Sandhi

ToC

Notes from Deshpande

  1. Anusvāra Sandhi Rules
  2. Visarga Sandhi Rules
  3. Word-internal Sandhi rule: Change of न् to ण्
  4. Vowel Sandhi
  5. Consonant Sandhi Rules

Notes from other sources

Notes from Deshpande

Anusvāra Sandhi Rules

अनुस्वार

Final म् when followed by a consonant is changed to anusvāra. Example: रामम् वदति -> रामं वदति

The change does not happen if म् is followed by a vowel or is at the end of a sentence. In that case it has to remain as म्.

Optionally an anusvāra is further changes to a nasal consonant, which is homorganic with the following consonant. Change of anusvāra before य् व् and ल् is less common.

रामम् करोति -> रामं करोति -> रामङ्करोति

रामम् च -> रामं च -> रामञ्च

रामम् टीका -> रामं टीका -> रामण्टीका

रामम् तत्र -> रामं तत्र -> रामन्तत्र

रामम् पश्यति -> रामं पश्यति -> रामम्पश्यति

रामम् यत्र -> रामं यत्र -> रामय्ँयत्र

रामम् वा -> रामं वा -> रामव्ँवा

रामम् लता -> रामं लता -> रामल्ँलता

Visarga Sandhi Rules

1) The final visarga remains unchanged before क् ख् प् फ् E.g. रामः पतति।


2) The final visarga changes to a sibilant homorganic with the following unvoiced consonants marginally before श् ष् and स्.

A visarga becomes श् before च्, छ्, and श् - जनाः च -> जनाश्च

A visarga becomes ष् before ट्, ठ्, and ष् - जनाः टीकाम् -> जनाष्टीकाम्

A visarga becomes स् before त्, थ्, and स् - रामः तत्र -> रामस्तत्र


3) A visarga when preceded by आ and followed by a voiced consonant or vowel is dropped:

बालाः धावन्ति -> बाला धावन्ति।

जनाः अभितः -> जना अभितः।


4) When a विसर्ग is preceded by अ and followed by a voiced consonant, the sequence अः is changed to ओ :-

पुत्रः धावति -> पुत्रो धावति।

जनः वसति -> जनो वसति।


5) When preceded by अ and followed by any vowel except अ, the विसर्ग is dropped:

पुत्रः उभयतः -> पुत्र उभयतः।

धावतः इह -> धावत इह।


6) When a visarga is preceded by अ and followed by अ, अः is changed to ओ while the following अ is elided. This lost अ is indicated by the unpronounced sign ऽ called Avagraha

धावतः अश्वौ -> धावतोऽश्वौ।

पुत्रः अत्र -> पुत्रोऽत्र।


7) An exception to the visarga sandhi

The visarga after सः and एषः followed by a consonant does not follow any of the above sandhi-rules, but can be dropped optionally. Before vowels, it follows the normal sandhi rules:

सः तत्र -> स तत्र।

एषः गच्छति -> एष गच्छति।

सः अत्र -> सोऽत्र।

सः उभयतः -> स उभयतः।

एषः च -> एष च।


8) A visarga changes to र् if it is preceded by any vowel except अ or आ, and followed by a vowel or a voiced consonant:

मुनिः अत्र -> मुनिरत्र

मुनिः गच्छति -> मुनिर्गच्छति

तरोः + इति -> तरोरिति

तरोः + धावति -> तरोर्धावति

Word internal Sandhi rule

Change of न् to ण्

वन is a neuter gender word. It's प्रथमा विभक्ति बहुवचन form is वनानि. But for शरीर the equivalent form is शरीराणि. The change of न् to ण् is governed by this rule:

Dental न् changes to retroflex ण् if within the same word न् is preceded by र्, ऋ, or ष्, and is later followed either by a vowel or by व्, न्, म्, or य्. This applies despite the intervention of the following sounds: vowels, semi-vowels (except ल), क-series, प-series, and anusvara. If any other sounds intervene, the rule does not apply. Examples:

