपितृषु
सम्बोधनहे दातःहे दातारौहे दातारःसम्बोधनहे पितःहे पितरौहे पितरः


ऐकारान्तः पुंल्लिङ्गः रै शब्दः (wealth)
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाराःरायौरायः
द्वितीयारायम्रायौरायः
तृतीयारायाराभ्याम्राभिः
चतुर्थीरायेराभ्याम्राभिः
पञ्चमीरायःराभ्याम्राभ्यः
षष्ठीरायःरायोःरायाम्
सप्तमीरायिरायोःरासु
सम्बोधनहे राःहे रायौहे रायः


There are a few masculine words which end in आ, ई, and ऊ. These are also irregular declinations.

आकारान्तः पुंल्लिङ्गः गोपा (cowherd) शब्दःईकारान्तः पुंल्लिङ्गः सुधी (intelligent) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमागोपाःगोपौगोपाःप्रथमासुधीःसुधियौसुधियः
द्वितीयागोपाम्गोपौगोपःद्वितीयासुधियम्सुधियौसुधियः
तृतीयागोपागोपाभ्याम्गोपाभिःतृतीयासुधियासुधीभ्याम्सुधीभिः
चतुर्थीगोपेगोपाभ्याम्गोपाभ्यःचतुर्थीसुधियेसुधीभ्याम्सुधीभ्यः
पञ्चमीगोपःगोपाभ्याम्गोपाभ्यःपञ्चमीसुधियःसुधीभ्याम्सुधीभ्यः
षष्ठीगोपःगोपोःगोपाम्षष्ठीसुधियःसुधियोःसुधियाम्
सप्तमीगोपिगोपोःगोपासुसप्तमीसुधियिसुधियोःसुधीषु
सम्बोधनगोपाःगोपौगोपाःसम्बोधनसुधीःसु़धियौसुधियः


ईकारान्तः पुंल्लिङ्गः सेनानी (army general) शब्दःईकारान्तः पुंल्लिङ्गः वातप्रमी (antelope) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमासेनानीःसेनान्यौसेनान्यःप्रथमावातप्रमीःवातप्रम्यौवातप्रम्यः
द्वितीयासेनान्यम्सेनान्यौसेनान्यःद्वितीयावातप्रमीम्वातप्रम्यौवातप्रमीन्
तृतीयासेनान्यासेनानीभ्याम्सेनानीभिःतृतीयावातप्रम्यावातप्रमीभ्याम्वातप्रमीभिः
चतुर्थीसेनान्येसेनानीभ्याम्सेनानीभ्यःचतुर्थीवातप्रम्येवातप्रमीभ्याम्वातप्रमीभ्यः
पञ्चमीसेनान्यःसेनानीभ्याम्सेनानीभ्यःपञ्चमीवातप्रम्यःवातप्रमीभ्याम्वातप्रमीभ्यः
षष्ठीसेनान्यःसेनान्योःसेनान्याम्षष्ठीवातप्रम्यःवातप्रम्योःवातप्रम्याम्
सप्तमीसेनान्याम्सेनान्योःसेनानीषुसप्तमीवातप्रमीवातप्रम्योःवातप्रमीषु
सम्बोधनसेनानीःसेनान्यौसेनान्यःसम्बोधनवातप्रमीःवातप्रम्यौवातप्रम्यः


ऊकारान्तः पुंल्लिङ्गः खलपू (sweeper) शब्दःऊकारान्तः पुंल्लिङ्गः प्रतिभू (guarantor) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाखलपूःखलप्वौखलप्वःप्रथमाप्रतिभूःप्रतिभुवौप्रतिभुवः
द्वितीयाखलप्वम्खलप्वौखलप्वःद्वितीयाप्रतिभुवम्प्रतिभुवौप्रतिभुवः
तृतीयाखलप्वाखलपूभ्याम्खलपूभिःतृतीयाप्रतिभुवाप्रतिभूभ्याम्प्रतिभूभिः
चतुर्थीखलप्वेखलपूभ्याम्खलपूभ्यःचतुर्थीप्रतिभुवेप्रतिभूभ्याम्प्रतिभूभ्यः
पञ्चमीखलप्वःखलपूभ्याम्खलपूभ्यःपञ्चमीप्रतिभुवःप्रतिभूभ्याम्प्रतिभूभ्यः
षष्ठीखलप्वःखलप्वोःखलप्वाम्षष्ठीप्रतिभुवःप्रतिभुवोःप्रतिभुवाम्
सप्तमीखलप्विखलप्वोःखलपूषुसप्तमीप्रतिभुविप्रतिभुवोःप्रतिभूषु
सम्बोधनखलपूःखलप्वौखलप्वःसम्बोधनप्रतिभूःप्रतिभुवौप्रतिभुवः


The word क्रोष्टु (jackal) is irregular in that several of its forms show the base क्रोष्टृ.

उकारान्तः पुंल्लिङ्गः क्रोष्टु (jackal) शब्दःअकारान्तः पुंल्लिङ्गः निर्जर (without old age, god) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाक्रोष्टाक्ररोष्टारौक्रोष्टारःप्रथमानिर्जरःनिर्जरौ / निर्जरसौनिर्जराः / निर्जरसः
द्वितीयाक्रोष्टारम्क्रोष्टारौक्रोष्टन्द्वितीयानिर्जरम् / निर्जरसम्निर्जरौ / निर्जरसौनिर्जरान् / निर्जरसः
तृतीयाक्रोषट्रा / क्रोष्टुनाक्रोष्टुभ्याम्क्रोष्टुभिःतृतीयानिर्यरेण / निर्जरसानिर्जराभ्याम्निर्जरैः
चतुर्थीक्रोष्ट्रे / क्रोष्टवेक्रोष्टुभ्याम्क्रोष्टुभ्यःचतुर्थीनिर्जराय / निर्जरसेनिर्जराभ्याम्निर्जरेभ्यः
पञ्चमीक्रोष्टुः / क्रोष्टोःक्रोष्टुभ्याम्क्रोष्टुभ्यःपञ्चमीनिर्जरात् / निर्जरसःनिर्जराभ्याम्निर्जरेभ्यः
षष्ठीक्रोष्टुः / क्रोष्टोःक्रोष्ट्रोः / क्रोष्ट्वोःक्रोष्टूनाम्षष्ठीनिर्जरस्य / निर्जरसःनिर्जरयोः / सोःनिर्जराणाम्/ रसाम्
सप्तमीक्रोष्टरिक्रोष्ट्रोः / क्रोष्ट्वोःक्रोष्टुषुसप्तमीनिर्जरे / निर्जरसिनिर्जरयोः / सोःनिर्जरेषु
सम्बोधनक्रोष्टोक्रोष्टारौक्रोष्टारःसम्बोधननिर्जरनिर्जरौ / रसौनिर्जराः / निर्जरसः


There are no masculine nouns ending in ए, but there are ones ending in ओ, औ, and ऐ (see रै above)

औकारान्तः पुंल्लिङ्गः ग्लौ (moon) शब्दःओकारान्तः पुंल्लिङ्गः स्त्रीलिङ्गः च गो (bull, cow) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाग्लौःग्लावौग्लावःप्रथमागौःगावौगावः
द्वितीयाग्लावम्ग्लावौग्लावःद्वितीयागाम्गावौगाः
तृतीयाग्लावाग्लौभ्याम्ग्लौभिःतृतीयागवागोभ्याम्गोभिः
चतुर्थीग्लावेग्लौभ्याम्ग्लौभ्यःचतुर्थीगवेगोभ्याम्गोभ्यः
पञ्चमीग्लावःग्लौभ्याम्ग्लौभ्यःपञ्चमीगोःगोभ्याम्गोभ्यः
षष्ठीग्लावःग्लावोःग्लावाम्षष्ठीगोःगवोःगवाम्
सप्तमीग्लाविग्लावोःग्लौषुसप्तमीगविगवोःगोषु
सम्बोधनग्लौःग्लावौग्लावःसम्बोधनगौःगावौगावः