शरीरानि -> शरीराणि

नरानाम् -> नराणाम्

नृपानाम् -> नृपाणाम्

नरान् -> no change since न् is the word-final

अर्जुनेन -> no change since ज् intervenes

Vowel Sandhi

A) Lengthening of similar simple vowels:

सावर्णदीर्घसन्धिः

a) अ or आ + अ or आ -> आ

Examples: राम + अत्र -> रामात्र; माला + आकाशे -> मालाकाशे

b) इ or ई + इ or ई -> ई

Examples: उपरि + इति -> उपरीति; नदी + इति -> नदीति

c) उ or ऊ + उ or ऊ -> ऊ

Examples: गच्छतु + उपरि -> गच्छतूपरि; गच्छतु + ऊर्मिः -> गच्छतूर्मिः

d) ऋ or ॠ + ऋ or ॠ -> ॠ

Examples (rare): पितृ + ऋषिः -> पितॄषिः ; पितृ + ॠकारः -> पितॄकारः


B) Simple vowels folowed by dissimilar vowels:

यण् सन्धिः - इकोयणचि

a) इ or ई -> य् if followed by any other vowel.

Examples: उपरि + अश्वः -> उपर्यश्वः ; नदी + एव -> नद्येव

b) उ or ऊ -> व् if followed by any other vowel.

Example: धावतु + अत्र -> धावत्वत्र

c) ऋ or ॠ -> र् if followed by any other vowel

Example: पितृ + अत्र -> पित्रत्र


C) Formation of diphthongs:

गुणसन्धिः - a and b

वृद्धिसन्धिः - c and d

a) अ or आ + इ or ई -> ए

Examples: च + इति -> चेति   मुनिना + इह -> मुनिनेह

b) अ or आ + उ or ऊ -> ओ

Examples: अत्र + उपरि -> अत्रोपरि   मुनिना + उपरि -> मुनिनोपरि

c) अ or आ + ए or ऐ -> ऐ

Examples: च + एव -> चैव   धेन्वा + एतद् -> धेन्वैतद्

d) अ or आ + ओ or औ -> औ

Examples: च + ओदनम् -> चौदनम्   पिबाम + औषधम् -> पिबामौषधम्


D) Exceptions

Long ई, ऊ, and ए do not change if they occur at the end of dual forms of nouns or verbs. Similarly the final vowels of interjections like आ, हे and अहो remain unchanged.

Examples: मुनी + अत्र -> मुनी अत्र ; धेनू + इति -> धेनू इति; माले अत्र -> माले अत्र


Vowel sandhi rules (continued)

a.1 and b.1 are पूर्वरूपसन्धिः

a.2, b.2, c, d below are यान्तवान्तादेशसन्धिः as per Panini sutra एचोऽयवायावः


a.1) ए + अ = ए

Examples: लभते अत्र -> लभतेऽत्र   वने अपि -> वनेऽपि

a.2) ए -> अय् before any vowel other than अ

Examples: वने इः -> वनयिह   देवे इति -> देवयिति


b.1) ओ + अ -> ओ

Examples: प्रभो + अधुना -> प्रभोऽधुना   गुरो + अत्र -> गोरोऽत्र

b.2) ओ -> अव् before any vowel other than अ

Examples: गुरो + इति -> गुरविति   शिशो + इति -> शिशविति


c) ऐ -> आय्, before any vowel

Examples: तस्मै + इति -> तस्मायिति   नद्यै + इति -> नद्यायिति


d) औ -> आव्, before any vowel

Examples: कवौ + इह -> कवाविह   गुरौ + इति -> गुराविति



Note: When words ending in ओ or औ are combined with यादिप्रत्ययः then also ओ/औ will change to अव्/आव्.