नकारान्तः पुंल्लिङ्गः राजन् शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाराजाराजानौराजानः
द्वितीयाराजानम्राजानौराज्ञः
तृतीयाराज्ञाराजभ्याम्राजभिः
चतुर्थीराज्ञेराजभ्याम्राजभ्यः
पञ्चमीराज्ञःराजभ्याम्राजभ्यः
षष्ठीराज्ञःराज्ञोःराज्ञाम्
सप्तमीराज्ञि / राजनिराज्ञोःराजसु
सम्बोधनहे राजनहे राजानौहे राजानः

Feminine (स्त्रीलिङ्गः) nouns

आकारान्तः स्त्रीलिङ्गः रमा (Lakshmi) शब्दःइकारान्तः स्त्रीलिङ्गः मति (intellect) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमारमारमेरमाःप्रथमामतिःमतीमतयः
द्वितीयारमाम्रमेरमाःद्वितीयामतिम्मतीमतीः
तृतीयारमयारमाभ्याम्रमाभिःतृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यःचतुर्थीमत्यै / मत्येमतिभ्याम्मतिभ्यः
पञ्चमीरमायाःरमाभ्याम्रमाभ्यःपञ्चमीमत्याः / मतेःमतिभ्याम्मतिभ्यः
षष्ठीरमायाःरमयोःरमाणाम्षष्ठीमत्याः / मतेःमत्योःमतीनाम्
सप्तमीरमायाम्रमयोःरमासुसप्तमीमत्याम् / मतौमत्योःमतिषु
सम्बोधनहे रमाहे रमेहे रमाःसम्बोधनहे मतेहे मतीहे मतयः


The feminine paradigm जरा "old age" is mixed with alternating forms of जरस्. The same mixture is carried into the masculine paradigms of निर्जर "without old age, gods" (above).

आकारान्तः स्त्रीलिङ्गः जरा (old age) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजराजरे/जरसौजराः / जरसः
द्वितीयाजराम् / जरसम्जरे / जरसौजराः / जरसः
तृतीयाजरया / जरसाजराभ्याम्जराभिः
चतुर्थीजरायै / जरसेजराभ्याम्जराभ्यः
पञ्चमीजरायाः / जरसःजराभ्याम्जराभ्यः
षष्ठीजरायाः/ जरसःजरयोः / जरसोःजराणाम् / जरसाम्
सप्तमीजरायाम् / जरसिजरयोः / जरसोःजरासु
सम्बोधनजरेजरे / जरसौजराः / जरसः


ईकारान्तः स्त्रीलिङ्गः नदी (river) शब्दःउकारान्तः स्त्रीलिङ्गः धेनु (cow) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमानदीनद्यौनद्यःप्रथमाधेनुःधेनूधेनवः
द्वितीयानदीम्नद्यौनदीःद्वितीयाधेनुम्धेनूधेनूः
तृतीयानद्यानदीभ्याम्नदीभिःतृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यःचतुर्थीधेन्वै/धेनवेधेनुभ्याम्धेनुभ्यः
पञ्चमीनद्याःनदीभ्याम्नदीभ्यःपञ्चमीधेन्वाः/धेनोःधेनुभ्याम्धेनुभ्यः
षष्ठीनद्याःनद्योःनदीनाम्षष्ठीधेन्वाः/धेनोःधेन्वोःधेनूनाम्
सप्तमीनद्याम्नद्योःनदीषुसप्तमीधेन्वाम्/धेनौधेनवोःधेनुषु
सम्बोधनहे नदिहे नद्यौहे नद्यःसम्बोधनहे धेनोहे धेनूहे धेनवः


While नदी represents the normal paradigm for feminine nours in ई, several feminine nominals in ई differ from this paradigm. Words like लक्ष्मी (wealth) तरी (boat), तन्त्री (lute) are declined like नदी, except that their nominative singular ends in Visarga i.e. लक्ष्मीः, तरीः, and तन्त्रीः. This class includes monosyllabic words धी (intellect), श्री (wealth), भी (fear) and ह्री (shame). These monosyllabic words also differ in some other aspects (see table below, compare with नदी शब्द रूप). The word स्त्री (woman) has its peculiar forms.

ईकारान्तः स्त्रीलिङ्गः धी (intellect) शब्दःईकारान्तः स्त्रीलिङ्गः स्त्री (woman) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाधीःधियौधियःप्रथमास्त्रीस्त्रियौस्त्रियः
द्वितीयाधियम्धियौधियःद्वितीयास्त्रियम्/स्त्रीम्स्त्रियौस्त्रियः/स्त्रीः
तृतीयाधियाधीभ्याम्धीभिःतृतीयास्त्रियास्त्रिभ्याम्स्त्रीभिः
चतुर्थीधिये/धियैधीभ्याम्धीभ्यःचतुर्थीस्त्रियैस्त्रीभ्याम्स्त्रीभ्यः
पञ्चमीधियः/धियाःधीभ्याम्धीभ्यःपञ्चमीस्त्रियाःस्त्रीभ्याम्स्त्रीभ्यः
षष्ठीधियः/धियाःधियोःधियाम्/धीनाम्षष्ठीस्त्रियाःस्त्रियोःस्त्रीणाम्
सप्तमीधयि/धियाम्धियोःधीषुसप्तमीस्त्रियाम्स्त्रियोःस्त्रीषु
सम्बोधनधीःधियौधियःसम्बोधनस्त्रिस्त्रियौस्त्रियः


ऋकारान्तः स्त्रीलिङ्गः मातृ (mother) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामातामातरौमातरः
द्वितीयामातरम्मातरौमातॄः
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः
षष्ठीमातुःमात्रोःमातॄणाम्
सप्तमीमातरिमात्रोःमातृषु
सम्बोधनहे मातःहे मातरौहे मातरः


ऊकारान्तः स्त्रीलिङ्गः भू (earth) शब्दःऊकारान्तः स्त्रीलिङ्गः पुनर्भू (remarried widow शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभूःभुवौभुवःप्रथमापुनर्भूःपुनर्भ्वौपुनर्भ्वः
द्वितीयाभुवम्भुवौभुवःद्वितीयापुनर्भ्वम्पुनर्भ्वौपुनर्भ्वः
तृतीयाभुवाभूभ्याम्भूभिःतृतीयापुनर्भ्वापुनर्भूभ्याम्पुनर्भूभीः
चतुर्थीभुवे/भुवैभूभ्याम्भूभ्यःचतुर्थीपुनर्भ्वैपुनर्भूभ्याम्पुनर्भूभ्यः
पञ्चमीभुवः/भुवाःभूभ्याम्भूभ्यःपञ्चमीपुनर्भ्वाःपुनर्भूभ्याम्पुनर्भूभ्यः
षष्ठीभुवः/भुवाःभुवोःभुवाम्/भूनाम्षष्ठीपुनर्भ्वाःपुनर्भ्वोःपुनर्भूणाम्
सप्तमीभुवि/भुवाम्भुवोःभूषुसप्तमीपुनर्भ्वाम्पुनर्भ्वोःपुनर्भूषु
सम्बोधनभूःभुवौभुवःसम्बोधनपुनर्भुपुनर्भ्वौपुनर्भ्वः
वकारान्त स्त्रीलिङ्गः दिव् शब्दःओकारांत स्त्रीलिङ्गः द्यो शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाप्रथमा
द्वितीयाद्वितीया
तृतीयातृतीया
चतुर्थीचतुर्थी
पञ्चमीपञ्चमी
षष्ठीषष्ठी
सप्तमीसप्तमी
सम्बोधनसम्बोधन