Examples:

गो + यम् = ग् + अव् + यम् = गव्यम्

नौ + यम् = न् + आव् + यम् = नाव्यम्



e) य् and व् resulting from changes of ए, ओ, ऐ, and औ may be optionally elided, and in the case of such elision of य् and व्, no further sandhi occurs. Examples:

वने + इह -> वनयिह or वन इह

गुरो + इति -> गुरविति or गुर इति

तस्मै + इति -> तस्मायिति or तस्मा इति

कवौ + इति -> कवाविति or कवा इति


Due to various sandhi rules, occasionally identical sequences result from different original sequences, and only the larger sentential context can help identify the originals. Compare and contrast the following:

(बालाः इह) बाला इह तिष्ठन्ति। "The boys stand here."

(बालौ इह) बाला इह तिष्ठतः। "Two boys stand here."

(बाला इह) बाला इह तिष्ठति। "A girl stands here."


Final is the last letter of the first word and initial is the first letter of the second word

Final ↓ / Initial →
अ/आअर्अर्
इ/ईयायुयूयृयॄयेयैयोयौ
उ/ऊवाविवीवृवॄवेवैवोवौ
ऋ/ॠरारिरीरुरूऋृऋॄरेरैरोरौ
एऽअयाअयिअयीअयुअयूअयृअयॄअयेअयैअयोअयौ
orअआअइअईअउअऊअऋअऋॄअएअऐअओअवौ
आयआयाआयिअयीआयुआयूआयृआयॄआएआयैआयोआयौ
orआअआआआइआईआउआऊआऋआऋॄआयेआऐआओआवौ
ओऽअवाअविअवीअवुअवूअवृअवॄअवेअवैअवोअवौ
orअआअइअईअउअऊअऋअऋॄअएअऐअओअऔ
आवआवाअविआवीआवुआवूआवृआवॄआवेआवैआवोआवौ
orआअआआआइआईआउआऊआऋआऋॄआएआऐअओआऔ

Consonant Sandhi Rules

1. unvoiced stop -> voiced stop, before a voiced consonant or a vowel

Examples:

वृक्षात् + अपतत् = वृक्षादपतत्

ग्रामात् + वनम् = ग्रामाद्वनम्


2. Voiced stop -> unvoiced stop, before a unvoiced consonant

Examples:

तद् + कमलम् = तत्कमलम्

एतद् + सर्वदा = एतत्सर्वदा


3. Initial श -> छ, optionally if preceded by a dental stop or nasal.

Examples:

तत् + शंसति = तच्छंसति

तान् + शंसति = ताञ्छंसति

Optionally: तच्शंसति and ताञ्शंसति (rare in texts).


4. Dental Consonant -> corresponding retroflex Consonant, before a retroflex Consonant.

Examples:

तत् + टीका = तट्टीका

तद् + डमरुः = तड्डमरुः

(देवः = ) देवस् + टीका -> देवष्टीका


5. Dental Consonant -> corresponding palatal Consonant, before a palatal consonant

Examples:

ग्रामात् + च = ग्रामाच्च

ग्रामात् + जायते = ग्रामाज्जायते

(देवः = ) देवस् + च = देवश्च


6. Dental stop -> ल् before ल्.

Examples:

तद् + लभते = तल्लभते

ग्रामात् + लोकः = ग्रामाल्लोकः


7. Dental न् -> ल्ँ before ल्

Examples:

तान् + लभते = ताल्ँलभते

देवान् + लोकः = देवाल्ँलोकः


8. Stop -> corresponding nasal, before nasal, optionally

Examples:

तद् + न = तन्न

वाक् + मम = वाङ्मम

तद् + मित्रम् = तन्मित्रम्

Optionally: तद्न, वाग्मम, and तद्मित्रम् (rare in texts)


9. ह् after a stop is replaced by the corresponding voiced aspirated stop, optionally:

Examples:

तद् + हि = तद्धि

वाक् + हि = वाग्घि

Optionally तद्हि and वाग्हि (rare in texts).