Neuter (नपुंसकलिङ्गः) nouns

अकारान्तः नपुंसकलिङ्गः फल (fruit) शब्दःउकारान्तः नपुंसकलिङ्गः मधु (honey) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाफलम्फलेफलानिप्रथमामधुमधुनिमधूनि
द्वितीयाफलम्फलेफलानिद्वितीयामधुमधुनिमधूनि
तृतीयाफलेनफलाभ्याम्फलैःतृतीयामधुनामधुभ्याम्मधुभिः
चतुर्थीफलायफलाभ्याम्फलेभ्यःचतुर्थीमधुनेमधुभ्याम्मधुभ्यः
पञ्चमीफलात्फलाभ्याम्फलेभ्यःपञ्चमीमधुनःमधुभ्याम्मधुभ्यः
षष्ठीफलस्यफलयोःफलानाम्षष्ठीमधुनःमधुनोःमधूनाम्
सप्तमीफलेफलयोःफलेषुसप्तमीमधुनिमधुनोःमधुषु
सम्बोधनहे फलहे फलेहे फलानिसम्बोधनहे मधो/हे मधुहे मधुनीहे मधूनि


इकारान्तः नपुंसकलिङ्गः शुचि (pure) शब्दःइकारान्तः नपुंसकलिङ्गः दधि (curd) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाशुचिशुचिनीशुचीनिप्रथमादधिदधिनीदधीनि
द्वितीयाशुचिशुचिनीशुचीनिद्वितीयादधिसधिनीदधीनि
तृतीयाशुचिनाशुचिभ्याम्शुचिभिःतृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीशुचिने / शुचयेशुचिभ्याम्शुचिभ्यःचतुर्थीदध्नेदधिभ्याम्दधिभ्यः
पञ्चमीशुचिनः / शुचेःशुचिभ्याम्शुचिभ्यःपञ्चमीदध्नःदधिभ्याम्दधिभ्यः
षष्ठीशुचिनः / शुचेःशुचिनोः / शुच्योःशुचीनाम्षष्ठीदध्नःदध्नोःदध्नाम्
सप्तमीशुचिनि / शुचौशुचिनोः / शुच्योःशुचिषुसप्तमीदध्नि / दधनिदध्नोःदधिषु
सम्बोधनहे शुचे / हे शुचिहे शुचिनीहे शुचीनिसम्बोधनहे दधे / हे दधिहे दधिनीहे दधीनि

Note: Most इकारान्तः नपुंसकलिङ्गः शब्दाः will be similar to शुचिशब्दः. The major exceptions are अक्षि, सक्थि, अस्थि which are similar to दधि शब्दः. Another exception is वारि which has its own form.



इकारान्तः नपुंसकलिङ्गः वारि (water) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावारिवारिणीवारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्
सप्तमीवारिणिवारिणोःवारिषु
सम्बोधनहे वारे / हे वारिहे वारिणीहे वारीणि


सकारान्तः नपुंसकलिङ्गः मनस् (mind) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामनःमनसीमनांसि
द्वितीयामनःमनसीमनांसि
तृतीयामनसामनोभ्याम्मनोभिः
चतुर्थीमनसेमनोभ्याम्मनोभ्यः
पञ्चमीमनसःमनोभ्याम्मनोभ्यः
षष्ठीमनसःमनसोःमनसाम्
सप्तमीमनसिमनसोःमनस्सु, मनःसु
सम्बोधनहे मनःमनसीहे मनांसि


सर्वनामशब्दाः (Pronouns)

दकारान्तः पुंल्लिङ्गः तद् शब्दः (He)दकारान्तः स्त्रीलिङ्गः तद् शब्दः (She)
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमासःतौतेप्रथमासातेताः
द्वितीयातम्तौतान्द्वितीयाताम्तेताः
तृतीयातेनताभ्याम्तैःतृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्मैताभ्याम्तेभ्यःचतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यःपञ्चमीतस्याःताभ्याम्ताभ्यः
षष्ठीतस्यतयोःतेषाम्षष्ठीतस्याःतयोःतासाम्
सप्तमीतस्मिनतयोःतेषुसप्तमीतस्याम्तयोःतासु


दकारान्तः नपुंसकलिङ्गः तद् शब्दः (That)
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभयः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु


दकारान्तः पुंल्लिङ्गः एतद् (This) शब्दःदकारान्तः स्त्रीलिङ्गः एतद् (This) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाएषःएतौएतेप्रथमाएषाएतेएताः
द्वितीयाएतम्/एनम्एतौ/एनौएतान्/एनान्द्वितीयाएताम्/एनाम्एते/एनेएताः/एनाः
तृतीयाएतेन/एनेनएताभ्याम्एतैःतृतीयाएतया/एनयाएताभ्याम्एताभिः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यःचतुर्थीएतस्यैएताभ्याम्एताभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यःपञ्चमीएतास्याःएताभ्याम्एताभ्यः
षष्ठीएतस्यएतयोः/एनयोःएतेषाम्षष्ठीएतस्याःएतयोः/एनयोःएतासाम्
सप्तमीएतस्मिन्एतयोः/एनयोःएतेषुसप्तमीएतस्याम्एतयोः/एनयोःएतासु


दकारान्तः नपुंसकलिङ्गः एतद् (This) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाएतत्एतेएतानि
द्वितीयाएतत्/एनत्एते/एनेएतानि/एनानि
तृतीयाएतेन/एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पञ्चमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयोः/एनयोःएतेषाम्
सप्तमीएतेएतयोः/एनयोःएतेषु


दकारान्तः पुंल्लिङ्गः यद् (Who) शब्दःदकारान्तः स्त्रीलिङ्गः यद् (Who) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमायःयौयेप्रथमायायेयाः
द्वितीयायम्यौयान्द्वितीयायाम्येयाः
तृतीयायेनयाभ्याम्याभिःतृतीयाययायाभ्याम्याभिः
चतुर्थीयस्मैयाभ्याम्याभ्यःचतुर्थीयस्यैयाभ्याम्याभ्यः
पञ्चमीयस्मात्याभ्याम्याभ्यःपञ्चमीयस्याःयाभ्याम्याभ्यः
षष्ठीयस्यययोःयेषाम्षष्ठीयस्याःययोःयासाम्
सप्तमीयस्मिन्ययोःयैषुसप्तमीयस्याम्ययोःयासु


दकारान्तः नपुंसकलिङ्गः यद् (Who) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमायत्येयानि
द्वितीयायत्येयानि
तृतीयायेनयाभ्याम्याभिः
चतुर्थीयस्मैयाभ्याम्याभ्यः
पञ्चमीयस्मात्याभ्याम्याभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयैषु

दकारान्तः अस्मद् (I) शब्दः त्रीषु लिङ्गेषुदकारान्तः युष्मद् (You) शब्दः त्रीषु लिङ्गेषु
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअहम्आवाम्वयम्प्रथमात्वम्युवाम्यूयम्
द्वितीयामाम्/माआवाम्/नौअस्मान्/नःद्वितीयात्वाम्/त्वायुवाम्/वाम्युष्मान्/नः
तृतीयामयाआवाभ्याम्अस्माभिःतृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीमह्यम्/मेआवाभ्याम्/नौअस्मभ्यम्/नःचतुर्थीतुभ्यम्/तेयुवाभ्याम्/वाम्युष्मभ्यम्/वः
पञ्चमीमत्आवाभ्यम्अस्मत्पञ्चमीत्वत्युवाभ्याम्युष्मत
षष्ठीमम/मेआवयोः/नौअस्माकम्/नःषष्ठीतव/तेयुवयोः/वाम्युष्माकम्/वः
सप्तमीमयिआवयोःअस्मासुसप्तमीत्वयियुवयोःयुष्मासु