10. Final ङ्, ण्, and न् are doubled, after a short vowel and before any vowel

Examples:

अपतन् + इह = अपतन्निह

अगच्छन् + आकाशम् = अगच्छन्नाकाशम्


11. Final न्, before an unvoiced dental, palatal, or retroflex stop, is replaced by an anusvara plus a sibilant homorganic with the stop. Examples:

देवान् + तत्र = देवांस्तत्र

देवान् + च = देवांश्च

देवान् + टीका = देवांष्टीका


12. Final र्, original or derived from a visarga, is deleted, before an initial र्, and the previous simple vowel is lengthened. Examples:

पुनर् + सामः = पुना रामः

मतिः + रामः = मती रामः

शिशुः + रामः = शिशू रामः


13. If a word ending in a short vowel is followed by छ, a च् is inserted between the two. This insertion is optional after a long vowel. Examples:

कवि + छात्रः = कविच्छात्रः

लक्षमी + छाया = लक्ष्मीच्छाया or लक्ष्मीछाया


Notes from other sources

Maheshvara Sutra

महेश्वर सूत्राणि

अइउण् । ऋऌक् । एओङ् । ऐऔच् ।

हयवरट् । लण् । ञमङणनम् ।

झभञ् । घढधष् । जबगडदश् ।

खफछठथचटतव् । कपय् ।

शषसर् । हल् ।

Memorize the above sutras. They are useful in learning Sandhi.

१. यण् सन्धिः - इकोयणचि

इकोयणचि ६.१.७७ - इकः स्थाने यण् स्यादचि संहितायां विषये। इको यण् स्यादसवर्णेऽचि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम्।

The Panini sutra for यण्सन्धिः is इकोयणचि. The इक्, यण् and अच् terms in this sutra refer to portions of the Maheshvara sutra highlighted in red below.

इउण् । ऋऌक्। - इक्

यवरट् । लण् । - यण्

अइउण् । ऋऌक् । एओङ् । ऐऔच् । - अच्

इक् refers to vowels इ ई उ ऊ ऋ ॠ लृ

यण् refers to vowels य व र ल

अच् refers to all vowels अ आ इ ई उ ऊ ऋ लृ ए ऐ ओ औ

This sutra says that the vowels इ/ई, उ/ऊ, ऋ/ॠ and लृ if followed by any vowel of different type (i.e. different from this vowel असवर्णस्वरः) it must be (आदेशः) replaced (correspondingly) by य्, व्, र्, or ल्.

यण् सन्धिः
इईउऊऋॠ
य्व्र्ल्

Examples:

प्रति + एकम् = प्रत् + य् + एकम् = प्रत्येकम्        नदी + अत्र = नद् + य् + अत्र = नद्यत्र

मनु + अन्तरम् = मन् + व् + अन्तरम् = मन्वन्तरम्        वधू + आगमनम् = वध् + व् + आगमनम् = वध्वागमनम्

पितृ + इच्छा = पित् + र् + इच्छा = पित्रिच्छा

घस्लृ + आदेशः = घस् + ल् + आदेशः = घस्लादेशः (uncommon)


२. यान्तवान्तादेशसन्धिः

एचोऽयवायावः - ६.१.७८ एचः क्रमाद् अय् अव् आय् आव् एते स्युरचि।

यान्तौ वान्तौ च = अय् आय् अव् आव्

यान्तवान्तादेशसन्धिः
अय्आय्अव्आव्

If ए ऐ ओ औ are followed by स्वाराः it changes as shown in the above table.