मकारान्तः पुंल्लिङ्गः किम् (Who?) शब्दःमकारान्तः स्त्रीलिङ्गः किम् (Who?) शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकःकौकेप्रथमाकाकेकाः
द्वितीयाकिम्कौकान्द्वितीयाकाम्केकाः
तृतीयाकेन्काभ्याम्कैःतृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्मैकाभ्याम्केभ्यःचतुर्थीकस्यैकाभ्याम्काभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यःपञ्चमीकस्याःकाभ्याम्काभ्यः
षष्ठीकस्यकयोःकेषाम्षष्ठीकस्यकयोःकासाम्
सप्तमीकस्मिन्कयोःकेषुसप्तमीकस्याम्कयोःकासु

मकारान्तः नपुंसकलिङ्गः किम् (Who?) शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेन्काभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषु

Present active participles

Though these are verbs they are declined as nouns. For example, गच्छन् रामः means the Rama who is going. So in a sentence, structurally, they behave like adjectives. The meaning of the previous sentence is "The going Rama". This type of expression is not present in English but it is in Sanskrit.

Active verbs form their present active participles with the affix अत्. A simple way to form the present active participle stem is to replace the affix अन्ति in the present 3rd pl by the affix अत्.

गच्छन्ति -> गच्छत्

दीव्यन्ति -> दीव्यत्

तुदन्ति -> तुदत्

चोरयन्ति -> चोरयत्

Since these words are like adjectives/nouns they are declined like nouns.

*तकारान्त पुंल्लिङ्गः गच्छत् m. (He who is) goingस्त्रीलिङ्गः गच्छन्ती शब्दः f. (She who is) going
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमागच्छन्गच्छन्तौगच्छन्तःप्रथमागच्छन्तीगच्छन्त्यौगच्छन्त्यः
द्वितीयागच्छन्तम्गच्छन्तौगच्छन्तःद्वितीयागच्छन्तीम्गच्छन्त्यौगच्छन्तीः
तृतीयागच्छन्तागच्छद्भ्याम्गच्छद्भिःतृतीयागच्छन्त्यागच्छन्तीभ्याम्गच्छन्तीभिः
चतुर्थीगच्छतेगच्छद्भ्याम्गच्छद्भ्यःचतुर्थीगच्छन्त्यैगच्छन्तीभ्याम्गच्छन्तीभ्यः
पञ्चमीगच्छतःगच्छद्भ्याम्गच्छद्भ्यःपञ्चमीगच्छन्त्याःगच्छन्तीभ्याम्गच्छन्तीभ्यः
षष्ठीगच्छतःगच्छतोःगच्छताम्षष्ठीगच्छन्त्याःगच्छन्त्योःगच्छन्तीनाम्
सप्तमीगच्छतिगच्छतोःगच्छत्सुसप्तमीगच्छन्त्याम्गच्छन्त्योःगच्छन्तीषु
सम्बोधनगच्छन्गच्छन्तौगच्छन्तःसम्बोधनगच्छन्तिगच्छन्त्यौगच्छन्त्यः


Template - Do not use/delete

अकारान्तः पुंल्लिङ्गः राम शब्दः
विभक्तिएकवचनद्विवचनबहुवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सम्बोधन

ऋकारान्तः पुंल्लिङ्गः दातृ शब्दःऋकारान्तः पुंल्लिङ्गः पितृ शब्दः
विभक्तिएकवचनद्विवचनबहुवचनविभक्तिएकवचनद्विवचनबहुवचन
प्रथमाप्रथमा
द्वितीयाद्वितीया
तृतीयातृतीया
चतुर्थीचतुर्थी
पञ्चमीपञ्चमी
षष्ठीषष्ठी
सप्तमीसप्तमी
सम्बोधनसम्बोधन