Examples:

हरे + ए = हर् + अय् + ए = हरये     हरे + आगच्छ = हर् + अय् + आगच्छ = हरयागच्छ

नै + अकः = न् + आय् + अकः = नायकः     तस्यै + इदम् = तस्य् + आय् + इदम् = तस्यायिदम्

विष्णो + ए = विष्ण् + अव् + ए = विषणवे     गुरो + आदिश = गुर् + अ्व + आदिश = गुरावादिश

पौ + अकः = प् + आव् + अकः = पावकः

बालकौ + आगतौ = बालक् + आव् + आगतौ = बालकावागतौ

फले + इच्छा = फलयिच्छा / फल इच्छा

कटे + उपवेशनम् = कटयुपवेशनम् / कट उपवेशनम्

Note from teacher: There is another sutra that provides an exception to एचोऽयवायावः. As per सूत्र "एङः पदान्तादति" the एङ् (ए ओ) at the end of the word followed by अत् (ह्रस्व अ) the both will get common replacement of पूर्वरूप (ए, ओ)

२.२. यान्तवान्तादेशसन्धिः

यकारादिप्रत्यये परे ओ औ इत्येतयोः स्थाने क्रमाद् अव् आव् एतौ आदेशौ भवतः।

When a यकार प्रत्यय is added to words ending in ओ or औ then it changes as below

ओ/औ + यादिप्रत्ययः -

यान्तवान्तादेशसन्धिः
अव्आव्

Examples:

गो + यम् = ग् + अव् + यम् = गव्यम्

नौ + यम् = न् + अव् + यम् = नव्यम्


इदमवधेयम् - स्वरसन्धिषु यण्सन्धौ यान्तवान्तादेशसन्धौ च एकस्य पूर्वस्थितस्य वर्णस्य आदेशौ भवति। इदं सन्धिद्वयं विहाय अन्यत्र स्वरसन्धिषु पूर्वपरयोः स्थाने एकादेशो भवति।

Know this: Among swara sandhis यणसन्धि and यान्तवान्तादेशसन्धि one previous sound (letter) is replaced. Other than these two sandhis other swara sandhis the last letter (of the first word) and the first letter (of the second woord) are replaced with the same change.


How do we decide which Panini sutra overrides another one?

First we have to look for the सूत्र number. If सूत्रs in first 7 अध्यायs and the 1st quarter of 8th अध्याय then first rule is more powerful than later on. In last 3 quarters of 8th अध्याय then it is reverse. Later is powerful than previous.

In case of one sutra in सपादसप्ताध्यायी (first 7 chapters and 1st quarter of 8th) and another in त्रिपादी (last 3 quarters of 8th अध्यायी) then सपादसप्ताध्यायी is powerful.


३. गुणसन्धिः

गुणः = ए ओ अर् अल्

गुणसन्धिः
अ/आ + इ/ईअ/आ + उ/ऊअ/आ + ऋ/ॠअ/आ + ऌ
अर्अल्

१.१.२. अदेङ्गुणः - अत् एङ् च गुणसंज्ञः स्यात्।

६.१.८७. आद् गुणः - अवर्णादचि परे पूर्वपरयोरेको गुणः आदेशः स्यात्संहितायाम्। अवर्णादिकि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम्।


देव + इन्द्रः = देव् + ए + न्द्रः = देवेन्द्रः

गण + ईशः = गण् + ए + शः = गणेशः

महा + इन्द्रः = मह् + ए + न्द्रः = महेन्द्रः

महा + ईशः = मह + ए + शः = महेशः


सूर्य + उदयः = सूर्य् + ओ + दयः = सूर्योदयः

एक + ऊनविंशतिः = एक् + ओ + नविंशतिः = एकोनविंशतिः

महा + उत्सवः = मह + ओ + त्सवः = महोत्सवः

महा + ऊर्मिः = मह + ओ + र्मिः = महोर्मिः


सप्त + ऋषिः = सप्त् + अर् + षयः = सप्तर्षयः

महा + ऋषिः = मह + अर् + षिः = महर्षिः


तव + ऌकारः = तव् + अल् + कारः = तवल्कारः

महा + ऌकारः = मह् + अल् + कारः = महल्कारः

वृद्धिसन्धिः

वृद्धिसन्धिः
अ/आ + ए/ऐअ/आ + ओ/औ